【1 問起標】

(1...[asamā]hitā bhūmiḥ katamā...1) / sā samāsato dvādaśākārā veditavyā/

【2 隨別釋】【1 自性不定】

(1) asty asamāhitā bhūmiḥ svabhāvato 'samā(2)hitā tadyathā pañcavijñānakāyāḥ /

【2 由闕輕安】

(2) asty asamāhitā bhūmiḥ prasrabdhivaikalyāt tadyathā kāmāvacārāś cittacaitasikā dharmāḥ satyām api cittaikā(3)gratāyāṁ te cittacaitasikā dharmā(4) na prasrabdhyupagūḍhāḥ pravartante (5... ten [eyam asamāhito] cyate ...5) /

【3 由不發趣】

(3) asty asamāhitā (6) bhūmir anārambhāt tadyathā kāmopabhogam adhyavaśitānāṁ kāmeṣu kāmān upabhuñjānānām /

【4 由極散亂】

(4) asty asamāhitā bhūmir (7) vikṣepāt tadyathādikarmikāṇāṁ samādhiprayuktānāṁ pañcasu kāmaguṇeṣv anuvikṣipte 'nu(9)visṛte cetasi /

【5 由太略聚】

(5) asty asamāhitā(6) bhūmiḥ saṁkṣepāt tadyathādika(8)rmikāṇām eva samādhiprayuktānām abhisaṁkṣipte(9) cetasi styānamiddhābhibhavataḥ(11) /

【6 由未證得】

(6) asty asamāhitā bhūmir apratilambhāt tadyathā teṣām evādikarmikāṇām(12) samādhiprayuktānāṁ vikṣepasaṁkṣepānupakliṣṭe 'pi cetasy alabdhamanaskārāṇāṁ ye cittacaitasikā dharmāḥ /

【7 由未圓滿】

(7) asty asamāhitā bhūmir apari(1)pūrṇatvāt tadyathā labdhamanaskārāṇām(2) alabdhaprayoganiṣṭhāmanaskārāṇām alabdhatatpha[lāṇām /

【8 由雜染污】

(8) asty a]samāhitā(3) bhūmiḥ saṁkleśatvāt tadyathā(4) labdhaprayoganiṣṭhāphalamanaskārāṇām anyatamānyatamenāsvā(5)dādikenopakleśenopakliṣṭe cetasi /

【9 由不自在】

(9) asty asamāhitā bhūmir avaśitātvāt(6) tadyathā labdhaprayoganiṣṭhāphalamanaskārāṇām evāsaṁ(7)kliṣṭacetasām api samāpattisthitivyutthānanimitteṣv avaśitāprāptānāṁ nikāmākṛcchrākisarā(8...lābhinām /

【10 由不清淨】

(10) asty a...8) [samā]hitā(9) bhūmir avi(10)śuddhes tadyathā nikāmākṛcchrākisaralābhinām api laukikasamāpattṛṇām (12...asamudghātita...12)kleśānuśayāś cittacaitasikā dharmāḥ /

【11 由起定】

(11) asty asamāhitā dhūmir vyu(13)tthānāt tadyathā pratilabdhasamādhi(14)prasthitasyāparihīṇasya /

【12 由退失】

(12) asty asamāhitā bhūmiḥ parihāṇes tady(15)athā pratilabdhasam(14)ādheḥ parihīṇasya //

yogācārabhūmāv asam[āhitā bhūmiḥ] samā(16)ptā // //