【1 聲聞地及種性地總說】

[rnal 'byor spyod pa'i sa las ñan thos kyi sa /
dkon mchog gsum la phyag 'tshal lo //

ñan thos kyi sa thams cad kyi bsdus pa'i sdom gyi tshigs su bcad pa ni /

rigs daṅ gaṅ zag rnams daṅ ni //
ṅes par sbyor daṅ 'jig rten pa //
'jig rten 'das pa 'di la ni //
mdor na sa ni 'di dag go //

sdom ni /

rigs daṅ 'jug daṅ ṅes 'byuṅ ba//
miṅ du byas pa'i sa gsum mo //
de dag rnams ni mdor bsdu na //
ñan thos kyi ni sa źes bya //
【2 釋四瑜伽處】【1 第一瑜伽處謂種姓處】【1 種姓地】【1 標四門】

rigs kyi sa gaṅ źe na / smras pa / rigs gaṅ yin pa daṅ rigs kyi rnam par gźag pa gaṅ yin pa daṅ rigs la gnas pa'i gaṅ zag rnams kyi rtags gaṅ yin pa daṅ rigs la gnas pa'i gaṅ zag gaṅ dag yin pa de dag thams cad gcig tu bsdus pa ni rigs kyi sa źes bya'o //

【2 釋四門】【1 gotra種姓自性rigs】

de la rigs gaṅ źe na / smras pa / rigs la gnas pa'i gaṅ zag gi sa bon gyi chos gaṅ yin pa ste / gaṅ yod ciṅ med pa ma yin la rigs la gnas pa'i gaṅ zag rnams kyi rkyen yaṅ rñed na mya ṅan las 'das pa 'thob pa daṅ reg par nus śiṅ mthu yod par 'gyur ba'o //

rigs de'i miṅ gi rnam graṅs dag gaṅ źe na / sa bon daṅ khams daṅ raṅ bźin źes bya ba ni miṅ gi rnam graṅs dag yin no // 'o na rigs de'i raṅ bźin ji lta bu źe na / de ni lus las khyad par du gyur pa daṅ skye mched drug gis zin pa daṅ chos ñid kyis 'thob pa daṅ thog ma med pa'i dus nas brgyud de 'oṅs pa de lta bu yin te / gaṅ la 'di lta ste / rigs daṅ sa bon daṅ khams daṅ raṅ bźin źes bya ba'i miṅ gi rnam graṅs 'di dag yod pa de ni rigs źes bya'o //

【2 gotravyavasthāna種姓安立rigs kyi rnam par gshag】【1 標】

rigs kyi rnam par gźag pa ni gaṅ /

【2 釋】【sūkṣama audārika麁細phra ba'm rags pa】

rigs de phra ba'm rags pa źes brjod par bya źe na / smras pa / phra ba źes brjod par bya'o // ci'i phyir źe na / sa bon des 'bras bu ma bskyed ciṅ 'bras bu ma grub na ni des na de phra ba źes bya'o // gaṅ gi tshe 'bras bu bskyed ciṅ 'bras bu grub par gyur pa de'i tshe na ni sa bon gaṅ yin pa de daṅ 'bras bu gaṅ yin pa de gcig tu bsdus nas de'i phyir rigs de rags pa źes bya bar rtogs par 'gyur ro //

【2 一多相續rgyud gcig gam rgyud du ma】

'o na ci rigs de rgyud gcig tu gtogs pa źig gam / 'on te rgyud du mar gtogs par brjod par bya źe na / smras pa / rgyud gcig tu gtogs par brjod par bya'o // ci'i phyir źe na / smras pa / chos gaṅ dag mtshan ñid tha dad pa daṅ dṅos po tha dad par 'jug pa de dag ni so sor raṅ gi rgyud sna tshogs daṅ 'jug pa sna tshogs su ston par 'gyur gyi / sa bon de ni skye mched drug po de dag las logs śig na tha dad pa'i mtshan ñid med de thog ma med pa'i dus nas rgyud de 'oṅs pa daṅ / chos ñid kyis thob pa'i skye mched drug po de ltar gyur pa'i gnas skabs de la rigs daṅ sa bon daṅ khams daṅ raṅ bźin źes bya ba'i miṅ daṅ tha sñad de dag btags par zad pas / de'i phyir de ni rgyud gcig tu gtogs pa źes bya'o //

【3 四因緣故不般涅槃rgyu bshi yongs su mya ngan las ma 'das pa】【1 問答列四】

smras pa / gal te rigs la gnas pa'i gaṅ zag rnams yoṅs su mya ṅan las 'da' ba'i chos can yin la / rigs la gnas pa ma yin pa rnams ni yoṅs su mya ṅan las 'da' ba'i chos can ma yin par lta na / 'o na ci'i phyir yoṅs su mya ṅan las 'da' ba'i chos can rnams sṅon gyi mtha' nas yun riṅ por 'khor bar gyur ciṅ / yoṅs su mya ṅan las ma 'das śe na / smras pa / rgyu bźis yoṅs su mya ṅan las ma 'das te / bźi gaṅ źe na / mi khom par skyes pa daṅ / bag med pa'i ñes pa daṅ / log par źugs pa daṅ / sgrib pa'i ñes pas so //

【2 別釋】【1 akṣanopapanna生無暇mi khom par rkyes pa】

de la mi khom par skyes pa gaṅ źe na / smras pa / gaṅ du 'khor bźi po rnams daṅ / dam pa rnams daṅ / yaṅ dag par soṅ ba rnams daṅ / skyes bu dam pa rnams mi 'gro ba'i mtha' 'khob kyi mi rkun ma rnams daṅ / kla klo rnams su skyes pa yin te / de ni mi khom parskyes pa źes bya'o //

【2 pramatta放逸過bag med pa'i ñes pa】

bag med pa gaṅ źe na / smras pa / de gaṅ du 'khor bźi po rnams daṅ / dam pa rnams daṅ / yaṅ dag par soṅ ba rnams daṅ / skyes bu dam pa rnams 'gro ba'i dbus kyi mi rkun ma ma yin pa rnams daṅ / kla klo ma yin pa rnams su skyes śiṅ(4) / rigs mthon po loṅs spyod phun sum tshogs pa dag tu skyes par gyur kyaṅ / 'dod pa dag la lhag(5) par chags śiṅ yoṅs su loṅs spyod par byed de / ñes dmigs su mi lta źiṅ ṅes par 'byuṅ ba rab tu mi śes pa yin te / de ni bag med pa źes bya'o //

【3 mithyāpratipanna邪解行log par shugs pa】

log par źugs pa gaṅ źe na / smras pa / 'di ltar dbus kyi mi rnams su skyes pa'i bar du rgyas par gyur kyaṅ mu stegs can gyi lta ba daṅ ldan par gyur nas sbyin pa med do źes bya ba nas 'di las srid pa gźan mi śes so źes bya ba med do źes bya ba'i bar du rgyas par de ltar lta źiṅ de skad smra ba yin te / mu stegs can gyi lta ba de yaṅ des saṅs rgyas rnams 'byuṅ ba med pa daṅ / dam pa'i chos ston pa'i dge ba'i bśes gñen rnams med pa'i tshe na rñed par 'gyur te / de ni log par źugs pa źes bya'o //

【4 āvṛta有障過sgrib pa'i ñes pa】

sgrib pa gaṅ źe na / smras pa / 'di ltar dbus kyi mi rnams su skyes pa'i bar du rgyas par sṅa ma bźin du gyur ciṅ saṅs rgyas 'jig rten du byuṅ ba daṅ / dam pa'i chos ston pa'i dge ba'i bśes gñen dag rñed par gyur kyaṅ / de glen pa daṅ / dig pa daṅ / lkugs pa daṅ / lag pas brda byed par gyur źiṅ legs par gsuṅs pa daṅ / ñes par bśad pa'i chos rnams kyi don kun śes par mi nus pa daṅ / mtshams med pa'i las rnams byed par 'gyur ba daṅ / ñon moṅs pa yun riṅ ba yin te / de ni sgrib pa źes bya'o //

rgyu gaṅ dag gis yoṅs su mya ṅan las 'da' ba'i chos can rnams yoṅs su mya ṅan las ma 'das pa'i rgyu ni bźi po de dag yin no // de dag kyaṅ gaṅ gi tshe saṅs rgyas 'byuṅ ba daṅ dam pa'i chos ñan pa daṅ rjes su mthun pa'i gdams ṅag rjes su bstan pa rñed ciṅ rgyu de dag kyaṅ med par gyur pa, de'i tshe na dge ba'i rtsa ba dag yoṅs su smin ciṅ rim gyis yoṅs su mya ṅan las 'da' bar yaṅ 'gyur ro //

yoṅs su mya ṅan las mi 'da' ba'i chos can rnams ni ṅes pa'i tshogs la gnas pa yin pas / de dag ni rkyen rñed kyaṅ ruṅ ma rñed kyaṅ ruṅ ste / rnam pa thams cad kyi thams cad du yoṅs su mya ṅan las 'da' ba'i skal ba med pa kho na yin no //

【4 勝劣二緣】【1 問】

de la yoṅs su mya ṅan las 'da' ba'i chos can rnams kyi gaṅ dag ma tshaṅ źiṅ med la ñe bar ma gyur na yoṅs su mya ṅan las mi 'da' ba'i rkyen rnams gaṅ źe na /

【2 答】

smras pa / rkyen gñis te /

【3 徵】

gñis gaṅ źe na /

【4 釋】【1 先列】

gtso bo daṅ dman pa'o //

【2 後解】【1 別解二緣】【1 pradhānapratyaya勝緣rkyen gtso bo】

rkyen gtso bo gaṅ źe na / smras pa / 'di lta ste / dam pa'i chos kyi dbaṅ du byas pa'i gźan gyi sgra daṅ / naṅ gi tshul bźin yid la byed pa'o //

【2 hīnapratyaya劣緣rkyen dman pa】

rkyen dman pa gaṅ źe na / smras pa / rkyen dman pa ni maṅ ste / 'di lta ste / ātmasampat, parasampat, kuśalo dharmacchandaḥ, pravrajyā, śīlasaṁvaraḥ, indriyasaṁvaraḥ, bhojane mātrajñatā, pūrvarātrāpararātraṁ, jāgarikānuyogaḥ, saṃprajānadvihāritā, prāvivekyam, nivaraṇaviśuddhiḥ, samādhisaṁniśrayaś ca //

【2 重解二緣】【2 劣勝十二(缺解勝緣)】【1 ātmasaṁpad自圓滿dag gi 'byor pa】【1 總說】

de la bdag gi 'byor pa gaṅ źe na / mir gyur pa daṅ / yul dbus su skyes pa daṅ / indriyair avikalatā, āyatanagataḥ prasādaḥ, aparivṛttakarmāntatā //

【2 別釋】【1 manuṣyatva善得人身mir gyur pa】

tatra manuṣyatvaṁ katamat / yathāpīhaikatyo manuṣyāṇāṁ sabhāgatāyāṁ pratyājāto bhavati / puruṣaś ca puruṣendriyeṇa samanvāgataḥ strīś ca / idam ucyate manuṣyatvam //

【2 āryāyatane pratyājātiḥ生於聖處yul dbus su skyes pa】

āryāyatane pratyājātiḥ katamā / yathāpīhaikatyo madhyeṣu janapadeṣu pratyājāto bhavati, pūrvavad yāvad yatra gatiḥ satpuruṣāṇām / iyam ucyate āryāyatane pratyājātiḥ //

【3 indriyair avikalatā諸根無缺dbaṅ ba med pa】

indriyair avikalatā katamā / yathāpīhaikatyo 'jaḍo bhavaty aneḍaka iti vistaraḥ / aṅgapratyaṅgāvikalo vā yadrūpeṇāṅgapraty aṅgāvaikalyena śrotrāvaikalyādikena bhavyaḥ kuśalapakṣasamudāgamāya / idam ucyate indriyāvaikalyam //

【4 āyatanagataḥ prasādaḥ勝處淨信gnas la dad par gyur pa】

āyatanagataḥ prasādaḥ katamaḥ / yathāpīhaikatyena tathāgatapravedite dharmavinaye śraddhā pratilabdhā bhavati cetasaḥ prasādaḥ / ayam ucyate āyatanagataḥ prasādaḥ / tatrāyatanaṁ tathāgatapravedito dharmavinayaḥ sarveṣāṁ laukikalokottarāṇāṁ śukladharmāṇām utpattaye / yā punar atra śraddhā tena pūrvaṅgamenādhipatyena sa āyatanagataḥ prasādaḥ / sarvakleśamalakāluṣyāpanayanāt //

【5 aparivṛttakarmāntatā離諸業障las kyi mtha' ma log pa】

aparivṛttakarmāntatā katamā / yena pañcānām ānantaryāṇāṁ karmaṇāṁ , tadyathā mātṛvadhāt pitṛvadhād arhadvadhāt saṁghabhedāt tathāgatasyāntike duṣṭacittarudhirotpādād anyatamānyatamād ānantaryaṁ karma dṛṣṭa eva dharme na kṛtaṁ bhavati nādhyācaritam iyam ucyate 'parivṛttakarmāntateti / imāni pañcānantaryāṇi karmāṇi kṛtopacitāni dṛṣṭa eva dharme parivartyābhavyo bhavati parinirvāṇāyāryamārgasyotpattaye / tasmād etāni parivṛttakarmāntatety ucyate //

svayam evānena sa ātmabhāva ebhiḥ pañcabhir aṅgaiḥ sampādito bhavati / tasmād ātmasampad ity ucyate //

【2parasaṁpad他圓滿gshan gyi 'byor pa】【1 總說】

parasampat katamā / tadyathā buddhānām utpādaḥ, saddharmadeśanā, deśitānāṁ dharmāṇām avasthānam, avasthitānāṁ ca dharmāṇām anupravartanam, parataś ca pratyanukampā //

【2 別釋】【1 buddānām utpādaḥ諸佛出世saṅs rgyas rnams ;byuṅ bo】

tatra buddhāṇām utpādaḥ katamaḥ / yathāpīhaikatyaḥ sarvasattveṣu kalyāṇahitādhyāśayam utpādya prabhūtair duṣkarasahasrair mahatā ca puṇyajñānasambhāreṇa [bskal pa graṅs med pa gsum gyis tha maḥi lus phyi ma]-ātmabhāvapratilambhe bodhimaṇḍe niṣadya, pañca nivaraṇāni prahāya, caturṣu smṛtyupasthāneṣu sūpasthitacittaḥ, saptatriṁśadbodhipakṣyān dharmān bhāvayitvānuttarāṁ samyaksaṁbodhim abhisaṁbudhyate / ayam ucyate buddhānām utpādaḥ / atītānāgatapratyutpanneṣv adhvasu evam eva [saṅs rgyas bcom ldan 'das thams cad de kho na bźin du 'byuṅ ba yin no //]

【2 saddharmadeśanā說正法教dam pa'i chos ston pa】

saddharmadeśanā katamā / ta evaṁ buddhā bhagavanto loka utpadya tasyaiva ca śrāvakā lokānukampām upādāya catvāry āryasatyāny ārabhya duḥkhasamudayanirodhamārgān dharmadeśanāṃ vartayanti, yad uta sūtrageyavyākaraṇagāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśān / iyam ucyate saddharmasya deśanā / sadbhir ayaṁ dharmo niryāto deśitaḥ praśasto buddhaiś ca buddhaśrāvakaiś ca / [de'i phyir dam pa'i chos te / de bśad pa gaṅ yin pa des ni dam pa'i chos ston pa źes bya'o //]

【3 deśitānāṁ dharmāṇām avasthānam法教久住chos bstan pa rnams gnas pa】

deśitānāṁ dharmāṇām avasthānaṁ katamat / deśite saddharme pravartite dharmacakre yāvac ca buddho bhagavān jīvati tiṣṭhati ca parinirvṛte ca buddhe bhagavati yāvatā kālena pratipattir na hīyate saddharmaś ca nāntardhīyate / idam ucyate saddharmasyāvasthānaṁ / [gnas pa de yaṅ don dam pa'i chos mṅon sum du bya ba'i tshul gyis yin par rig par bya'o //]

【4 avasthitānāṃ dharmānām anupravartanam法住隨轉chos gnas pa rnams rjes su 'jug pa】

avasthitānāṁ dharmāṇām anupravartanaṁ katamat / yat ta evādhigantāraḥ saddharmasya saddharmasākṣātkriyāyai bhavyāṁ pratibalatāṃ janānāṁ viditvā yathādhigatām evānulomikīm avavādānuśāsanīm anupravartayanti / idam ucyate 'vasthitānāṁ dharmāṇām anupravartanam //

【5 parataḥ pratyanukampā他所哀愍gshan gyi phyir rjes su sñiṅ brtse bar byed pa】

parataḥ pratyanukampā katamā / para ucyante dāyakadānapatayaḥ te Sh. °opadhāraṇāni. taiḥ pratyanukampante, yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair, iyam ucyate parataḥ pratyanukampā //

【3 kuśalo dharmacchandaḥ善法欲dge ba'i chos la 'dun pa】

kuśalo dharmacchandaḥ katamaḥ / yathāpīhaikatyas tathāgatasya vā tathāgataśrāvakasya vāntikād dharmaṁ śrutvā śraddhāṁ pratilabhate / sa tāṁ pratilabhya, idaṁ pratisaṁśikṣate / "saṁbādho gṛhāvāso rajasām āvāsaḥ / abhyavakāśaṁ pravrajya yan nv ahaṁ sarvaṁ kaḍatravargaṁ dhanadhānyahiraṇyaṁ cotsṛjya svākhyāte dharmavinaye samyag evāgārād anagārikāṁ pravrajeyaṁ, pravrajitvā ca pratipattyā sampādayeyam" iti / ya eva samutpannaś chandaḥ kuśaleṣu dharmeṣu, ayam ucyate kuśalo dharmacchandaḥ //

【4 pravrajyā正出家rab tu byuṅ ba】

pravrajyā katamā / yā tam eva kuśalaṁ dharmacchandam adhipatiṁ kṛtvā jñapticaturthena vā karmaṇopasampac chrāmaṇeraśīlasamādānaṁ vā / iyam ucyate pravrajyā //

【5 śīlasaṁvara戒律儀tshul khyims kyi sdom pa】

śīlasaṁvaraḥ katamaḥ / sa tathā pravrajitaḥ śīlavān viharati, prātimokṣasaṁvarasaṁvṛtaḥ ācāragocarasampannaḥ, aṇumātreṣv avadyeṣu bhayadarśī, samādāya śikṣate śikṣāpadeṣu / ayam ucyate śīlasaṁvaraḥ //

【6 indriyasaṁvara根律儀dbaṅ bo sdom pa】

indriyasaṁvaraḥ katamaḥ / sa tam eva śīlasaṁvaraṁ niśrityārakṣitasmṛtir bhavati nipakasmṛtiḥ smṛtyārakṣitamānasaḥ samāvasthāvacārakaḥ / sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyaṁjanagrāhī, yato 'dhikaraṇam asya pāpakā akuśalā dharmāś cittam anusraveyuḥ, teṣāṁ saṁvarāya pratipadyate, rakṣati cakṣurindriyam, cakṣurindriyeṇa saṁvaram āpadyate / sa śrotreṇa śabdān, ghrāṇena gandhān, jihvayā rasān, kāyena spraṣṭavyāni, manasā dharmān vijñāya na nimittagrāhī bhavati nānuvyaṁjanagrāhī, yato 'dhikaraṇam asya pāpakā akuśalā dharmāś cittam anusraveyuḥ, teṣāṁ saṁvarāya pratipadyate, rakṣati mana-indriyaṁ, mana-indriyeṇa saṁvaram āpadyate / ayam ucyate indriyasaṁvaraḥ //

【7 bhojane mātrajñatā於食知量】

bhojane mātrajñatā katamā / sa tathā saṁvṛtendriyaḥ pratisaṁkhyāyāhāram āharati, na darpārthaṁ na madārthaṁ na maṇḍanārthaṁ na vibhūṣaṇārthaṁ, yāvad evāsya kāyasya sthitayeyāpanāyai jighatsoparataye brahmacaryānugrahāyaiti / "paurānāṁ ca vedanāṁ prahāsyāmi, navāṁ ca notpādayiṣyāmi / yātrā ca me bhaviṣyati balaṁ ca sukhaṁ cānavadyatā ca sparśavihāratā ca..." / iyam ucyate bhojane mātrajñatā //

【8 pūravarātrāpararātraṁ jagarikānuyuktatā初夜後夜常勤修習寤瑜伽nam gyi cha stod daṅ smad la mi ñal bar sbyor ba'i brtson】

pūrvarātrāpararātraṃ jāgarikānuyogaḥ katamaḥ / sa tathā bhojane mātrajño divā caṅkramaniṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pari śodhayati / sa rātryāḥ prathame yāme caṅkramaniṣadyābbyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhya, tato vihārān nirgamya bahir vihārasya pādau prakṣālya, dakṣiṇena pārśvena siṁhaśayyāṁ kalpayaty pāde pādam ādhāya,... ālokasaṁjñī smṛtaḥ saṁprajānann utthānasaṁjñām eva manasikurvan, sa rātryāḥ paścime yāme laghu laghv eva prativibudhya, caṅkramaniṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati. iyam ucyate pūrvarātrāpararātraṁ jāgarikānuyuktatā //

【9 saṁprajñanadvihāritā正知而住śes bshin du spyod ñid】

saṁprajānadvihāritā katamā / sa tathā jāgarikānuyukto 'bhikramapratikrame saṁprajānadvihārī bhavati, ālokitavyavalokite sammiñjitaprasārite sāṁghāṭīcīvarapātradhāraṇe 'śitapītakhāditasvādite nidrāklamavinodane gate sthite niṣaṇṇe śayite jāgṛte bhāṣite tūṣṇīṁbhāve samprajānadvihārī bhavati / iyam ucyate samprajānadvihāritā... //

【10 prāvivekya樂遠離rab tu dhen par gnas pa】

prāvivekyaṁ katamat / sa ebhir dharmaiḥ parikarmabhūmiṁ śodhayitvā viviktāni śayanāsanāny adhyāvasaty araṇyāni vṛkṣamūlāni śūnyāgārāṇi parvatakandaragiriguhāpalālapuṁjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni / idam ucyate prāvivekyam //

【11 nivaraṇviśuddhi清淨諸蓋sgrib pa rnam par dag】

nivaraṇaviśuddhiḥ katamā / so 'raṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā pañcabhyo nivaraṇebhyaś cittaṁ viśodhayati, kāmacchandād vyāpādāt styānamiddhād auddhatyakaukṛtyād vicikitsāyāḥ / sa ebhyo nivaraṇebhyaś cittaṁ viśodhya vinivaraṇaṁ samādhikalyatāyām avasthāpayati / iyam ucyate nivaraṇaviśuddhiḥ //

【12 samādhisaṁniśraya依三摩地tiṅ ṅe 'dsin la yaṅ dag par gnas pa】

samādhisaṁniśrayaḥ katamaḥ / sa pañca nivaraṇāni prahāya cetasa upakleśakarāṇi saṁkleśakarāṇi... / viviktaṁ kāmair viviktaṁ pāpakair akuśalair dharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānam upasaṁpadya viharati / sa vitarkavicārānāṁvyupaśamād adhyātmasaṁprasādāc cetasa ekotībhāvād avitarkam avicāraṁ samādhijaṁ prītisukhaṁ dvitīyaṁ dhyānam upasaṁpadya viharati. / sa prīter virāgād upekṣako viharati smṛtaḥ saṁprajānan sukhaṁ ca kāyena pratisaṁvedayate yat tad āryā ācakṣate "upekṣakaḥ smṛtimān sukhavihārī"ti tṛtīyaṁ dhyānam upasampadya viharati / sa sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva ca saumanasyadaurmanasyayor astaṁgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṁ caturthaṁ dhyānam upasaṁpadya viharati / ayam ucyate samādhisaṁniśrayaḥ //

【3 重解二緣】

so 'nayānupūrvyāuttarottarān viśiṣṭān viśiṣṭatarān viśiṣṭatamān pratyayān ātmasampatpūrvān samādhisaṁniśrayaparyavasānān samudānayati / evaṁ pariśuddhe citte paryavadāte anaṁgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniṁjyaprāpte, sacet catvāry āryasatyāny ārabhya teṣāṁ parijñāyai prahāṇāya sākṣātkriyāyai bhāvanāyai parato ghoṣam avavādānuśāsanīṁ labhate, evam asau bhavyo bhavati pratibalaś ca yogavihitasya manaskārasyotpādanāya tatpūrvikāyāś ca samyagdṛṣṭeḥ, yayā catvāry āryasatyāny abhisamāgacchati, vimuktiñ ca paripūrayati, nirupadhiśeṣe ca nirvāṇadhātau parinirvāti /

【4 屬當三法】

*tatra yā samyagdarśanam upādāya vimuktiparipūriḥ nirupadhiśeṣaparinirvāṇaṁ cāyaṁ gotrasamudāgamo veditavyaḥ / tatrātmasaṁpadam upādāya yāvat samādhisaṁniśrayo 'yaṁ hīnaḥ samudāgamapratyayo veditavyaḥ* / tatra yaś catuḥsatyadeśanāvavādādhipateyaḥ parato ghoṣo yaś ca yoniśo manaskāraḥ, ayaṁ pradhānaḥ samudāgamapratyayo veditavyaḥ* / idam ucyate gotravyavasthānam //

【3 住不住種性者所有諸相】【1 gotrasthasya pudgalasya liṅgāni住種姓者所有諸相rigs la gnas pa'i gaṇ zag gi rtags rnams】

gotrasthasya pudgalasya katamāni liṅgāni / āha / yāny aparinirvāṇadharmakasya liṅgāni... tadviparyayeṇa gotrasthasya pudgalasya liṅgāni veditavyāni //

【2 aparinirvāṇadharmakaliṅgāni無涅槃法補特伽羅所有諸相(六種)yoṅ su mya ṅan la 'da' ba'i chos can gyi rtags rnams】【1 總說】

kāni punar aparinirvāṇadharmakaliṅgāni yaiḥ samanvāgato 'parinirvāṇadharmakaḥ pudgalaḥ "aparinirvāṇadharmako 'yam" iti vijñeyaḥ / āha / bahūny aparinirvāṇadharmakaliṅgāni pradeśamātraṁ tu nirdekṣyāmi //

【2 別釋】【1 prathamam agotrakasthasya pudgalasya liṅgam第一不住種姓補特伽羅無種姓相rigs med pa la gnas pa'i gaṅ zag gi rtags daṅ po】

ihāparinirvāṇadharmakasya pudgalasyādita evālayatṛṣṇā sarveṇa sarvaṁ sarvathā ca sarvabudhdhair āśrayasaṁniviṣṭā aprahāṇadharmiṇī bhavaty anutpīḍyā dūrāgatā pragāḍhasaṁniviṣṭā / idaṁ prathamam agotrasthasya pudgalasya liṅgam //

【2 dvitīyam agotrasthasya pudagasya liṅgam第二不住種姓補特伽羅無種姓相rigs med pa la gnas pa'i gaṇ zag gi rtag gñis pa】

punar aparam agotrasthaḥ pudgalaḥ / anekaparyāyeṇa saṁsāradoṣān vicitrān prabhūtāṁś ca śrutvā, nirvāṇaguṇāṁś cānekaparyāyeṇa vicitrān prabhūtāṁś ca śrutvā, parīttam api prapañce saṁsāre doṣadarśanam ādīnavadarśanaṁ saṁvegamātrakaṁ notpāditavān atītam adhvānam upādāya, notpādayiṣyaty anāgatam adhvānamupādāya, notpādayati vartamānam adhvānam upādāya, parīttakalāmātrakam avaramātrakaṁ nirvāṇe tṛṣṇākṣaye virāge nirodhe guṇadarśanam anuśaṁsadarśanaṁ prasādamātrakam atītānāgatapratyutpannam adhvānam upādāya notpāditavaān notpādayiṣyati notpādayati / idaṁ dvitīyam agotrasthaṁ liṅgam //

【3 tṛtīyam agotrasthasya pudagasya liṅgam第三不住種姓補特伽羅無種姓相rigs med pa la gnas pa'i gaṇ zag gi rtag gsum pa】

punar aparam agotrasthaḥ pudgalaḥ / ādita evādhimātreṇāhrīkyānapatrāpyeṇa samanvāgato bhavati / yenāyam aghṛṇacittaś cāsaṁkucitacittaś ca prahṛṣṭacittaś ca sarvaṁ pāpam adhyācarati / na ca kadācit tan nidānaṁ vipratisārī bhavati / [gźi des tshe 'di'i zaṅ ziṅ daṅ bcas pa'i bdag ñid ñams pa kho na tsam du mthoṅ bar zad de /] idaṁ tṛtīyam agotrasthaṁ liṅgam //

【4 caturtham agotrasthasya pudagasya liṅgam第四不住種姓補特伽羅無種姓相rigs med pa la gnas pa'i gaṇ zag gi rtag bshi pa】

punar aparam agotrasthaḥ pudgalaḥ / sarvākāraparipūrṇe sphuṭe yukte citre gamake duḥkhaṁ vārabhya samudayaṁ vā nirodhaṁ vā mārgaṁ vā saddharme deśyamāne na labhate cetasa āvarjanamātrakam adhimuktimātrakaṁ ca / [spu ziṅ źes byed pa'am / mchi ma bkrug ces byed pa thob par gyur pa lta ci smos te /] atītānagatapratyutpannam adhvānam upādāya / idaṁ caturtham agotrasthaṁ liṅgam //

【5 pañcamam agotrasthasya pudagasya liṅgam第五不住種姓補特伽羅無種姓相rigs med pa la gnas pa'i gaṇ zag gi rtag drug pa】

punar aparam agotrasthaḥ pudgalaḥ / sacet kadācit karhicit svākhyāte dharmavinaye pravrajati, sa rājābhinirṇīto vā, corābhinirṇīto vā, ṛṇārto vā bhayārto vājīvikābhayabhīto vā, nātmadamāya, nātmaśamāya, nātmaparinirvāṇāya, na śrāmaṇyāya, na brāhmaṇyāya, tathā pravarjito 'pi sārdhaṁ gṛhasthapravarjitaiḥ sthitaḥ, praṇidhāya brahmacaryaṁ carati, "devo vā syāṁ devānyataro ve''ti, śikṣāṁ vā pratyākhyāya prahāṇāya varttate / duḥśīlo vā bhavaty antaḥpūtir avasrutaḥ kaśaṁbakajātaḥ śaṁkhasvarasamācāraḥ, aśramaṇaḥ śramaṇapratijñaḥ, abrahmacārī brahmacāripratijñaḥ atītānāgatapratyutpanneṣv adhvasv agotrasthasya pudgalasyaivam eva pravrajyā veditavyā / nacāśikṣākāmasya pudgalasya pravrajyopasampadbhikṣubhāvaḥ / tad anena paryāyeṇānenābhisandhinārthato [ rab tu byuṅ ba ma yin gyi rab tu byuṅ ba'i rtags daṅ cha lugs 'dzin pa tsam gyis rab tu byuṅ ba ] iti saṁkhyāṁ gacchati / idaṁ pañcamamagotrasthasya pudgalasya liṅgam //

【6 ṣaṣṭam agotrasthasya pudagasya liṅgam第六不住種姓補特伽羅無種姓相rigs med pa la gnas pa'i gaṇ zag gi rtag drug pa】

punar aparam agotrasthaḥ pudgalaḥ / yat kiṁcit kuśalaṁ karma karoti kāyena vācā manasā vā, tat sarvaṁ bhavābhiprāyo vā viśiṣṭam āyatipunarbhavam abhiprārthayamānaḥ, bhogābhiprāyo vā viśiṣṭaṃ bhogam abhiprārthayamāno karoti / idaṁ ṣaṣṭham agotrasthasya pudgalasya liṅgam... // evaṁbhāgīyāni cāsya bahūni liṅgāni saṁvidyante yaiḥ samanvāgato 'parinirvāṇadharmako 'parinirvāṇadharmaka iti saṁkhyāṁ gacchati //

【4 gotrasthāḥ pudgalāḥ安住種姓補特伽羅rigs la gnas pa'i gaṇ zag rnams】【1 問】

tatra katame gotrasthāḥ pudgalāḥ /

【2 答】【1 列二十三人】

āha / asti gotrasthaḥ pudgalaḥ / gotra eva sthito nāvatīrṇo na niṣkrāntaḥ, gotrastho 'vatīrṇo na niṣkrāntaḥ, gotrastho 'vatīrṇo niṣkrāntaḥ, mṛdvindriyaḥ, madhyendriyaḥ, tīkṣṇendriyaḥ, rāgacaritaḥ, dveṣacaritaḥ, mohacaritaḥ, akṣaṇyopapannaḥ, kṣaṇyopapannaḥ, pramattaḥ, apramattaḥ, mithyāpratipannaḥ, amithyāpratipannaḥ āvṛtaḥ, anāvṛtaḥ, dūre, antike, paripakvaś cāparipakvaś ca, viśuddhaś cāviśuddhaś ca //

【2 牒解釋】【1 gotra eva sthito nāvatīrṇo na niṣkrātaḥ唯住種姓而未趣入亦未出離gnas kho na yin la ma shugs śiṅ ṅes par ma byuṅ pa】

tatra katamo gotrasthaḥ pudgalo gotra eva sthito nāvatīrṇo na niṣkrāntaḥ / yathāpīhaikatyaḥ... pudgalo lokottaradharmabījaiḥ samanvāgato bhavati / na ca punar adyāpi labhate satpuruṣasaṁsevāṁ vāgamya saddharmaśravaṇaṁ vā tathāgatapravedite dharmavinaye śraddhām, na śīlaṁ samādadāti, na śrutam udgṛhṇāti, na tyāgaṁ bṛṁhayati, na dṛṣṭim ṛjūkaroti / ayaṁ gotra eva sthito nāvatīrṇo na niṣkrāntaḥ //

【2 gotrasthaś cāvatīrṇaś ca na niṣkrātaḥ安住種姓亦已趣入及已出離rigs la gnas la shugs śiṅ ṅes par ma byuṅ ba】

katamo gotrastho 'vatīrṇo na niṣkrāntaḥ / [sṅar bśad pa'i nag po'i phyogs las] viparyayeṇa śuklapakṣeṇa gotrasthaś cāvatīrṇaś ca veditavyaḥ / ayaṁ tu viśeṣo no tu lābhī bhavaty āryamārgasya tatphalasya ca kleśavisaṁyogasya //

【3 gotrasthaś cāvatīrṇaś ca niṣkrāntaś ca安住種姓亦已趣入及已出離rigs la gnas la shugs śiṅ ṅes par byuṅ ba】

katamo gotrasthaś cāvatīrṇaś ca niṣkrāntaś ca / etad evoktvāyaṁ viśeṣo lābhī bhavaty āryamārgasya tatphalasya ca kleśavisaṃyogasya //

【4 mṛdvindriyaḥ pudgalaḥ軟根補特伽羅dbaṅ po rtul po】

tatra mṛdvindriyaḥ pudgalaḥ katamaḥ / yasya pudgalasya jñeye vastuny ālambane... 'tyarthaṁ dhandhavāhīnīndriyāṇi bhavanti mandavāhīni vā śrutamayena vā cintāmayena vā bhāvanāmayena vā manasikāreṇa saṁprayuktāni, yaduta śraddhā vīryaṁ smṛtiḥ samādhiḥ prajñā vā na samarthāni na pratibalāni dharmasya vā prativedhāyārthasya vāśu ca prativedhāya tattvasya / ayam ucyate mṛdvindriyaḥ pudgalaḥ //

【5 madhyendriyaḥ pudgalaḥ中根補特伽羅dbaṅ 'briṅ】

tatra madhyendriyaḥ... katamaḥ / yasya nātyarthaṁ jñeye vastuny ālambane dhandavāhīnīndriyāṇīti sarvaṁ pūrvavad vistareṇa vaktavyam / ayam ucyate madhyendriyaḥ pudgalaḥ //

【6 tīkṣṇendriyaḥ pudgalaḥ利根補特伽羅gaṅ zag dbaṅ po rnon po】

tīkṣnendriyaḥ pudgalaḥ katamaḥ / yasya pudgalasya jñeye vastuny ālambane 'dhandhavāhīnīndriyāṇi bhavanty amandavāhīni, śrutamayena vā cintāmayena vā bhāvanāmayena vā manasikāreṇa saṁprayuktāni, yaduta śraddhā vīryaṁ smṛtiḥ samādhiḥ prajñā vā śaktāni bhavanti dharmasya prativedhāyārthasya vāśu ca prativedhāya tattvasya / ayam ucyate tīkṣṇendriyaḥ pudgalaḥ //

【7 rāgacaritaḥ pudgalaḥ貪行補特伽羅gaṅ zag 'dod chags spyad pa】

rāgacaritaḥ pudgalaḥ katamaḥ / yo raṁjanīya ālambane tīvrarāgaś ca bhavaty āyatarāgaś ca / ayam ucyate rāgacaritaḥ pudgalaḥ //

【8 dveṣacaritaḥ pudgalaḥ瞋行補特伽羅gaṅ zag 'dod she sdaṅ spyad pa】

dveṣacaritaḥ pudgalaḥ katamaḥ / yaḥ dūṣaṇīye pratighasthānīya... ālambane tīvradveṣaś ca bhavaty āyatadveṣaś ca / ayam ucyate dveṣacaritaḥ pudgalaḥ //

【9 mohacaritaḥ pudgalaḥ痴行補特伽羅】

mohacaritaḥ pudgalaḥ katamaḥ / yo jñeye vastuni tīvramohaś ca bhavaty āyatamohaś ca / ayam ucyate mohacaritaḥ pudgalaḥ //

【11-17 akṣaṇyopapannapramattamithyāpratipannāvṛtāḥ [pudgalaḥ]生無暇等等mi khom par daṇ ldan pa】

akṣaṇyopapannapramattamithyāpratipannāvṛtāḥ pūrvavad veditavyāḥ / tadviparyayeṇa kṣaṇyopapannāpramattāmithyāpratipannānāvṛtā veditavyāḥ //

【18 dūre pudgalaḥ遠補特伽羅gaṅ xag yun riṅ ba】【1 總說】

dūre pudgalaḥ katamaḥ / asti pudgalaḥ kāladūratayā nirvāṇasya dūre, asti prayogadūratayā /

【2 別釋】 【1 kāladūratayā時遠dus yun riṇ ba】

tatra katamaḥ kāladūratayā dūre / anekair jātiśatair anekair jātisahasrair anekair jātiśatasahasrais tataḥ paścād bhavyo [gdod rkyen rñed nas yoṅs su mya ṅan las 'da' ba'i skal pa yod par 'gyur ro / ]

【2 prayogadūratayā加行遠sbyir ba yun riṅ ba】

katamaḥ prayogadūratayā dūre / pudgalo gotra eva kevale sthito bhavati nāvatīrṇaḥ, sa bhavyo bhavaty āśu pratyayalābhāya parinirvāṇāya / sa nirvāṇāyānārabdhaprayogatvāt prayogadūratayā dūre na kāladūratayā / ayam ucyate dūre pudgalaḥ //

【19 āsanne [pudgalaḥ]近補特伽羅gaṅ zag thag ñe ba】【1 總說】

āsanne pudgalaḥkatamaḥ / gaṅ zag dus thag ñe bas mya ṅan las 'da' ba thag ñe ba yaṅ yod do // sbyor ba thag ñe bas mya ṅan las 'da' ba thag ñe ba yaṅ yod do //

【2 別釋】【1 時近dus thag ñe ba】

de la dus thag ñe bas mya ṅan las 'da' ba thag ñe ba gaṅ źe na / lus daṅ gnas kyi dṅos po tha ma la gnas śiṅ de lus de ñid kyis yoṅs su mya ṅan las 'da' bar byed pa daṅ / skad cig de la bar chad med par ñon moṅs pa spoṅ pa mṅon sum du byed pa gaṅ yin pa ste / de ni dus thag ñe bas mya ṅan las 'da' ba thag ñe ba yin no //

【2 加行近sbyor ba thag ñe ba】

sbyor ba thag ñe bas mya ṅan las 'da' ba thag ñe ba gaṅ źe na / de ni rigs la gnas śiṅ źugs pa gaṅ yin pa ste / de dag gcig tu bsdus pa ni gaṅ zag thag ñe ba źes bya'o //

【20 aparipakvaḥ [pudgalaḥ]未成熟補特伽羅gaṇ zag yoṅs su ma smin pa】

aparipakvaḥ pudgalaḥ katamaḥ / gaṅ zag gaṅ la gnas nas yoṅs su mya ṅan las 'da' ba daṅ yaṅ dag pa ñid du ṅes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma ma thob pa gaṅ yin pa ste / ayam ucyate 'paripakvaḥ pudgalaḥ //

【21 paripakvaḥ [pudgalaḥ]已成熟補特伽羅gaṅ zag yoṅs su smin pa】

paripakvaḥ pudgalaḥ katamaḥ / gaṅ zag gaṅ la gnas nas yoṅs su mya ṅan las 'da' ba daṅ yaṅ dag pa ñid du ṅes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa gaṅ yin pa ste / ayam ucyate paripakvaḥ pudgalaḥ //

【22 aviśuddhaḥ [pudgalaḥ]未清淨補特伽羅gaṅ zag rnam par ma dag pa】

aviśuddhaḥ pudgalaḥ katamaḥ / gaṅ zag 'phags pa'i lam ma bskyed ciṅ, de'i 'bras bu ñon moṅs pa daṅ bral ba mṅon sum du ma byas pa gaṅ yin pa ste / ayam ucyate 'viśuddhaḥ pudgalaḥ //

【23 viśuddhaḥ [pudgalaḥ]已清淨補特伽羅gaṅ zag rnam par dag pa】

viśuddhaḥ pudgalaḥ katamaḥ / de las bzlog pa yin par rig par bya'o // de dag ni rigs la gnas pa'i gaṅ zag rnams śes bya ste / 'di lta ste / ma źugs pa rnams gźug par bya ba daṅ / yoṅs su ma smin pa rnams yoṅs su smin par bya ba daṅ / rnam par ma dag pa rnams rnam par dag par bya ba gaṅ dag gi don du saṅs rgyas bcom ldan 'das rnams 'jig rten du byuṅ źiṅ / chos kyi 'khor lo dag bskor bar mdzad pa daṅ / bslab pa'i gźi rnams 'cha' bar mdzad pa dag yin no //

【3 結成佛化】

(bar gyi sdom ni /

raṅ bźin daṅ ni de rnams gźag //
rtags rnams daṅ ni gaṅ zag dag //
de dag thams cad mdor bsdus te //
rigs kyi sar ni śes par bya// )

ñan thos kyi sa las rigs kyi sa rdzogs so // //

【2(avatārabhūmi) 趣入地】【1 問後】

[de la 'jug pa'i sa gaṅ źe na /

【2 對問正釋】【1 初頌及長行開別四門】

smras pa / yaś cāyam avatārasya svabhāvo yac ca vyavasthānaṁ yāni cemāny avatīrṇānāṁ liṅgāni ye ceme 'vatīrṇāḥ pudgalās tat sarvam abhisaṁkṣipyāvatārabhūmir ity ucyate //

【2 依門解】【1 (avatārasya svabhāvaḥ)趣入自性'jug pa'i raṅ bshin】

de la 'jug pa'i raṅ bźin gaṅ źe na / 'di la rigs la gnas pa'i gaṅ zag mya ṅan las 'da' ba'i sa bon gyi chos daṅ ldan pa de ni / gaṅ gi tshe saṅs rgyas 'byuṅ ba yod ciṅ yul dbus kyi mi rkun ma ma yin pa dag daṅ kla klo ma yin pa rnams su rgyas par sṅa ma bźin du skyes par gyur na / daṅ po kho nar saṅs rgyas rnams daṅ saṅs rgyas kyi ñan thos rnams la blta ba daṅ druṅ du 'gro ba daṅ bsñen bkur bya ba rñed par 'gyur źiṅ / de dag las chos thos nas daṅ por dad pa thob pa daṅ tshul khrims yaṅ dag par len pa daṅ thos pa 'dzin pa daṅ gtoṅ ba spel ba daṅ lta ba sbyoṅ bar byed do //

de'i 'og tu chos yaṅ dag par blaṅs pa'i rgyu de daṅ rkyen des / lus źig ciṅ tshe de yaṅ dag par 'das nas kyaṅ / rnam par smin pa'i skye mched drug gis zin pa'i dbaṅ po khyad par du 'phags pa dag 'thob par 'gyur źiṅ / de'i de dag kyaṅ dad pa śin tu mchog rnams daṅ śin tu gtso bo dag skye ba'i rten du 'gyur ba daṅ / tshul khrims yaṅ dag par blaṅs pa daṅ thos pa gzuṅ ba daṅ gtoṅ ba spel ba daṅ lta ba sbyaṅs pa śin tu mchog daṅ gtso bo daṅ dam par gyur pa dag gi rten du gyur par yaṅ 'gyur ro // dad pa la sogs pa'i chos śin tu mchog daṅ gtso bo daṅ dam par gyur pa gaṅ dag yin pa de dag kyaṅ yaṅ rnam par smin pa gźan gyi rten du 'gyur źiṅ / rnam par smin pa de yaṅ 'jig rten las 'das pa'i chos daṅ rjes su mthun pa'i dge ba gźan dag gi rten du 'gyur te / de ltar gcig gi rgyu daṅ rten du gcig gyur pa'i sbyin pa'i stobs bskyed pas / goṅ nas goṅ du gaṅ la gnas na / yoṅs su mya ṅan las 'da' ba daṅ yaṅ dag pa ñid du ṅes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa'i bar gyi skye ba khyad par can du 'gro ba gaṅ yin pa de ni 'jug pa źes bya'o // de ci'i phyir źe na / de de'i tshe na / mya ṅan las 'da' ba thob par bya ba daṅ mya ṅan las 'da' ba 'gro bar bya ba daṅ rim gyis 'gro bar bya ba daṅ śin tu mthar thug par bya ba'i phyir lam gaṅ yin pa daṅ lam sraṅ gaṅ yin pa daṅ sgrub pa gaṅ yin pa der źugs pa daṅ yaṅ dag par źugs pa daṅ rab tu źugs pa yin pas na / de'i phyir źugs pa źes bya ste / de ni 'jug pa'i raṅ bźin źes bya'o //

【2 (avatāravyavasthāna)趣入安立'jug pa'i rnam par gshag pa】【1 問】

'jug pa'i rnam par gźag pa gaṅ źe na /(3)

【2 答】【1 列八句】

rigs yod pa daṅ / 'jug pa yod pa daṅ / yoṅs su smin par byed pa ñid yod pa daṅ / yoṅs su smin pa yod pa ste / źugs pa kho na yin la yoṅs su smin par byed pa ñid kyaṅ ma yin yoṅs su smin pa yaṅ ma yin pa yaṅ yod do / źugs pa yaṅ yin yoṅs su smin par byed pa ñid kyaṅ yin la yoṅs su smin pa ma yin pa yaṅ yod do / źugs pa yaṅ yin yoṅs su smin pa yaṅ yin la yoṅs su smin par byed pa ñid ma yin pa yaṅ yod do / źugs pa yaṅ ma yin yoṅs su smin par byed pa ñid kyaṅ ma yin yoṅs su smin pa yaṅ ma yin pa yaṅ yod do //

【2 次第解】【1 釋八門】 【1(gotra)種姓rigs】

de la rigs(4) gaṅ źe na / smras pa / sṅa ma bźin no //

【2 (avatāra)趣入shugs pa】

de la źugs pa(5) gaṅ źe na / rigs la gnas pa'i gaṅ zag gis sṅon de bźin gśegs pas gsuṅs pa'i chos 'dul ba la dad pa ma thob pa las / daṅ por thob par gyur ciṅ tshul khrims yaṅ dag par len pa daṅ thos pa 'dzin pa daṅ gtoṅ ba spel ba daṅ lta ba sbyoṅ bar byed pa gaṅ yin pa ste / de ni źugs pa źes bya'o //

【3 (paripacyamāna eva)將成熟yoṇs su smin par byed pa ñid】

yoṅs su smin par byed pa ñid(6) gaṅ źe na / de ltar źugs pa'i gaṅ zag de ñid gaṅ la gnas na / yoṅs su mya ṅan las 'da' ba(7) daṅ yaṅ dag pa ñid du ṅes pa la 'jug par 'gyur ba'i(8) tha ma'i lus phyi ma thob pa ma gtogs pa / źugs pa'i goṅ yan chad nas skye ba goṅ nas goṅ ma dag tu dbaṅ po śin tu mchog daṅ gtso bo daṅ dam pa daṅ śin tu khyad par du 'phags pa dag yaṅ dag par sgrub par byed pa gaṅ yin pa ste / de ni yoṅs su smin par byed(1) pa ñid ces bya'o //

【4 (paripakva)已成熟yoṇs su smin pa】

de la yoṅs su smin pa(2) gaṅ źe na / des gaṅ la gnas na / yoṅs su mya ṅan las 'da' ba daṅ yaṅ dag pa ñid du ṅes pa la 'jug par 'gyur ba'i tha ma'i lus(3) phyi ma thob par gyur pa gaṅ yin pa ste / de ni yoṅs su smin pa źes bya'o //

【5 (avatīrṇa eva na pāripacyamāno na paripakvaḥ)唯趣入非將成熟非已成熟shugs kho na yin la……ñis kyaṅ ma yin……ma yin pa】

de la źugs pa kho na yin la yoṅs su smin par byed pa ñid kyaṅ ma yin(4) yoṅs su(5) smin pa yaṅ ma yin pa(6) gaṅ źe na / de bźin gśegs pas gsuṅs pa'i chos 'dul ba la daṅ por dad pa daṅ lta ba sbyoṅ bar byed pa'i bar ni thob par gyur la / de'i goṅ du ni skye ba gcig tsam yaṅ mṅon par bsgrub(7) par mi byed pa gaṅ yin pa ste / de ni źugs pa kho na yin la yoṅs su smin par byed pa ñid kyaṅ ma yin yoṅs su smin pa yaṅ ma yin pa źes bya'o //

【6 (avatīrṇa pāripacyamāno na paripakvaḥ)亦趣入亦將成熟非已成熟shugs pa yaṅ yin……ñis kyaṅ yin la……pa ma yin pa】

de la źugs pa yaṅ yin yoṅs su smin par byed pa ñid kyaṅ yin la yoṅs su smin pa ma yin pa(8) gaṅ źe na / de bźin gśegs pas gsuṅs pa'i chos 'dul ba la daṅ por(9) dad pa daṅ lta ba sbyoṅ bar byed pa'i bar yaṅ(10) thob par gyur la / de'i goṅ du(11) skye ba gcig gam gñis sam rab tu maṅ po dag kyaṅ mṅon par sgrub par byed mod kyi / gaṅ la gnas na / yoṅs su mya ṅan las 'da' ba daṅ yaṅ dag pa ñid du ṅes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma ma thob pa gaṅ yin pa ste / de ni źugs pa yaṅ yin yoṅs su smin par byed pa ñid kyaṅ yin la yoṅs su smin pa ma yin pa źes bya'o //

【7 (avatīrṇa pāripakvo na paripacyamānaḥ)亦趣入亦已成熟非將成熟shugs pa yaṅ yin……pa yaṅ yin la ……ñis ma yin pa】

de la źugs pa yaṅ yin yoṅs su smin pa yaṅ yin la yoṅs su smin par byed pa ñid ma yin pa(12) gaṅ źe na(13) / 'di lta ste / de ltar źugs pa'i gaṅ zag de ñid kyis gaṅ la gnas na / yoṅs su mya ṅan las 'da' ba daṅ yaṅ dag pa ñid du ṅes pa la(1) 'jug par 'gyur ba'i tha ma'i lus kyi phyi ma thob ciṅ rñed par gyur pa gaṅ yin pa ste / de ni źugs pa yaṅ yin / yoṅs su smin pa yaṅ yin la / yoṅs su smin par byed pa ñid ma yin pa źes bya'o //

【8 (avatīrṇa paripacyamāno na paripakvaḥ)非已趣入非將成熟非已成熟shugs pa yaṅ yin……ntilde;is ma yin……ma yin pa pa】

tatra katamo nāvatīrṇo na paripacyamāno na paripakvaḥ(2). ['di lta ste / yoṅs su mya ṅan las 'da' ba'i chos can gyi gaṅ zag rigs kho na la gnas la ] (3)nāvatīrṇaḥ(4), ayam ucyate naivāvatīrṇaḥ pudgalo na paripacyamāno na paripakvaḥ / api tu bhavya eva so 'vatārāya paripākāya / (5)asti punaḥ pudgalo yo 'bhavya evāvatārāya paripākāya vā,(6) tad yathā gotravirahito 'parinirvāṇadharmako(7) yaḥ pudgalaḥ, ayam atyantād evābhavyo 'vatārāya paripākāya vā, kiṃ punaḥ(8) parinirvāṇāya bhavyo bhaviṣyati //

【2 攝八為六,重釋成就】【1 牒諸人六位所攝gnas drug gis bsdus pa】

tatra sarveṣām eva pudgalānāṃ ṣaḍbhiḥ sthānaiḥ saṁgraho bhavati(9) / katamaiḥ(10) ṣaḍbhiḥ / bhavyo mṛdukuśalamūlasamanvāgato madhyakuśalamūlasamanvāgato 'dhimātrakuśalamūlasamanvāgato niṣṭhāprāyogiko niṣṭhāgataś ca //

【2 徵釋六位】【1 bhavya pudgalaḥ堪能補特伽羅gaṇ zag skal ba daṅ ldan pa】

tatra katamo bhavya eva pudgalaḥ / yo (11...gotrastho na cādyāpi...11) tatprathamatas tathāgatapravedite(12) dharmavinaye śraddhāṁ pratilabhate yāvad(1) dṛṣṭim ṛjūkaroti / ayam ucyate bhavya eva pudgalaḥ(2) //

【2 mṛdukuśalamūlasamanvāgataḥ pudgalaḥ成就下品善根補特伽羅gaṇ zag dgba'i rtsa ba 'briṅ du daṅ ldan pa】

tatra katamo mṛdukuśalamūlasamanvāgataḥ / yo gotrasthas tena(3) tathāgatapravedite(4) dharmavinaye tatprathamataḥ śraddhā pratilabdhā bhavati yāvad dṛṣtir(5) ṛjūkṛtā / ayam ucyate mṛdukuśalamūlasamanvāgataḥ pudgalaḥ(6) //

【3 mṛdyakuśalamūlasamanvāgataḥ pudgalaḥ成就中品善根補特伽羅gaṇ zag dge ba'i 】

tatra katamo(7) madhyakuśalamūlasamanvāgataḥ / yo(8) gotrasthaḥ pudgalas tatprathamatas tathāgatapravedite(4) dharmavinaye śraddhāṁ pratilabhya yāvad dṛṣṭim ṛjuṁ kṛtvā, (9...tataḥ pareṇaikaṁ vā...9) dve vā sambahulāni vā janmāny abhinirvartayati viśeṣāya(10) paraiti / no caramam ātmabhāvaṃ pratilabhate, yatra sthitaḥ parinirvāti (11...samyaktvaṁ ca nyāmam avakrāmati...11) / (12...ayam ucyate madhyakuśalamūlasamanvāgataḥ pudgalaḥ //...12)

【4 adhimātrakuśalamūlasamanvāgataḥ pudgalaḥ成就上品善根補特伽羅gaṇ zag dge ba'i rtsa ba chen po daṅ ldan pa】

(13...tatra katamo 'dhimātrakuśalamūlasamanvāgataḥ pudgalaḥ / yaḥ pudgalo viśeṣāya paraiti sa caramam ātmabhāvaṁ pratilabhate / yatra sthitaḥ parinirvāti samyaktvaṁ ca nyāmam avakrāmati...13) / ayam ucyate 'dhimātrakuśalamūlasamanvāgataḥ pudgalaḥ //

【5 niṣṭhāprāyogikaḥ gaṇ zag究竟方便補特伽羅gaṇ zag mthar thug pa'i sbyor ba la gnas pa】

tatra katamo niṣṭhāprāyogikaḥ pudgalaḥ / yaḥ pudgalaś(1) caramam ātmabhāvaṁ pratilabhyāsravakṣayāya samyagavavādānuśāsanīṁ saddharmaśravaṇaṁ vā pratilabhya samyag eva prayujyate, na cādyāpi(2) sarveṇa sarvaṁ sarvathā pratipadyata āsravakṣayam anuprāpnoti, na niṣṭhāṁ gacchati / ayam ucyate niṣṭhāprāyogikaḥ pudgalaḥ(3) //

【6 niṣṭhāgataḥ pudgalaḥ已到究竟補特伽羅gaṇ zag mthar thug par gyur pa】

tatra niṣṭhāgataḥ pudgalaḥ katamaḥ / yaḥ(4) samyagavoditaḥ(5) samyaganuśiṣṭo yadutāsravakṣayāya, tathā tathā pratipadyate / yat sarveṇa sarvaṁ sarvathāsravakṣayam anuprāpnoti, kṛtakṛtyo bhavati paramaśītībhāvaprāptaḥ / ayam ucyate niṣṭhāgataḥ pudgalaḥ //

【3 解六位乘前起後】【1 辨前生後】

tatra bhavyajātīyaḥ pudgalo gotraṁ niśritya gotraṁ pratiṣṭhāya mṛdūni kuśalamūlāni(6) pratilabhate, avatīrṇaś ca bhavati / so(7) 'vatīrṇo mṛdūni kuśalamūlāni niśritya pratiṣṭhāya madhyāni kuśalamūlāni pratilabhate, taiś cātmānam paripācayati / sa tathā paripacyamāno madhyāni kuśalamūlāni niśritya pratiṣṭhāyādhimātrāṇi kuśalamūlāni pratilabhate, paripakvaś ca bhavati / so 'dhimātrakuśalamūlahetusamudāgatenātmabhāvapratilambhena yadā sambhārañ ca samudānayati, cittaikāgratāñ ca spṛśati, samyaktvañ ca nyāmam avakrāmati, srotaāpattiphalaṁ vā sakṛdāgāmiphalaṁ vānāgāmiphalaṁ vā sākṣātkaroti / no tv agraphalam arhattvaṁ sākṣātkaroti / tadā niṣṭhāprāyogika(8) ity ucyate / yadā tu sarvakleśaprahāṇam arhattvaṁ sākṣātkaroti, tadā niṣṭhāgato bhavati /

【2 明攝聲聞盡】

(9)saiṣādimadhyaparyavasānā sarvaśrāvakacaryā ṣaḍbhiḥ pudgalavyavasthānaiḥ saṁdarśitā bhavati / tatra gotreṇādiḥ(10) (11)śrāvakacaryāyāḥ saṁdarśitaḥ / niṣṭhayā(1) paryavasānam / tadanyena madhyaṁ saṁdarśitam //

【3 解趣入遲速】【1 問】

tatrāvatīrṇānāṁ pudgalānāṁ kiṁ parimāṇaniyatas tulyaś ca sarveṣāṁ kālo bhavati parinirvāṇāya, āhosvid aparimāṇaniyato 'tulyaniścayaḥ sarveṣāṁ kālo bhavati parinirvāṇāya(2) /

【2 答:parimāṇaniyatas tulya……aparimā定量時等得涅槃、不定量時不等得涅槃(缺T1579 3結)dus kyi tshad ṅes śin mñam pa……tshad maṅes ……mi mñam……】

āha(3) / naiṣāṁ parimāṇaniyataḥ kālo nāpi ca(4) tulyaḥ sarveṣāṁ parinirvāṇāya / api tu yathāyogam eṣāṁ yathāpratyayalābhaṁ parinirvāṇaṁ veditavyam / keṣāṁcic cireṇa, keṣāṁcin nāticireṇa(5), keṣāṁcit punaḥ kṣipram eva parinirvāṇaṁ bhavati / api tu yo gotrasthaḥ pudgalaḥ sarvaḥ(6) kṣipraṁ parinirvāti, so 'vaśyaṁ trīṇi janmāny abhinirvartayati / ekasminn avatarati, ekasmin paripacyate(7), ekasmin janmani paripakvo bhavati, tatraiva ca parinirvāti / no cet parinirvāti so 'vaśyaṁ śaikṣaḥ(8) kālaṁ karoti / parañ ca saptabhavān abhinirvartayati / idam ucyate 'vatāravyavasthānam //

【3 avatīrṇasya pudgalasya liṅgāni已趣入者所有諸相shugs pa'i gan zag gi rtags rnams】【1 已趣入者八相】【1 prathamam avatīrṇasya pudgalasya liṅgāni第一已趣入補特伽羅已趣入相shugs pa'i gan zag gi rtags daṅ bo】

avatīrṇasya pudgalasya katamāni liṅgāni / iha gotrasthaḥ pudgalo 'vatīrṇamātra eva yadā janmāntaraparivartenāpi smṛtisaṁpramoṣaṁ pratilabhate / svaśāstari(9) dharmavinaye vā sati, saṁvidyamāne 'pi durākhyāte dharmavinaye svākhyāte 'py anekaparyāyeṇa durākhyātasya dharmavinayasya varṇaṁ stutim ānuśaṁsaṁ śrutvā nāvatarati, na pravrajati / pravrajito 'py avatīrṇo laghu laghv eva pratyudāvartate(10) / prakṛtyaiva cāsya tatrārocakaḥ saṁtiṣṭhate / madhuni jātasyeva ca prāṇakasya śukte(11) prakṣiptasya, kāmopabhogino vā kardame syandanikāyām(12)(13) prakṣiptasya, yathāpi tat pūrvakeṇaiva hetubalādhānena // svākhyātasya vā punar dharmavinayasya naiva varṇastutim ānuśaṁsaṁ śṛṇoti vā(14) / alpamātram avaramātraṁ vā śrutvā, aśrutvā vā, laghu laghv evāvatarati pravrajati vā / tathā pravrajitaś cāvatīrṇo na pratyudāvartate / prakṛtyaiva cāsya tatra ruciḥ saṁtiṣṭhate / madhuprāṇakasyeva(1) madhuni, kāmopabhogino vā praṇītāyāṁ kāmacaryāyām / yathāpi tat pūrvakeṇaiva(2) hetubalādhānena / idaṁ prathamam avatīrṇasya pudgalasya liṅgam //

【2 dvitīyam avatīrṇasya pudgalasya liṅgāni第二已趣入補特伽羅已趣入相shugs pa'i gan zag gi rtags gñis pa】

punar aparam avatīrṇaḥ pudgalo na ca(3) tāvad visaṁyukto bhavaty apāyākṣaṇagamanīyaiḥ(4) kleśaiḥ, na ca punar akṣaṇeṣūpapadyate / avatīrṇaṁ ca pudgalaṁ sandhāyoktaṁ bhagavatā /

samyagdṛṣṭir adhimātrā laukikī yasya vidyate /
api jātisahasrāṇi nāsau gacchati durgatim //

sa punar(5) yadādhimātreṣu kuśalamūleṣu praviṣṭo(6) bhavaty anupūrveṇa paripākagamanīyeṣu tadā(7) nākṣaṇeṣūpapadyate, na tv anyeṣu / idaṁ dvitīyam avatīrṇasya pudgalasya liṅgam //

【3 tṛtīyam avatīrṇasya pudgalasya liṅgāni第三已趣入補特伽羅已趣入相shugs pa'i gan zag gi rtags gsum pa】

punar aparam avatīrṇapudgalo buddhasya vā dharmasya vā saṁghasya vā gunāñ chrutvā, anusmṛtyā vā labhate cetasaḥ prasādam udāraṁ kuśalaṁ naiṣkramyopasaṁhitaṁ, bhūyo bhūyas tenālambanena prasādadravacittatayā (8...aśruprapātān romāṁcāṁś...8) ca pratilabhate / idaṁ tṛtīyam avatīrṇasya pudgalasya liṅgam //

【4 caturtham avatīrṇasya pudgalasya liṅgāni第四已趣入補特伽羅已趣入相shugs pa'i gan zag gi rtags bshi pa】

punar aparam avatīrṇaḥ pudgalaḥ prakṛtyaiva tīvreṇa hrīvyapatrāpyeṇa samanvāgato bhavati, yaduta sarvasāvadyasthānasamudācāreṣu / idaṁ caturtham avatīrṇasya pudgalasya liṅgam //

【5 pañcamam avatīrṇasya pudgalasya liṅgāni第五已趣入補特伽羅已趣入相shugs pa'i gan zag gi rtags lṅa pa】

punar aparam avatīrṇaḥ pudgalaḥ chandiko bhavati / tīvracchanda uddeśe svādhyāye paripṛcchāyāṁ yoge manasikāre, kiṁkuśalagaveṣī ca(1) bhavati / idaṁ pañcamam avatīrṇasya pudgalasya liṅgam //

【6 ṣaṣṭham avatīrṇasya pudgalasya liṅgāni第六已趣入補特伽羅已趣入相shugs pa'i gan zag gi rtags drug pa】

punar aparam avatīrṇaḥ pudgalaḥ sarvakarmānteṣv anavadyeṣu sarvasamādāneṣu kuśalapakṣaprayogeṣu dṛḍhārambhaś ca bhavati sthirārambhaś ca niścitārambhaś ca, yaduta samāgamāya / idaṁ ṣaṣṭham avatīrṇasya pudgalasya liṅgam //

【7 saptamam avatīrṇasya pudgalasya liṅgāni第七已趣入補特伽羅已趣入相shugs pa'i gan zag gi rtags bdun pa】

punar aparam avatīrṇaḥ pudgalo mandarajaskajātīyo(2) bhavati, mandamandaṁ kleśaparyavasthānam utpādayati na ca punaḥ prabandhaṁ sthāpayati, aśaṭhaś ca bhavaty amāyāvī nihatamadamānāhaṁkāro(3) guṇābhiniviṣṭo doṣadveṣṭā / idaṁ saptamam avatīrṇasya pudgalasya liṅgam //

【8 aṣṭamam avatīrṇasya pudgalasya liṅgāni第八已趣入補特伽羅已趣入相shugs pa'i gan zag gi rtags brgyad pa】

punar aparam avatīrṇaḥ pudgalo 'saṁlīnacitto bhavaty udāreṣv adhigamyeṣu sthāneṣu nātmānaṁ paribhavati(4), nāpratibalatāyām avasthāpayati(5), adhimuktibahulo bhavati / idam aṣṭamam avatīrṇasya pudgalasya liṅgam //

imāny evaṁbhāgīyāni prabhūtāny avatīrṇānāṁ pudgalānāṁ liṅgāni veditavyāni yeṣām etat pradeśamātram ākhyātam //

【2 己趣入者三品】

punar etāni liṅgāni mṛdukuśalamūlasthasyāvatīrṇasya mṛdūni bhavanti, sacchidrāṇy anirantarāṇy apariśuddhāni / madhyakuśalamūlasthitasya madhyāni / adhimātrakuśalamūlasthitasyādhimātrāṇi,(6) niśchidrāṇi(7) nirantarāṇi pariśuddhāni /

【3 總結入者諸相】

imāny ucyante "avatīrṇasya pudgalasya liṅgāni" yair liṅgaiḥ samanvāgato 'vatīrṇo 'vatīrṇa(8) iti saṁkhyāṁ gacchati / tāni(9) punar etāni gotrasthānām avatīrṇānāṁ ca pudgalānām (10...ānumānikāni liṅgāni...10) veditavyāni / buddhā eva tu bhagavantaḥ paramapāramiprāptāś(1) ca śrāvakās tāyinas tatra pratyakṣadarśinaḥ, suviśuddhena jñānadarśanena pratyanubhavanti(2), yaduta gotraṁ cāvatāraṁ(3) ca //

【4 avatīrṇāḥ pudgalāḥ已得趣入補特伽羅shugs pa'i gaṅ zag】

avatīrṇāḥ pudgalāḥ katame / asty avatīrṇaḥ pudgalo 'vatīrṇa eva na paripacyamāno na paripakvo na niṣkrāntaḥ, (4...asti paripacyamāno na paripakvo na niṣkrāntaḥ,...4) asti paripakvo na niṣkrāntaḥ, (5...asti niṣkrānto na paripakvaḥ /...5) eṣāṁ ca pūrvavad vibhāgo veditavyaḥ // ye 'pi tadanye mṛdvindriyādayaḥ pudgalāḥ gotrabhūmau nirdiṣṭā / teṣām ihāpi yathāyogaṁ vibhāgo veditavyaḥ //

【3 總結】

tatra yaś cāyam avatārasya svabhāvo yac ca vyavasthānaṁ yāni cemāny avatīrṇānāṁ liṅgāni ye ceme 'vatīrṇāḥ pudgalās tat sarvam abhisaṁkṣipya"avatārabhūmir" ity ucyate //

uddānam /(6)

svabhāvas tadvyavasthānaṁ liṅgaṁ pudgala eva ca /
avatārabhūmir vijñe (7) yā sarvarn etat samāsataḥ //

śrāvakabhūmāv avatārabhūmiḥ samāptā //

【3 出離地】【1 結前問後】

naiṣkramyabhūmiḥ katamā /

【2 對問正釋】【1 長行】

(1)āha / yac ca laukikena mārgeṇa vairāgyagamanam, yac ca lokottareṇa mārgeṇa vairāgyagamanam, yaś ca tayoḥ(2) sambhāraḥ, tad ekadhyam(3) abhisaṁkṣipya naiṣkramyabhūmir ity ucyate //

【2 釋此三間道義通異生】【1 laukikena mārgaena vairāgyagamanaṁ由世間道而趣離欲'jig rten pa'i lam gyis 'dod chags daṅ bral 'gyur ba】

(4)laukikena mārgeṇa vairāgyagamanaṁ katamat / yathāpīhaikatyaḥ kāmadhātāv audārikadarśī bhavati / prathama eva sa samāpattyupapattike dhyāne vivekaje prītisukhe śāntadarśī bhavati / sa tathādarśī tadbahulavihārī (5...san kāmavairāgyam...5) anuprāpnoti, pratharnaṁ ca dhyānaṁ samāpadyate / evaṁ prathama (6)dhyānād ūrdhvaṁ sarvāsv adharimāsu bhūmiṣv audārikadarśī bhavati, sarvāsu coparimāsu(7) bhūmiṣu śāntadarśī, sa tathādarśī tadbahulavihārī samāno yāvad ākiñcanyāyatanād vairāgyam anuprāpnoti naivasaṁjñānāsaṁjñāyatanaṁ ca samāpadyate / (8...idam ucyate...8) laukikena mārgeṇa vairāgyagamanam, nāsty ata uttari nāto bhūyaḥ //

【2 lokottareṇa mārgene vairāgyagamanaṁ由出世間道而趣離欲'jig rten las 'das pa'i lam gyis 'dod chags daṅ bral bar】

(9)lokottareṇa mārgeṇa vairāgyagamanaṁ katamat / yathāpīhaikatyaḥ satpuruṣāṇāṁ darśī, āryadharmeṣu kovidaḥ, ['phag pa'i chos rnams la bzo ba la la](10), duḥkhaṁ vā duḥkhato yathābhūtaṁ prajānāti, samudayaṁ vā samudayataḥ, nirodhaṁ vā nirodhataḥ, mārgaṁ vā mārgataḥ, śaikṣeṇa jñānadarśanena samanvāgataḥ / tataś cottari mārgaṁ bhāvayaṁs traidhātukebhyo darśanabhāvanāprahātavyebhyo dharmebhya ātmānaṁ visaṁyojayati, vimocayaty evaṁ cāsau traidhātukasamatikrānto(11) bhavati / idam ucyate lokottareṇa mārgeṇa vairāgyagamanam //

【3 saṁbhāra二道資糧(de dag ñid kyi)tshogs】【1 長行列十四門】

tatra saṁbhāraḥ katamaḥ / (1)tadyathā, (2...ātmasaṁpat, parasaṁpat...2), kuśalo dharmacchandaḥ, śīlasaṁvaraḥ, indriyasaṁvaraḥ(3), bhojane mātrajñatā, pūrvarātrāpararātraṁ jāgarikānuyuktatā, saṁprajānadvihāritā(4), kalyāṇamitratā, saddharmaśravaṇacintanā(5), anantarāyaḥ(6), tyāgaḥ(7), śramaṇālaṁkāraś ca, itīme dharmā laukikalokottaravairāgyagamanāya sambhāra(8) ity ucyate //

【2 次第解】【1-3 初三門(ātmasaṁpat~kuśalo dharmacchandaḥ自圓滿~善法欲bdag gi 'byor pa~dge ba'i chos la 'dun pa)前種性地劣緣中已說】

tatra yā cātmasaṁpat parasaṁpat kuśalaś ca dharmacchanda eṣāṁ pūrvavad vibhāgo veditavyaḥ / yad uktaṁ nihīne bījasamudāgamapratyaye //

【4-14 餘十一門 】【4 śilasaṁvera戒律儀tshul khrims kyi sdom pa】【1 辨三】【1 總舉六義】

tatra śīlasaṁvaraḥ katamaḥ / (9)yathāpībaikatyaḥ śīlavān viharati, yāvat samādāya śikṣate śikṣāpadeṣu(10) //

【2 徵釋其六】【1 śilavān viharati安住具戒tshul khrims daṅ ldan par gnas pa】

kathaṁ śīlavān viharati / yathāsamātteṣu śikṣāpadeṣv avipannakāyakarmāntaś ca bhavaty avipannavākkarmāntaś(11) ca, akhaṇḍacārī, acchidracārī / evaṁ śīlavān bhavati //

【2 prātimaokṣasaṁvarasaṁvṛtarta善能守護別解脫律儀sa sor thar pa'i sdom pas bsdams pa】

kathaṁ prātimokṣasaṁvarasaṁvṛto bhavati / saptanaikāyikaṁ(12) śīlaṁ prātimokṣasaṁvara ity ucyate / ta ete nikāyabhedena bahavaḥ saṁvarā bhavanti / asmiṁs tv arthe bhikṣusaṁvaram adhiṣṭhāyāha prātimokṣasaṁvarasaṁvṛtaḥ//

【3 ācārasaṁpanna軌則圓滿cho ga phun sum tshogs pa】【1 總說】

katham ācārasaṁpanno bhavati / yathāpi tad īryāpathaṁ vetikaraṇīyaṁ(1) vā kuśalapakṣaprayogaṁ vādhiṣṭhāya lokānuvartinā lokānutkrāntena vinayānuvartinā vinayānutkrāntena cācāreṇa samanvāgato bhavati //

【2 別釋】【1 於威儀路成就軌則】

tatreryāpathādhiṣṭhāna ācāraḥ kathaṁ na lokotkrānto(2) na vinayotkrāntaḥ / yathāpi tad yatra caṁkramitavyaṁ yathā caṁkramitavyaṁ tatra tathā(3) caṁkramyate(4), yena na lokagarhito bhavati na satāṁ samyaggatānāṁ satpuruṣāṇāṁ sahadhārmikāṇāṁ vinayadharāṇāṁ vinayaśikṣitānām (5...avadyo bhavati...5) garhyasthānīyaḥ / yathā caṅkrama evaṁ sthānaṁ niṣadyā śayyā veditavyā(6) //

【2 於所作事成就軌則】

tatretikaraṇīyādhiṣṭhāna(7) ācāraḥ kathaṁ na lokotkrānto bhavati na vinayotkrāntaḥ / itikaraṇīyam ucyate cīvarācchādanam uccāraprasrāvam(8) udakadantakāṣṭhaṁ grāmapraveśaḥ piṇḍapātanirhāraparibhogaḥ pātranirmādanaṁ(9) sthāpanaṁ ca pādaprakṣālanaṁ(10) śayanāsanaprajñaptiḥ(11) / tasyaiva cābhisaṁkṣepaḥ pātrakarmacīvarakarmeti / yad vā punar evaṁbhāgīyaṁ kiṁcit tad itikaraṇīyam ity ucyate / tac ca yathāyogaṁ yatra kalpayitavyaṁ, yathā ca kalpayitavyaṁ tatra tathā kalpayati / yena laukikānām ananuyojyo(12) bhavaty avigarhitaḥ / vinayadharāṇāṁ vinayaśikṣitānām(13) anapavādyo bhavaty avigarhitaḥ, samyaggatānāṁ sahadhārmikāṇām(14) / evam itikaraṇīyādhiṣṭhāna ācāro lokānutkrānto bhavati vinayānutkrāntaś ca(15) //

【3 於諸善品加行處所成就軌則】

tatra kuśalapakṣaprayogādhiṣṭhāna ācāraḥ kathaṁ lokānutkrāntaś ca bhavati vinayānutkrāntaś ca / kuśalapakṣa ucyate tadyathā svādhyāyo(1) gurūṇāṁ sāmīcīkarmopasthānaṁ(2) ca, tathā glānopasthānam(3), anyo 'nyam anukampācittam upasthāpya (4...cchandadānam, uddeśaḥ / prayogaḥ...4) paripṛcchā dharmaśravaṇadakṣasyānalasasya, vijñānāṁ sabrahmacāriṇāṁ kāyena vaiyāpṛtyakriyā(5), pareṣāṁ ca kuśalapakṣasamādāpanā dharmadeśanā / pratisaṁlayanapraveśaparyaṅkanibandhaniṣadyā, iti ya evaṁbhāgīyā apy anye dharmā ayam ucyate kuśalapakṣaprayogaḥ / sa evaṁ kuśalapakṣaprayogo(6) yathāyogaṁ yathā parikīrtitam, yatra kalpayitavyaṁ tatra tathā kalpayati / yena nānuyojyo bhavati garhito laukikānāṁ vinayadharāṇāṁ vinayaśikṣitānāṁ satāṁ(7) samyaggatānāṁ satpuruṣāṇāṁ sahadhārmikāṇām / ayam ucyate kuśalapakṣaprayogādhiṣṭhāna ācāro(8) lokānutkrānto vinayānutkrāntaś ca(9) / ya ebhir ākāraiḥ saṁpanna ācāra iyam ucyata ācārasaṁpat / evaṁ cācārasaṁpanno bhavati //

【4 gocaraaṁpanna所行圓滿spyod lam phun sum tshogs pa】

kathaṁ ca gocarasaṁpanno bhavati / pañca bhikṣor agocarāḥ / katame pañca / tadyathā ghoṣo(10) veśyaṁ(11) pānāgāro rājakulaṁ caṇḍālakaṭhinam eva pañcamam iti / ya etāṁs tathāgatapratikṣiptān agocarān varjayitvānyatra gocare caraty anavadye tatra kālenaivaṁ gocarasaṁpanno bhavati //

【5 aṅumātreṣv avadyeṣv bhayadarśi於微小罪見大怖畏kha na ma tho ba phra rab tsam dag la yaṅ 'cigs par lta】

katham aṇumātreṣv avadyeṣu bhayadarśī bhavati / aṇumātram avadyam ucyate kṣudrāṇukṣudrāṇi(12) śikṣāpadāni, yeṣv adhyāpattir vyutthānaṁ ca prajñāyate, teṣāṁ yādhyāpattir idam avadyam aṇumātram / punas tathā hi tasyā adhyāpatter alpakṛcchreṇa(13) vyuttiṣṭhate, yena tad aṇumātram(14) ity ucyate / tatra kathaṁ bhayadarśī bhavati / "(1...mā haivāham...1) eṣām adhyāpattihetor abhavyo vā syām aprāptasya prāptaye, anadhigatasyādhigamāya(2), asākṣātkṛtasya sākṣātkriyāyai, apāyago vā syām apāyagāmī, ātmā vā me apavadet, śāstā vā devatā vā vijñā vā sabrahmacāriṇo dharmatayā(3) vigarheyuḥ(4) digvidikṣu ca me pāpako varṇakīrtiśabdaśloko 'bhyudgacchet" / sa ebhyo dṛṣṭadharmasāṁparāyikebhyas taddhetukebhyo 'niṣṭebhyo(5) dharmebhyo bhayadarśī bhavati / yena tāni kṣudrāṇukṣudrāṇi śikṣāpadāni jīvitahetor api na saṁcintyādhyāpadyate(6) / kadācit karhicit(7) smṛtisaṁpramoṣād adhyāpanno laghu laghv eva yathādharmaṁ pratikaroti vyuttiṣṭhate / evam aṇumātreṣv avadyeṣu bhayadarśī bhavati //

【6 samādāya śikṣate śikṣāpadeṣu受學學處bslab pa'i gshi rnams yaṅ dag par blaṅs……slob par byed】

kathaṁ samādāya śikṣate śikṣāpadeṣu / āha / pūrvam anena prātimokṣasaṁvarasamādāne(8) jñapticaturthena karmaṇopasaṁpadyamānena katipayānāṁ śikṣāpadānāṁ śarīraṁ(9) śrutaṁ, sātirekaṁ ca tadanyaṁ ardhatṛtīyaṁ(10) śikṣāpadaśataṁ prātimokṣasūtroddiṣṭaṁ pratijñayai(11) vopagataṁ "sarvatra śikṣiṣyāmī''ti(12), ācāryopādhyāyānām antikāc chrutvā, ālaptakasaṁlaptakasaṁstutakasapriyakānām(13) / ardhārdhamāsaṁ(14) ca prātimokṣasūtroddeśataḥ(15), tataś ca tena sarvaśikṣāpadasamādānāt(16) prātimokṣasaṁvaraḥ pratilabdhaḥ / tata uttarakālaṁ yeṣu śikṣāpadeṣu kuśalo bhavati tāni tāvan nādhyāpadyate / adhyāpannaś ca yathādharmaṁ pratikaroti / yeṣu punaḥ śikṣāpadeṣv akuśalo(1) bhavati, avyutpannabuddhiḥ tāni pūrvaṁ pratijñāsamādānena samādattāny etarhi vyutpattikauśalyatayā samādadāti / tebhyaḥ pūrvaṁ yathāparikīrtitebhyaḥ sthānebhya ācāryasya vopādhyāyasya vā pūrvavat, vyutpattikauśalyatayā ca punaḥ samādāya, yathānuśiṣṭo 'nyūnam anadhikaṁ(2) śikṣate (3...teṣu gurugurusthānīyavyapadiṣṭeṣu...3) śikṣāpadeṣu, aviparītagrāhī ca bhavaty arthasya vyañjanasya ca / evaṁ samādāya śikṣate śikṣāpadeṣv ayam / tāvad vibhaṁgaḥ śīlasaṁvarasya vistarakṛtaḥ //

【3 辨略義】【1 前番三義samāsārtha略義don mdor bsdu】【1 總說】

tatra katamaḥ samāsārthaḥ / tatrāyaṁ(4) samāsārthas trilakṣaṇa eva śīlaskandhaḥ paridīpito bhagavatā, tadyathāvipraṇāśalakṣaṇaḥ, svabhāvalakṣaṇaḥ, svabhāvaguṇalakṣaṇaś ca //

【2 別釋】【1 無失壞相】

yathā katham iti yat tāvad āha śīlavān viharatīty anena tāvad avipraṇāśalakṣaṇaṁ śīlasaṁvarasyākhyātam //

【2 自性相】

yat punar āha prātimokṣasaṁvarasaṁvṛta ity anena svabhāvalakṣaṇam ākhyātam //

【3 自性功德相】

yat punar āha / ācāragocarasaṁpanna iti(5), anena param upanidhāya tathā samādattasya prātimokṣasaṁvarasya guṇalakṣaṇam ākhyātam //

tathāpi(6) pare tām ācāragocarasaṁpadam upalabhyāprasannāś ca prasīdanti, prasannānāṁ ca bhavati bhūyobhāvaḥ, prasannāś ca prasannādhikāraṁ kurvanti / na ca manāṁsi pradūṣayanti, nāvarṇaṁ niścārayanti / anyathā śīlasaṁpannasyācāragocarasaṁpannasyāyaṁ(7) (8)parādhipateyo guṇa ānuśaṁsā na(9) bhavet, etadviparyayeṇa vāsya(1) doṣa eva bhavet //

yat punar āha / aṇumātreṣv avadyeṣu bhayadarśī samādāya śikṣate śīkṣāpadeṣv iti, anenādhyātmādhipateyaguṇānuśaṁsalakṣaṇam ākhyātam / tat kasya hetoḥ / yad apy evam(2) ācāragocarasaṁpannaḥ parādhipateyaṁ guṇānuśaṁsaṁ pratilabheta, api tu(3) śīlaṁ vipādayitvā(4) taddhetos(5) tatpratyayam apāyeṣūpapadyate / abhavyatāṁ vāprāptasya prāptaye pūrvavat //

yat punar aṇumātreṣv avadyeṣu bhayadarśī bhavati / prāg (6...evādhimātreṣu samādāya...6) ca śikṣate śikṣāpadeṣu tasmāt taddhetos tatpratyayaṁ kāyasya bhedāt sugatāv upapadyate / bhavyo vā bhavaty aprāptasya(7) prāptaye pūrvavad(8) / anena kāraṇenādhyātmādhipateyo 'yaṁ śīlasaṁvarasya guṇānuśaṁsa ity ucyate //

【2 後番三異(aparaḥ punaḥ paryāyaḥ samāsataḥ異門略義rnam graṅs gshan yaṅ mdor bsdu)】【1 總說】

aparaḥ punaḥ paryāyaḥ / samāsato bhagavatā samādattaśīlatā paridīpitā, nairyāṇikaśīlatā ca, śīlabhāvanā ca /

【2 別釋】【1 受持戒性】

tatra yat tāvad āha / "śīlavān viharatī''ty anena samādattaśīlatākhyātā //

【2 出離戒性】

yat punar āha / "prātimokṣasaṁvarasaṁvṛta" ity anena nairyāṇikaśīlatākhyātā / tathā hi prātimokṣasaṁvarasaṅgṛhītaṁ śīlam adhiśīlaṁ śikṣety ucyate / adhiśīlaṁ ca śikṣāṁ niśritya, adhicittaṁ ca, adhiprajñaṁ ca sikṣāṁ bhāvayaty, evam asau sarvaduḥkhakṣayāya niryāto bhavati / yadutādhiśīlaṁ pratiṣṭhāya pūrvaṁgamaṁ kṛtvā tasmāt prātimokṣasaṁvaro nairyāṇikaṁ śīlam ity ucyate //

【3 修習戒性】

yat punar āha / "ācāragocarasaṁpanno 'ṇumātreṣv avadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣv" ity(9) anena śīlabhāvanākhyātā / ebhir ākārais tat prātimokṣasaṁvaraśīlaṁ bhāvayitavyam / evaṁ ca bhāvitaṁ subhāvitaṁ bhavatīti /

sa eṣa ekaḥ śīlasaṁvaraḥ ṣaḍākāradeśanāpratyupasthāno veditavyaḥ //

【2-3 vipanna虧損ñams pa十因緣與圓滿十因緣】【1 標虧滿各十】

sa khalv eṣa(1) śīlasaṁvaro daśabhiḥ kāraṇair(2) vipanno veditavyaḥ / viparyayād daśabhiś caiva kāraṅaiḥ(3) saṁpannaḥ //

【2 別釋】【1 辨虧損】【1 標列】

*katamair daśabhiḥ kāraṇair(4) vipanno bhavati / ādita eva durgṛhīto bhavati, atilīno bhavati, atisṛto(5) bhavati, pramādakausīdyaparigṛhīto bhavati, mithyāpraṇihito bhavati, ācāravipattyā parigṛhīto bhavati, ājīvavipattyā parigṛhīto bhavati, antadvayapatito bhavati, anairyāṇiko bhavati, samādānaparibhraṣṭaś ca bhavati //*

【2 別釋】【1 ādito durgṛhītaṁ śīlaṁ最初惡受尸羅daṅ po ñid nas tshil khrims ñes par blaṅs pa】

tatra katham ādito durgṛhītaṁ śīlaṁ bhavati / yathāpīhaikatyo rājābhinirṇīto vā pravrajitaś, caurābhinirṇīto vā, ṛṇārto vā, bhayārto (6...vā, ajīvikā...6)bhayabhīto vā, na śrāmaṇyāya, na brāhmaṇyāya, nātmaśamāya, nātmadamāya, nātmaparinirvāṇāya / evam ādi(7)to durgṛhīto(8) bhavati //

【2 atilīna太極沈下ha caṅ shum pa】

katham atilīno(9) bhavati / yathāpīhaikatyo 'lajjī bhavati mandakaukṛtyaḥ, śaithilikaḥ śithilakārī śikṣāpadeṣu / evam atilīno bhavati(10) //

【3 atisṛta太極浮散thal ches pa】

katham atisṛto(11) bhavati / yathāpīhaikatyo durgṛhītagrāhī bhavaty asthānakaukṛtyaḥ / saukṛtyakaraṇīyeṣu sthāneṣu kaukṛtyāyamānaḥ / asthāne pareṣām antike paribhavacittaṁ (12...vāghātaṁ votpādayati...12) pravedayati / evam atisṛtaṁ bhavati //

【4 pramādakausīdyapargṛhīta放逸懈怠所攝bag med daṅ le los yoṅs su zin pa】

kathaṁ pramādakausīdyaparigṛhītaṁ bhavati / yathāpīhaikatyo yām(1) atītam adhvānam upādāyāpattim āpannaḥ, sā cānena smṛtisaṁpramoṣād ekatyā na yathādharmaṁ pratikṛtā bhavati / yathātītam adhvānam upādāya, evam anāgataṁ vartamānam adhvānam upādāya yām āpattim āpanno bhavati, sā cānena smṛtisaṁpramoṣād ekatyā na yathādharmaṁ pratikṛtā bhavati / na ca pūrvam evāpatter āyatyām anadhyāpattaye tīvram autsukyam āpadyate, yan nv "ahaṁ(2) tathā tathā careyaṁ vihareyam(3), yathā yathā caran viharaṁś cāpattiṁ nādhyāpadyeya" / tathā ca tathā carati viharati yathāpattim adhyāpadyate / so 'nena pūrvāntasahagatenāparāntasahagatena madhyāntasahagatena pūrvakālakaraṇīyena sahānucareṇa ca(4) pramādena samanvāgataḥ nidrāsukhaṁ śayanasukhaṁ pārśvasukhaṁ ca svīkaroti / adakṣaś ca bhavaty alasaḥ, anutthānasaṁpannaḥ, na kartā bhavati vijñānāṁ sabrahmacāriṇāṁ kāyena vaiyāpṛtyam(5) / evaṁ pramādakausīdyaparigṛhītaṁ bhavati //

【5 mithyāpraṇihita發起邪願log par smon pa】

kathaṁ mithyāpraṇihitaṁ bhavati / yathāpīhaikatyaḥ praṇidhāya brahma caryaṁ carati / "anenāhaṁ śīlena vā vratena vā tapasā vā brahmacaryavāsena vā devo vā syāṁ devānyatamo vā" / lābhasatkārakāmo bhavati, parataḥ lābhasatkāraṁ prārthayate, lābhasatkārasya spṛhayati / evaṁ mithyāpraṇihitaṁ bhavati //

【6 ācāravipattyā pragṛhītaṁ軌則虧損所攝cho ga ñams pas yoṅs su zin pa】

katham ācāravipattyā parigṛhītaṁ bhavati / yathāpīhaikatya īryāpathaṁ vādhiṣṭhāyetikaraṇīyaṁ vā kuśalapakṣaprayogaṁ vā lokotkrāntaś ca bhavati vinayotkrāntaś ca pūrvavad / evam ācāravipattyā parigṛhītaṁ bhavati //

【7 ājīvavipattyā pragrhitam淨命所攝'tsho ba ñams pas yoṅs su zin pa】

katham ājīvavipattyā parigṛhītaṁ bhavati / yathāpīhaikatyo maheccho bhavaty asaṁtuṣṭo duṣpoṣo(6) durbharajātīyaḥ(7) / sa cādharmeṇa cīvaraṁ paryeṣate na dharmeṇa, adharmeṇa piṇḍapātaṁ śayanāsanaṁ glānapratyayabhaiṣajyapariṣkāram paryeṣate na dharmeṇa / sa ca cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārahetor ātmano guṇasaṁbhāvanānimittam aprākṛtaṁ viṭhapitam(1) īryāpathaṁ kalpayati, anuddhatendriyatām acapalendriyatāṁ śāntendriyatāṁ ca pareṣām upadarśayati / yenāsya pare guṇasaṁbhāvanājñātā(2) dātavyaṁ kartavyaṁ manyante, yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān / dhvāṅkṣaś ca bhavati mukharaḥ pragalbhaḥ kelāyitā nāmagotrodgṛhītā bahuśruto bhavati dharmadharaḥ / lābhakāraṇād eva ca pareṣāṁ dharmaṁ saṃlapati buddhabhāṣitaṁ vā(3) śrāvakabhāṣitaṁ vā, ātmano vā guṇān bhūtān vā kiṁcid vā punaḥ samāropya svayam eva vaktā bhavati, lāpayati vā paraiḥ / anuttareṇa(4) vopadarśayitā, cīvarārthī vā, anyatamānyatamena vā śrāmaṇakena pariṣkāreṇārthī prabhūtena vāgratareṇa vā / avihanyamāno 'pi prākṛtasya cīvarasyopadarśayitā bhavati, apy evaṃ śrāddhā(5) brāhmaṇagṛhapatayaḥ cīvareṇa vighātaṁ saṁlakṣayitvā(6) prabhūtaṁ praṇitaṁ cīvaraṁ dātavyaṁ kartavyaṁ maṁsyante / yathā cīvaram evam anyatamānyatamaṁ śrāmaṇakaṁ jīvitapariṣkāram / śrāddhānāṁ ca brāhmaṇagṛhapatīnām antikād yathākāmaṁ vālabhamānaḥ, asatsu vāsaṁvidyamāneṣu(7) bhogeṣv alabhamāna evaṁ coparodhena yācate niṣpiṣya, niṣpiṣyāpi cainān(8) paruṣayaty api / hīnaṁ vā punar labdhvā tathā saṁvidyamāneṣu bhogeṣu taṁ lābhaṁ paṁsayaty(9) avasādayati / saṁmukhaṁ ca dātāraṁ dānapatim evaṁ cāha "haṁ bho(10), kulaputra, santy eke kulaputrāḥ kuladuhitaraś ca ye tavāntikān(11) nīcakulīnatarāś ca daridratarāś ca / te punar evaṁ caivaṁ ca praṇītadāyino mana-āpadāyinaś ca / kasmāt tvaṁ teṣām antikād (12...uccakulīnataraś cāḍhyataraś ca samāna(13) evam amanā-āpadāyī(14), cāpraṇītaparīttadāyī...12) ce''ti / ya ebhir ākāraiḥ kuhanāṁ vā niśritya(15) lapanāṁ vā naimittikatāṁ vā naiṣpeṣikatāṁ vā lābhena vā(1) lābhaṁ niścikīrṣatāṁ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān parataḥ paryeṣate, so 'dharmeṇa / yaḥ punar adharmeṇa so 'sya bhavati mithyājīvaḥ / evaṁ tac chīlam ājīvavipattyā parigṛhītaṁ bhavati //

【8 antadvayapatita墮在二邊mtha' gñis su ltun pa】

katham antadvayapatitaṁ(2) bhavati / yathāpīhaikatyaḥ kāmasukhallikānuyukto bhavaty adhyavasitaḥ(3), tān parataḥ(4) pratilabdhān dharmeṇa vādharmeṇa vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaisajyapariṣkārān paribhuṅkte, ādīnavādarśī niḥsaraṇam aprajānan / ayam ucyata eko 'ntaḥ / punar aparam ihaikatya ātmaklamathānuyukto bhavaty anekaparyāyeṇātmānam ātāpayati saṁtāpayati kaṣṭavratasamādāyī ca bhavati / tadyathā kaṇṭhakā pāśrayo(5) vā bhavati bhasmāpāśrayo(6) musalāpāśrayaḥ phalakāpāśrayo bhavati / utkuṭu (7)kasthito bhavaty (7)utkuṭukaprahāṇayogam anuyuktaḥ / agniparicārako bhavati, yāvat trir apy agniṁ paricarati / udakam adhyāroho(8) bhavati, yāvat trir apy udakam adhyārohati(9) / ekapādakaḥ sthitvā yataḥ sūryas tataḥ parivartate / iti yo vā punar apy evaṁbhāgīya ātmaklamathānuyogaḥ(10) / ayam ucyate dvitīyo 'ntaḥ / evam antadvayapatitaṁ bhavati //

【9 anairyāṇika不能出離ñes par 'byuṅ ba ma yin】

katham anairyāṇikaṁ bhavati / yathāpīhaikatyaḥ śīlaṁ vā vrataṁ vā dṛṣṭyā parāmṛśati / "anenaiva śīlena vā vratena vā śuddhir bhaviṣyati / muktir niryāṇaṁ bhaviṣyatī''ti / sarvaṁ ca śīlam ito bāhyānāṁ surakṣitam(11) api suviśuddham api tad upamayā viṣuddhyānairyāṇikam ity ucyate / evam anairyāṇikaṁ bhavati //

【10 samādānaparibhraṣṭa所受失壞yaṅ dag par blaṅs pa yoṅs su ñams pa】

kathaṁ samādānaparibhraṣṭaṁ bhavati / yathāpīhaikatyaḥ sarveṇa sarvam alajjī bhavati nirapekṣaḥ śrāmaṇye, sa ca bhavati duḥśīlaḥ pāpadharmā antaḥpūtir avasrutaḥ kaśambakajātaḥ(1) śaṁkhasvarasamācāraḥ, aśramaṇaḥ śramaṇapratijñaḥ(2), abrahmacārī brahmacāripratijñaḥ evaṁ samādānaparibhraṣṭaṁ bhavati //

【3 總結】

ebhir daśabhiḥ kāraṇair vipannaṁ(3) śīlaṁ śīlavipattir ity uktā bhagavatā / api ca śīlavyasanam(4) apy uktaṁ bhagavatā / tac caibhyaḥ kāraṇebhyo dvābhyāṁ kāraṇābhyāṁ veditavyam, yā cānairyāṇikatā yaś ca samādānabhraṁśaḥ, tadanyaiś ca kāraṇaiḥ śīlavipattir eva veditavyā //

【2 翻顯圓滿】

eṣām eva ca kṛṣṇapakṣavyavasthitānāṁ kāraṇānāṁ viparyayeṇa śuklapakṣyaiḥ(1) kāraṇaiḥ śīlasampattir veditavyā śīlaviśuddhiś ca //

【4 六paryāyanāma異門(rnam graṅs)】【1 列六頌顯戒名】

kvacit punar bhagavatā śīlaṃ mūlārthenoktam / yathoktam /

*supratiṣṭhitamūlaḥ(2) syāc cittasyopaśame rataḥ /
saṁyukto(3) ca visaṁyukto(3) dṛṣṭyāḍṛṣṭyāryapāpayā(4) //

*iti gāthā //

kvacid alaṁkāraśabdenoktaṁ / yathoktaṁ / śīlālaṁkārasaṁpanno bhikṣur vā bhikṣuṇī vā / akuśalaṁ prajahāti kuśalaṁ bhāvayati /

kvacid anulepana (5)śabdenoktam / yatrāha / śīlānulepanasaṁpanno bhikṣur vā bhikṣuṇī veti pūrvavat /

kvacid gandhaśabdenoktam / asti (6...tad Ānanda gandhajātaṁ...6) yasyānuvātam api gandho vāti, prativātam apy, anuvātam api prativātam api(7) gandho vāti /

kvacid sucaritaśabdenoktam / yatrāha / kāyasucaritasyeṣṭo(8) vipāko dṛṣṭe dharme 'bhisaṁparāye ca evaṁ vāksucaritasya /

kvacid saṁvaraśabdenoktam / yatrāha / dātā dānapatiḥ śīlavān bhavati / saṁvarasthāyy āgamadṛṣṭiḥ(9) phaladarśī //

api coktam / śīlavān viharati, prātimokṣasaṁvarasaṁvṛta iti vistaraḥ //

【2 問答重釋】【1 mūla根本rtsa ba】

(10)kena kāraṇena bhagavatā śīlaṁ mūlaśabdenoktaṁ (11)pratiṣṭhārthādhārārtho mūlārthaḥ / tac caitac chīlaṁ sarveṣām eva laukikalokottarāṇāṁ guṇānām(12) anavadyānām agryānāṁ pravarānāṁ sukhāhārāṇām, pratiṣṭhāsthā- nīyaṁ cotpattaye pratilaṁbhāya(1) tasmān mūlaśabdenocyate / tadyathā pṛthivī pratiṣṭhā bhavaty ādhāras tṛṇagulmauṣa (2)dhivanaspatīnām utpattaye, evam eva śīlam vistareṇa pūrvavad vācyam(3) //

【2 alaṁkāra莊嚴具rgyan】

kena kāraṇena śīilam alaṁkāraśabdenākhyātam / āha / yāni tadanyāni bhūṣaṇāni tadyathā harṣā(4) vā, kaṭakā(5) vā, keyūrā vā, mudrikā vā, (6)jātarūparajatamālā vā, tāni yāvād ayaṁ dahro bhavati śiśuḥ(7) kṛṣṇakeśaḥ pratyagrayauvanasamanvāgataḥ tāvad asya vibhūṣaṇāni prāvṛtāni śobhāmātrāṁ janayanti / na tv evaṁ punar jīrṇasya, vṛddhasya(8), mahallasyāśītikasya vā, nāvatikasya vā, khaṇḍadantasya(9), palitaśiraso, nānyatra tair vibhūṣaṇaiḥ prāvṛtaiḥ sa viḍambita iva khyāti / ārogyavyasane(10) vā, bhogavyasane vā, jñātivyasane(11) vā pratyupasthite na śobhate / śīlaṁ punaḥ sarveṣāṁ(12) sarvakālaṁ ca śobhākaraṁ(13) bhavati / tasmād alaṁkāraśabdenocyate(14) //

【3 anulepana塗香byug pa】

kena kāraṇena śīlam anulepanaśabdenoktam / (15...tat khalu...15) kuśalam anavadyaṁ śīlasamādānaṁ(16) sarvadauḥśīlyasamādānahetukaṁ kāyaparidāhaṁ cittaparidāham apanayati / (17)gharmābhitaptasyottamagrīṣmaparidāhe kāle pratyupasthite candanānulepanaṁ vā karpūrānulepanaṁ vā / anena kāraṇena śīlam anulepanaśabdenocyate //

【4 gandhajāta薰香spos kyi rnam pa】

kena kāraṇena śīlaṁ gandhajātaśabdenocyate / śīlavataḥ khalu puruṣapudgalasya digvidikṣu kalyāṇaḥ kīrtiyaśaḥśabdaśloko niścarati / vividhānāṁ vā mūlagandhajātānāṁ sāragandhajātānāṁ(1) vā, puṣpagandhānāṁ vā(2) vāteritānāṁ digvidikṣu mana-āpo gandho niścarati / anena kāraṇena śīlaṁ gandhajātaśabdenocyate //

【5 sucarita妙行legs par spyad pa】

kena kāraṇena śīlaṁ sucaritaśabdenocyate / sukhagāminy eṣā caryā svargagāminī sugatigāminī / eṣā caryā tasmāt sucaritam ity ucyate //

【6 saṁvara律儀sdom pa】

kena kāraṇena śīlaṁ saṁvaraśabdenocyate / nivṛttisvabhāva eṣa dharmo nivṛttilakṣaṇo(3) viratisvabhāvaḥ / tasmāt saṁvaraśabdenocyate(4) //

【5 trividhā pratyavekṣā pariśuddhinimitta三種觀清淨因相yoṅs su dag par bya ba'i phir rnam pa gsum la so sor rtog par byad】【1 辨三業淨】【1 總說】

asya punaḥ(5) śīlasaṁvarasya trividhā pratyavekṣā(6) pariśuddhinimittaṁ / katamā trividhā / yaduta kāyakarmapratyavekṣā, vākkarmapratyavekṣā, manaskarmapratyavekṣā(7) //

【2 別釋】【1 觀身業】

*katham(8) etāni karmāṇi pratyavekṣamāṇaḥ(9) śīlasaṁvaraṁ pariśodhayati / yat karma kāyena praṇihitaṁ bhavati kartuṁ tad evam(10)* pratyavekṣate / "kin nu vyābādhikaṁ me etat kāyakarmātmanaḥ(11) (12)pareṣām, akuśalaṁ duḥkhodayaṁ duḥkhavipākam(13) āhosvid, avyābādhikaṁ me etat kāyakarma ātmanaḥ pareṣāṁ kuśalaṁ sukhodayaṁ sukhavipākaṁ" / sacet sa evaṁ pratyavekṣamāṇo jānāti, "vyābādhikaṁ me(14) etat kāyakarmātmano vā parasya vākuśalaṁ (15...duḥkhodayaṁ, duḥkhavipākaṁ", sa pratisaṃharati...15), tatkarma na karoti, nānuprayacchati / sacet punar jānāty avyābādhikaṁ me etat kāyakarma kuśalaṁ pūrvavat, sa karoti tat kāyena karma na pratisaṁharati, anuprayacchati / yad apy anenātītam adhvānam upādāya kāyena karma kṛtaṁ bhavati / tad apy abhīkṣṇaṁ pratyavekṣate / "kiṁ nu vyābādhikaṁ me(1) etat pūrvavat / sacet sa evaṁ pratyavekṣmāṇo jānāti vyābādhikaṁ me etat" (2)kāyakarma(3) pūrvavat / savijñānāṁ sabrahmacāriṇām antike pratideśayati, yathādharmaṁ pratikaroti / sacet punar evaṁ pratyavekṣamāṇo jānāty avyābādhikaṁ me etat kāyakarma pūrvavat / sa tenaiva(4) prītiprāmodyenāhorā(5) trānuśikṣī bahulam viharaty, evam asya tat kāyakarma supratyavekṣitaṁ ca bhavati, suviśodhitaṁ ca yadutātītānāgatapratyutpanneṣv adhvasu //

【2 觀語業】

yathā kāyakarmaivaṁ vākkarma veditavyam //

【3 觀意業】

atītān saṁskārān pratītyotpadyate manaḥ / anāgatān, pratyutpannān saṁskārān(6) pratītyotpadyate manaḥ / tanmano 'bhikṣṇaṁ(7) pratyavekṣate, "kiṁ nu vyābādhikaṁ me etan manaḥ" pūrvavat(8) / yāvan notpādayati(9), pratisaṁharati, nānuprayacchati tanmanaskarma / śuklapakṣeṇa(10) punar utpādayati(11), na pratisaṃharati, anuprayacchati tanmanaskarma / evam anena tan manaskarma(12) pratyavekṣitaṁ bhavati, supariśodhitaṁ, yadutātītānāgatapratyutpanneṣv adhvasu /

tat kasya hetoḥ, atīte 'py adhvany anāgate 'pi pratyutpanne 'pi ye kecic chramaṇā vā, brāhmaṇā vā, kāyakarma, vākkarma, manaskarma pratyavekṣya(1) pariśodhya, pariśodhya, bahulaṁ vyāhārṣuḥ, sarve te evaṁ pratyavekṣya, pariśodhya ca /

【2 引羅怗羅二頌證成】

*yathoktaṁ bhagavatāyuṣmantaṁ Rāhulam ārabhya(2) /

kāyakarmātha vākkarma, manaskarma ca Rāhula /
abhīkṣṇaṁ pratyavekṣasva, smaran buddhānuśāsanam(3) //
etac chrāmaṇakaṁ karma, atra śikṣasva Rāhula /
atra te śikṣamāṇasya, śreya eva na pāpakam //*

tatra yad evaṁ vicinoti "tat kāyakarma, vākkarma, manaskarma kiṁ vyābādhikaṁ me " iti(4) vistareṇa pūrvavad, iyaṁ pratyavekṣaṇā(5), yat punar ekatyaṁ pratisaṁharati pratideśayaty ekatyam anuprayacchati / tenaiva prītiprāmodyenāhorātrānuśikṣī bahulaṁ viharatīyam ucyate pariśodhanā //

【6 daśānuśaṁsāḥ勝功德十種phan yon bcu】【1 總說】

tatraivaṁ pariśuddhasya śīlasaṁvarasya daśānuśaṁsā veditavyāḥ /

katame daśa //

【2 別釋】【1 prathamaḥ śilānuśaṁsaḥ第一尸羅律儀功德勝利tshul khrims kyi phan yon daṅ po】

iha śīlavān(6) puruṣapudgalaḥ śīlaviśuddhim ātmanaḥ pratyavekṣamāṇo 'vipratisāraṁ pratilabhate(7) / avipratisāriṇaḥ prāmodyaṁ pramuditacittasya(8) prītir jāyate / prītamanasaḥ kāyaḥ praśrabhyate / (9)sa praśrabdhakāyaḥ sukhaṁ vedayate / sukhitasya cittaṁ samādhīyate samāhitacitto yathābhūtaṁ prajānāti / yathābhūtaṁ paśyati / yathābhūtaṁ jānan paśyan nirvidyate nirviṇṇo virajyate, virakto vimucyate, vimuktasya vimukto 'smī''ti jñāna (10)darśanaṁ bhavati / yāvan nirupadhiśeṣe nirvāṇadhātau parinirvāti / yac chīlavān puruṣapudgalaḥ śīlaviśuddhyadhipateyam(11) avipratisāraṁ pratilabhate / anupūrveṇa yāvan nirvāṇagamanāyāyaṁ prathamaḥ śīlānuśaṁsaḥ //

【2 dvitīyaḥ śilānuśaṁsaḥ第二尸羅律儀功德勝利tshul khrims kyi phan yon gñid pa】

punar aparaṁ śīlavān puruṣapudglaḥ maraṇakālasamaye pratyupasthite, "kṛtaṁ bata(1) me(2) sukṛtaṁ(3) kāyena vācā manasā, na kṛtaṁ bata(4) me duścaritaṁ kāyena pūrvavat" iti "yā gatiḥ kṛtapuṇyānāṁ kṛtakuśalānāṁ (5)kṛtabhayabhīrutrāṇānāṁ tāṁ gatiṁ pretya, gamiṣyāmī"ti dvitīyam avipratisāraṁ pratilabhate sugatigamanāya, avipratisāriṇo hi puruṣapudgalasya bhadrakaṁ maranaṁ bhavati bhadrikā kālakriyā bhadrako 'bhisaṁparāyaḥ / ayaṁ dvitīyaḥ śīlānuśaṁsaḥ //

【3 tṛtīyaḥ śilānuśaṁsaḥ第三尸羅律儀功德勝利tshul khrims kyi phan yon gsum pa】

punar aparaṁ śīlavataḥ puruṣapudgalasya digvidikṣu(6) kalyāṇo varṇakīrtiyaśaśabdaśloko(7) niścarati / ayaṁ tṛtīyaḥ śīlānuśaṁsaḥ //

【4 caturthaḥ śilānuśaṁsaḥ第四尸羅律儀功德勝利tshul khrims kyi phan yon bshi pa】

punar aparaṁ śīlavān puruṣapudgalaḥ sukhaṁ svapiti sukhaṁ pratibudhyate(8) / niṣparidāhena kāyena cittena ca / ayaṁ caturthaḥ śīlānuśaṁsaḥ //

【5 pañcamaḥ śilānuśaṁsaḥ第五尸羅律儀功德勝利tshul khrims kyi phan yon lṅa pa】

punar aparaṃ śīlavān puruṣapudgalaḥ supto 'pi devānāṁ rakṣyo bhavati / ayaṁ pañcamaḥ śīlānuśaṁsaḥ //

【6 ṣaṣṭhaḥ śilānuśaṁsaḥ第六尸羅律儀功德勝利tshul khrims kyi phan yon drug pa】

punar aparaṁ śīlavān puruṣapudgalaḥ na śaṁkī bhavati parataḥ pāpasya, (9...na bhīto na...9) saṁtrastamānasaḥ / ayaṁ ṣaṣṭhaḥ śīlānuśaṁsaḥ //

【7 saptamaḥ śilānuśaṁsaḥ第七尸羅律儀功德勝利tshul khrims kyi phan yon bdun pa】

punar aparaṁ śīlavān puruṣapudgalaḥ badhakānāṁ pratyarthikānām apipratyamitrāṇāṁ(10) chidraprāpto 'pi rakṣyo bhavati, sarvadā"ayaṁ puruṣa- pudgala" iti viditvā mitratāṁ vāpadyate madhyasthatām(1) vā / ayaṁ saptamaḥ śīlānuśaṁsaḥ //

【8 aṣṭamaḥ śilānuśaṁsaḥ第八尸羅律儀功德勝利tshul khrims kyi phan yon bgyad pa】

punar aparaṁ (4...pūrvavad vyāḍānāṁ...2) yakṣāṇāṁ naivāsikānām(3) amanuṣyāṇāṁ chidraprāpto 'pi rakṣyo bhavati / yaduta tad eva śīlam adhipatiṁ kṛtvā / ayam aṣṭamaḥ śīlānuśaṁsaḥ //

【9 navamaḥ śilānuśaṁsaḥ第九尸羅律儀功德勝利tshul khrims kyi phan yon dgu pa】

punar aparaṁ śīlavān puruṣapudgalaḥ dharmeṇālpakṛcchreṇa parato lābhaṁ labhate / yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān, yaduta śīlādhikaraṇahetoḥ(4) satkṛtaś ca bhavati, gurukṛto rājñāṁ rājamātrāṇāṁ(5) naigamajānapadānāṁ dhanināṁ śreṣṭhināṁ sārthavāhānām(6) / ayaṁ navamaḥ śīlānuśaṁsaḥ //

【10 daśamaḥ śilānuśaṁsaḥ第十尸羅律儀功德勝利tshul khrims kyi phan yon bcu pa】

punar aparaṁ pūrvavat(7) (8)sarvapraṇidhānāni samṛdhyanti /

saced(9) ākāṁkṣate "kāmadhātau kṣatriyamahāśālakulānāṁ(10) brāhmaṇamahāśālakulānāṁ vā gṛhapatimahāśālakulānāṁ vā caturmahārājakāyikānāṁ(11) vā devānāṁ, trāyastriṁśānāṁ vā yāmānāṁ tuṣitānāṁ nirmāṇaratīnāṁ paranirmitavaśavartināṁ devānāṁ (12...sabhāgatāyopapadyeya'' iti, upapadyate yathāpi...12) tad viśuddhatvāc chīlānāṁ /

(1...saced ākāṃkṣate "aho vatāhaṁ...1) dhyānāni ca samāpadya dṛṣṭe dharme sukhaṁ vihareyam / rūpopagānāṁ(2) ca devānāṁ (3...sabhāgatāyopapadyeya" iti, viharaty upapadyate ca / tac ca...3) śīlavato vītarāgasya praṇidhānaṁ samṛdhyati /

(4...saced ākāṁkṣate "ye te śāntā vimokṣā atikramya tān ārupyān copasaṁpadya viharayeya...4) / (5...ārūpyopagatānāṁ ca devānāṁ sabhāgatāyopapadyeya" iti, pūrvavat...5) //

saced ākāṁkṣate "atyantaniṣṭhanirvāṇam adhigaccheyam" ity adhigacchati // (6...tac ca viśuddhatvāc chīlānāṁ sarvatra ca vītarāgatvāt...6)/

ayaṁ daśamaḥ śīlānuśaṁso veditavyaḥ //

nirdiṣṭaḥ śīlaskandho vibhāgaśaḥ, nirdiṣṭā vipattisaṁpattiḥ, nirdiṣṭāni paryāyanāmāni(7), nirdiṣṭā pariśuddhipratyavekṣā, nirdiṣṭo 'nuśaṁsaḥ //

sa eṣa sarvākāraparipūrṇaḥ śīlasaṁvaraḥ saṁbhāraparigṛhīta ākhyāta uttano(8) vivṛtaḥ prakāśito, yatrātmakāmaiḥ śrāmaṇyabrāhmaṇyakāmaiḥ(9) kulaputraiḥ śikṣitavyam //

uddānam(10) /

vibhaṅgas trividho jñeyaḥ sampad daśavidhā bhavet /
paryāyaś ca ṣaḍākāro viśuddhis trividhā matā /
anuśaṁso daśavidhaḥ eṣo 'sau śīlasaṁvaraḥ /
【5 indriyasaṁvara根律儀dbaṅ bo'i sdom pa】【1 總開五句】

indriyasaṁvaraḥ katamaḥ / yathāpīhaikatyaḥ indriyair guptadvāro viharaty ārakṣitasmṛtir nipakasmṛtir(1) iti vistaraḥ(2) /

【2 別釋五句】【1 indriyair guptadvārah密護根門dbaṅ bo rnam kyi sgo bsdams pa】

tatra katham indriyair guptadvāro viharati / ārakṣitasmṛtir bhavati nipakasmṛtir iti vistareṇa yāvad (3...rakaṣti mana-indriyaṁ mana-indriyeṇa saṁvaram āpadyate...3) / evam indriyair guptadvāro viharati //

【2 ārakṣitasmṛtiḥ防守正念dran pa kun tu bsruṅs pa】

tatra katham ārakṣitasmṛtir bhavati / yathāpīhaikatyenendriyaguptadvāratām evādhipatiṁ kṛtvā śrutam udgṛhītaṁ bhavati cintitaṁ vā punar bhāvitaṁ vā / tena ca śrutacintābhāvanādhipateyā smṛtiḥ pratilabdhā bhavati / sa tasyā eva smṛteḥ pratilabdhāyā(4) asaṁpramoṣārtham adhigamārtham avināśārthaṁ kālena kālaṁ tasminn eva śrute yogaṁ karoty abhyāsaṁ karoti, cintāyāṁ bhāvanāyāṁ yogam abhyāsaṁ karoti / na bhavati (5...srastaprayogo nirākṛtaprayogaḥ...5), evam anena tasyāḥ(6) śrutasamudāgatāyāś(7) cintābhāvanāsamudāgatāyāḥ(8) smṛteḥ kālena kālaṁ śrutacintābhāvanāyogakriyāyā ārakṣā kṛtā bhavati / evam ārakṣitasmṛtir bhavati //

【3 nipakasmṛtiḥ常委正念dran pa la rtag 'grus byed pa】

kathaṁ nipakasmṛtir bhavati / sa tasyām eva smṛtau nityakārī ca bhavati (9...nipuṇakārī ca bhavati...9) / tatra yā nityakāritā iyam ucyate sātatyakāritā / tatra yā nipuṇakāritā(10) iyam ucyate satkṛtyakāritā / sa evaṁ sātatyakārī satkṛtyakārī nipakasmṛtir ity ucyate / sa yathārakṣitasmṛtir(11) bhavati tathā tāṁ smṛtiṁ na saṁpramoṣayati / sa yathā(12) nipakasmṛtir bhavati tathā tasyām evāpramuṣitāyāṁ smṛtau balādhānaprāpto bhavati / yena śakto bhavati pratibalaś ca rūpāṇām abhibhavāya śabdānāṁ gandhānāṁ rasānāṁ spraṣṭavyānāṁ dharmāṇām abhibhavāya //

【4 smṛtiārakṣitamānasaḥ念防護意dran pas yid kun tu bsruṅs pa】

kathaṁ smṛtyārakṣitamānaso bhavati / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānam, cakṣurvijñānānantaram(1) utpadyate vikalpakaṁ manovijñānam(2), yena vikalpakena manovijñānena priyarūpeṣu rūpeṣu saṁrajyate, apriyarūpeṣu rūpeṣu vyāpadyate / sa tām(3) evādhipatiṁ kṛtvā tasmād ayoniśovikalpāt saṁkleśasamutthāpakāt (4...tan mānasaṁ...4) rakṣati(5), yathā saṁkleśo notpadyate / evaṁ śrotraṁ ghrāaṇṁ jihvāṁ(6) kāyaṁ(7) / manaḥ pratītya dharmāṁś cotpadyate(8) manovijñānam / tac ca manovijñānam(9) asty ayoniśovikalpa(10) sahagataṁ saṁkleśasamutthāpakam / yena priyarūpeṣu dharmeṣu saṁrajyate, apriyarūpeṣu dharmeṣu vyāpadyate, sa tāṃ smṛtim evādhipatiṁ kṛtvā(11) tasmād ayoniśovikalpāt saṁkleśasamutthāpakāt tan mānasaṁ rakṣati evam(12) asya saṁkleśo notpadyate / evaṁ smṛtyārakṣitamānaso bhavati //

【5 samāvasthāvacārakaḥ行平等位gnas skabs mñam pa la 'jog par byed pa】【1 釋dvābhyām ākārābhyāṁ mānasaṁ rakṣitam行平等位名rnam pa de gñis……kun tu bsruṅs pa】

kathaṁ samāvasthāvacārako bhavati / samāvasthocyate upekṣā kuśalā vā avyākṛtā vā /

【2 釋意防】【1 初標略二想行平等位】

sa tasmād ayoniśovikalpāt(13) saṁkleśasamutthāpakāt(14) tan mānasaṁ rakṣitvā kuśalāyāṁ vopekṣāyām avyākṛtāyāṁ vāvacārayati / tenocyate samāvasthāvacārakaḥ / evaṁ samāvasthāvacārako bhavati //

kathaṁ punas tasmād (1...ayoniśovikalpāt saṁkleśasamutthāpakān...1) mānasaṁ rakṣati / na nimittagrāhī bhavati teṣu rūpeṣu śabdeṣu gandheṣu raseṣu spraṣṭavyeṣu dharmeṣu(2) nānuvyañjanagrāhī(3), yato 'dhikaraṇam asya pāpakā akuśalā dharmāś(4) cittam anusraveyuḥ(5) / sacet punaḥ smṛtisaṁpramoṣāt kleśapracuratayā vā vivarjayato 'pi (6...nimittagrāham anuvyañjanagrāham utpadyanta...6) eva pāpakā akuśalā(7) ye dharmā anusravanty eva cittaṁ / teṣāṁ saṁvarāya pratipadyate / ābhyāṁ dvābhyām ākārābhyāṁ tasmāt saṁkieśasamutthāpakād ayoniśovikalpāt tan mānasaṁ rakṣitaṁ bhavati //

kathaṁ(8) ca punas tan mānasam ābhyām ākārābhyāṁ(9) saṁrakṣya kuśalāyāṁ vopekṣāyām avacārayaty(10) avyākṛtāyāṁ vā / dvābhyām evākārābhyām / katamābhyāṁ dvābhyām / yathāha rakṣati cakṣurindriyaṁ cakṣurindriyeṇa saṁvaram āpadyate / (11...yathā cakṣurindriyaṁ...11) evaṁ śrotraghrāṇajihvākāyān, rakṣati mana-indriyaṁ mana-indriyeṇa saṁvaram āpadyate / ābhyāṁ dvābhyām ākārābhyāṁ kuśalāyāṁ vāvyākṛtāyāṁ vopekṣāyāṁ tan mānasam avacārayati(12) //

【2 後廣釋有三】【1 釋不取相好終不依彼發生惡漏】【1 na nimittagrāhī不取其相mtshan mar mi 'dsin pa】

kathaṁ cakṣurvijñeyeṣu rūpeṣu na nimittagrāhī bhavati / nimittagrāha ucyate, yac cakṣurvijñānagocaro rūpaṁ(13) tasya gocarasya grāhī bhavati cakṣurvijñānena / evaṁ nimittagrāhī bhavati yaduta cakṣurvijñeyeṣu rūpeṣu(14) / sacet punas taṁ(1) gocaraṁ parivarjayati cakṣurvijñānasyaivaṁ na(2) nimittagrāhī bhavati(3) cakṣurvijñeyeṣu rūpe (5...ṣu(4) / yathā cakṣurvijñeyeṣu rūpe...5) ṣv evaṁ śrotraghrāṇajihvākāyamanovijñeyeṣu dharmeṣu(6) //

【2 nānuvyaṁjanagrāhī不取隨好mṅon rtags su mi 'dsin pa】

kathaṁ(7) nānuvyañjanagrāhī bhavati cakṣurvijñeyeṣu rūpeṣu(8) / anuvyañjanagrāha(9) ucyate, yas teṣv eva cakṣurvijñeyeṣu rūpeṣu cakṣurvijñānasyaiva samanantarasahotpannasya(10) vikalpakasya manovijñānasya yo gocaraḥ saṁrāgāya vā saṁdveṣāya vā saṁmohāya vā, (11...tasya grāhī bhavati manovijñānena / evam anuvyañjanagrāhī bhavati yad uta cakṣurvijñeyeṣu rūpeṣu...11) / taṁ gocaraṁ parivarjayati, notpādayati tadālambanaṁ tan manovijñānam evaṁ nānuvyañjanagrāhī bhavati yaduta cakṣurvijñeyeṣu rūpeṣu / evaṁ śrotraghrāṇajihvākāyamanovijñeyeṣu dharmeṣu //

【3 aparā jātiḥ餘類rnam graṅs gshan】

aparā jātir(12) nimittagrāhasyānuvaṁjanagrāhasya ca / tatra nimittagrāho yac cakṣuṣā rūpāṇy ābhāsagatāni(13) tajjaṁ(14) manaskāraṁ saṁmukhīkṛtya paśyati /

(15...tatrānuvyañjanagrāhaḥ, tāny eva rūpāṇi cakṣuṣābhāsagatāni tajjaṁ manasikāraṁ saṁmukhīkṛtya paśyati...15), api tu parato 'nuśravapūrvakam, śṛṇoti "santy evaṁrūpāṇy evaṁrūpāṇi cakṣurvijñeyāni rūpāṇī''ti yāni tāni tadanugatāni nāmāni padāni vyañjanāni(1) yāny adhipatiṁ kṛtvā yāni niśritya yāni(2) pratiṣṭhāyāyaṁ puruṣapudgalo yathāśrutāni cakṣurvijñeyāni rūpāṇi vikalpayati(3) / ayam ucyate 'nuvyañjanagrāhaḥ / yathā cakṣurvijñeyeṣu rūpeṣu, evaṁ śrotraghrāṇajihvākāyamanovijñeyeṣu dharmeṣu veditavyam(4) //

sa punar ayaṁ nimittagrāho 'nuvyañjanagrāhaś cāsti yannidānam asya yadadhikaraṇaṁ yadadhipateyam asya pāpakā akuśalā dharmāś cittam anusravanti / (5...asti yan na tannidānaṁ na tadadhikaraṇaṁ na tadadhipateyaṁ pāpakā akuśalā dharmāś cittam anusravanti...5) / tatra yo 'yaṃ nimittagrāho 'nuvyañjanagrāhaś(6) cāyoniśogrāhaḥ(7) yannidānaṁ yadadhikaraṇaṁ yadadhipateyam asya pāpakā akuśalā dharmāś cittam anusravanti / tadrūpam asau nimittagrāham anuvyañjanagrāhaṁ ca parivarjayati //

【4 papaka akusala dharmah惡不善法sdig pa mi dge ba'i chos rnams】

pāpakā akuśalā dharmāḥ katame / rāgaḥ, rāgasamutthāpitaṁ kāyaduścaritaṁ (8)vāgduścaritaṁ manoduścaritam / dveṣo, mohaḥ, mohasamutthāpitaṁ ca kāyaduṣcaritaṁ vāgduścaritaṁ manoduścaritam ima ucyante "pāpakā akuśalā dharmāḥ" //

【5 cittam anusravanti令心流漏sems kyi rjes su zag par 'gyur】

katham ete cittam anusravanti / yadālambanaṁ cittamanovijñānam utpadyate gacchati pratisarati, tadālambanās tadālambanās(9) tena cittamanovijñānena saṁprayuktāḥ(10) kāyavāṅmanoduṣcaritasamutthāpakās(11) te rāgadveṣamohā utpadyante gacchanti pratisaranti / tenocyante(12) "cittam anusravanti(13)" //

【2 tesam samvaraya pratipadyate釋若彼失念發生惡漏便修律儀de dag bsdams par bya ba'i phyir de sgrub par byed pa】

evaṁ tāvan nimittagrāheṇānuvyañjanagrāheṇa ca ya utpadyate saṁkleśaś cakṣurvijñeyeṣu(1) rūpeṣu yāvan manovijñeyeṣu(2) dharmeṣu(3), so 'sya notpadyate nimittagrāham anuvyañjanagrāhaṁ ca parivarjayataḥ / sacet punaḥ smṛtisaṁpramoṣād(4) vā kleśapracuratayā vā, ekākino 'pi viharataḥ pūrvadṛṣṭāni cakṣurvijñeyāni rūpāṇy adhipatiṁ kṛtvā, pūrvānubhūtāñ śrotraghrāṇajihvākāyamanovijñeyān dharmān adhipatiṁ kṛtvā, utpadyante pāpakā akuśalā dharmāḥ(5), tān utpannān nādhivāsayati(6) prajahāti viśodhayati(7) vyantīkaroti / tenocyate "teṣāṁ saṁvarāya pratipadyate" //

【3 釋由二相故能善防護於其二捨令意正行】【1 indriyam raksitam防護(諸)根dban po srun bar byed pa】

sa yeṣu rūpeṣu(8) cakṣuḥ prerayitavyaṁ(9) bhavati, yeṣu śrotraghrāṇajihvākāyamanovijñeyeṣu(2) dharmeṣu manaḥ prerayitavyaṁ bhavati, teṣu(10) tathā prerayati yathā na saṁkliśyate / evam anena (11)tasmāt saṁkleśān mana-indriyaṁ rakṣitam bhavati / tenocyate "rakṣati mana-indriyam" //

【2 indriyene saṁvaram āpadyate修行根律儀dbaṅ po'i bar gyis sdom pa sgrub par byed pa】

yeṣu punaś cakṣurvijñeyeṣu rūpeṣu cakṣurindriyaṁ na prerayitavyaṁ bhavati, yeṣu śrotraghrāṇajihvākāya manovijñeyeṣu dharmeṣu mana-indriyaṁ na prerayitavyaṁ bhavati, teṣu sarveṇa sarvaṁ sarvathā na prerayati / tenocyate "cakṣurindriyeṇa saṁvaram āpadyate" / tenocyate yāvan "mana-indriyeṇa saṁvaram āpadyate" /

ayaṁ tāvad vibhaṅgo vistareṇendriyasaṁvarasya vijñeyaḥ(12) //

【3 辨略義三番】【1 結前問後】

samāsārthaḥ / yena ca saṁvṛṇoti, yac ca saṁvṛṇoti(1), yataś ca saṁvṛṇoti, yathā ca saṁvṛṇoti, yā cāsau saṁvṛtiḥ, tat(2) sarvam ekadhyam(3) abhisaṁkṣipya"indriyasaṁvara" ity ucyate //

【2 對問辨略】【1 samāsārthah略義之一don mdor bsdu ba】【1 能防護】

tatra kena saṁvṛṇoti / yārakṣitā ca smṛtis [dran pa la rtag 'grus byed pa bsgom(4) pa gaṅ yin pa ste ](5) tayā saṁvṛṇoti //

【2 所防護】

kiṁ saṁvṛṇoti / cakṣurindriyaṁ saṁvṛṇoti / śrotraghrāṇajihvākāyamanaindriyaṁ saṁvṛṇoti / idaṁ saṁvṛṇoti //

【3 從防護】

kutaḥ saṁvṛṇoti / priyarūpāpriyarūpebhyo rūpebhyaḥ(6) śabdebhyo yāvad(7) dharmebhyo 'taḥ saṁvṛṇtoti(8) //

【4 如防護】

kathaṁ saṁvṛṇoti / na nimittagrāhī bhavati nānuvyañjanagrāhī, yato 'dhikaraṇam eva pāpakā akuśalā dharmāś cittam anusravanti / teṣāṁ samvarāya pratipadyate / (9)rakṣatīndriyam indriyeṇa saṁvaram āpadyate / ity evaṁ saṁvṛṇoti //

【5 正防護】

kā punaḥ saṁvṛtiḥ / yad āha(10) / smṛtyārakṣitamānaso bhavati, samāvasthāvacārakaḥ / iyam ucyate saṁvṛtiḥ //

【2 samāsārthah略義之二don mdor bsdu ba】【1 總說】

punar aparaḥ samāsārthaḥ / yaś ca saṁvaropāyaḥ, yac ca saṁvaraṇīyaṁ vastu, yā ca saṁvṛtiḥ / tad ekadhyam(11) abhisaṁkṣipya"indriyasaṁvara" ity ucyate//

【2 別釋】【1 防護方便】

tatra katamaḥ saṁvaropāyaḥ(12) / yad āha / ārakṣitasmṛtir bhavati nipakasmṛtir iti cakṣuṣā(13) rūpāṇi dṛṣṭvā(14) na nimittagrāhī bhavati nānuvyañjanagrāhī, yāvan manasā(15) dharmān vijñāya na nimittagrāhī bhavati nānuvyañjanagrāhī, yato 'dhikaraṇaṁ eva pāpakā akuśalā dharmāś cittam anusravanti / teṣāṁ saṁvarāya pratipadyate / rakṣatīndriyam indriyeṇa(1) saṁvaram āpadyate / ayam ucyate saṁvaropāyaḥ //

【2 所防護事】

saṁvaraṇīyaṁ vastu katamat / cakṣū rūpaṁ caivaṁ yāvan mano dharmāś cedam ucyate saṁvaraṇīyaṁ vastu //

【3 正防護】

tatra saṁvṛtiḥ katamā / yad āha / smṛtyārakṣitamānaso bhavati samāvasthāvacāraka itīyam ucyate saṁvṛtiḥ //

【3 samāsato dvividhaḥ略義之三mdor bsdu na rnam pa gñis】【1 總標二力】

sa khalv ayam indriyasaṁvaraḥ samāsato dvividhaḥ / (2...pratisaṁkhyānabalasaṅgṛhīto bhāvanābalasaṅgṛhītaś ca...2) //

【2 別釋二力】【1 思擇力所攝】

tatra pratisaṁkhyānabalasaṅgṛhītaḥ, yena viṣayeṣv ādīnavaṁ paśyati no tu tam ādīnavaṁ vyapakarṣati prajahāti //

【2 修習力所攝】

tatra bhāvanābalasaṅgṛhītaḥ(3) yena viṣayeṣv ādīnavaṁ paśyati, taṁ ca punar ādīnavaṁ vyāpakarṣati prajahāti //

tatra pratisaṁkhyānabalasaṅgṛhītenendriyasaṁvareṇa viṣayālambanaṁ kleśaparyavasthānaṁ notpādayati na saṁmukhīkaroti / na (4...tv evāśraya...4) sanniviṣṭam anuśayam prajahāti, samudghātayati //

tatra bhāvanābalasaṁgṛhītenendriyasaṁvareṇa(5) viṣayālambanaṁ ca kleśaparyavasthānaṁ notpādayati na saṁmukhīkaroti / sarvadā sarvakālam āśrayasanniviṣṭaṁ cānuśayaṁ prajahāti samudghātayati //

ayaṁ viśeṣo 'yam abhiprāya (6...idaṁ nānākaraṇaṁ...6) pratisaṁkhyānabalasaṅgṛhītasya(7) bhāvanābalasaṁgṛhītasya cendriyasaṁvarasya //

【3 結】

tatra yo 'yaṁ pratisaṁkhyānabalasaṅgṛhīta indriyasaṁvaro 'yaṁ saṁbhāramārgasaṅgṛhītaḥ, yaḥ punar bhāvanābalasaṅgṛhīta indriyasaṁvaraḥ sa vairāgyabhūmipatito veditavyaḥ //

【6 bhojane mātrajñatā於食知量zas kyi tshod rig pa ñid】【1 廣辨】【1 標列五句】

bhojane mātrajñatā katamā / (1...yathāpīhaikatyaḥ pratisaṁkhyāyāhāram āharati / na dravārthaṁ, na madārtham(2), na maṇḍanārtham, na vibhūṣaṇārtham iti vistareṇa pūrvavat...1) //

【2 別釋】【1 pratisaṁkyāyāhāram āharati由正思擇食於所食so sor batags śin zas za par byed pa】【1 明思擇】【1 明思擇過患勝利】【1 明過患】【1 開三章】

kathaṁ pratisaṁkhyāyāhāram āharati / pratisaṁkhyocyate prajñā(3), (4...yayā(5) prajñayā...4) kavaḍaṁkārasyāhārasyādīnavaṁ samanupaśyaty ādīnavadarśanena ca(6) vidūṣayitvābhyavaharati //

tat punar ādīnavadarśanaṁ katamat / yaduta yasyaiva kavaḍaṁkārasya paribhogānvayo vā vipariṇāmānvayo vā paryeṣaṇānvayo vā //

【2 別釋】【1 受用種類過患】

paribhogānvaya ādīnavaḥ katamaḥ(7) / yathāpīhaikatyo yasmin samaya āhāram āharati varṇasampannam api gandhasampannam api rasasampannam api supraṇītam api tasya kavaḍaṁkāra āhāraḥ samanantarakṣipta evāsye yadā dantayantravicūrṇitaś(8) ca lālāvisaraviklinnaś(9) ca bhavati lālāpariveṣṭitaś ca bhavati / sa tasmin samaye kaṇṭhanālīpraluṭhitaś ca bhavati / (10...sa yāsau pūrvikā purāṇā manāpatā tāṁ...10) sarveṇa sarvaṁ vijahāti / parāṁ ca vikṛtim āpadyate / yasyāṁ ca vikṛtau vartamānaś charditakopamaḥ(11) khyāti / tadavasthaṁ cainaṁ saced ayaṁ bhoktā puruṣapudgalaḥ saced ākārato manasikuryāt samanusmaret, nāsya sarveṇa sarvam anyatrāpi tāvad avipariṇate, praṇīte bhojane(1) bhogakāmatā saṁtiṣṭheta, kaḥ punar vādas tatra tadavastha iti / ya ebhir ākārair(2) anekavidhair anayānupūrvyā bhojanaparibhogam adhipatiṁ kṛtvā yāsau śubhā varṇanibhā antardhīyate(3), ādīnavaś ca prādurbhavaty aśucisaṅgṛhītaḥ(4) / ayam ucyate paribhogānvaya ādīnavo yadutāhāre //

【2 轉變種類過患】

tatra katamo (5)vipariṇāmānvaya ādīnava āhāre / tasya tam āhāram āhṛtavatas bhuktavato(6) yadā vipariṇamati rātryā madhyame vā yāme, paścime vā yāme, tadā sa rudhiramāṁsasnāyvasthitvagādīny anekavidhāni bahunānāprakārāṇy asmin kāye 'śucidravyāṇi(7) vivardhayati saṁjanayati / (8...[de dag las la la ni bśaṅ ba daṅ / gci ba'i dṅos por yoṅs su 'ju bar 'gyur źiṅ / ]...8) (9)pariṇataś cādhobhāgī bhavati / yad asya(10) divase śocayitavyaṁ(11) ca bhavati tena ca yaḥ spṛṣṭo bhavati hasto(12) vā pādo(13) vā, (14...anyatamānyatamaṁ vāṅgapratyaṅgam...14), (15...tad vijugupsanīyaṁ...15) bhavaty ātmanaḥ pareṣāṁ ca / tannidānāś(16) cāsyotpadyante kāye bahavaḥ(17) kāyikā ābādhāḥ / tadyathā gaṇḍaḥ, piṭakaḥ, dadrū, vicarcikā, kaṇḍūḥ(18), kuṣṭhaḥ, kiṭibhaḥ, kilāsaḥ(19), jvaraḥ, kāsaḥ, śothaḥ(20), (21...śoṣaḥ, apasmāraḥ...21), āṭakkaram, pāṇḍurogaḥ, rudhiram, pittabhagandara itīme cānye (22...'py evaṁbhāgīyāḥ...22) kāye kāyikā ābādhā utpadyante / (1...bhuktaṁ vāsya...1) vipadyate / yenāsya kāye viṣūcikā saṁtiṣṭhate / ayam ucyate vipariṇāmānvaya(2) ādīnavo yadutāhāre //

【3 追求種類過患】【1 開六句】

tatra katamaḥ paryeṣaṇānvaya(3) ādīnava āhāre / paryeṣaṇānvaya ādīnavo 'nekavidhaḥ(4) samudānanākṛtaḥ, ārakṣākṛtaḥ, snehaparibhraṁśakṛtaḥ / atṛptikṛtaḥ(5), asvātantryakṛtaḥ, duścaritakṛtaś ca //

【2 別釋】【1 於食積集所作過患】

tatra katama ādīnava āhāre samudānanākṛtaḥ / yathāpīhaikatya āhārahetor āhāranidānaṁ śīte śītena hanyamānaḥ, uṣṇe uṣṇena hanyamānaḥ(6), utsahate, ghaṭate, vyāyacchate / kṛṣiṇā vā, gorakṣyeṇa vā, vāṇijyena vā, lipigaṇanānyasanasaṁkhyāmudrayānekavidhena(7) (8)śilpasthānakarmasthānenāpratilabdhasya vāhārasya pratilambhāya,(9) upacayāya vā, yathāhārasyaivam(10) āhāranidānasya tasyaivam utsahataḥ, ghaṭataḥ(11), vyāyacchataḥ(12) / sacet te karmāntā vipadyante sa tannidānaṁ śocati, klāmyati(13), paridevate, uras tāḍayati, krandati, saṁmoham āpadyate(14) / "moho bata me vyāyāmo(15) niṣphala(16)" iti / ayam(17) samudānanāsahagata(18) ādīnavo yadutāhāre //

【2 於食防護所作過患】

(19)sacet saṁpadyate sa tasyārakṣādhikaraṇahetos (20...tīvram autsukyam āpadyate...20) / "kaccin me bhogā rājñā(21) vāpahriyeraṁś caurair vā, agninā vā dahyerann udakena vohyeyuḥ, kunihitā(22) vā nidhayaḥ praṇaśyeyuḥ, kuprayuktā vā karmāntāḥ pralujyeran(1), apriyā(2) vā dāyādā adhigaccheyuḥ, kule vā kulāṅgāra(3) utpadyeta, yas tān bhogān anayena vyasanam (4...āpādayet" / ayam...4) ārakṣāsahagata ādīnavo yadutāhāre //

【3 於食能壞親愛所作過患】

katama ādīnavaḥ(5) snehaparibhraṁśakṛtaḥ / yathāpi tad āhāranidānam āhārādhikaraṇahetor(6) mātā putrasyāvarṇaṁ(7) bhāṣate / putro mātuḥ(8), pitā putrasya, putraḥ(9) pituḥ, bhrātā bhaginyā, bhaginī bhrātuḥ, sahāyakaḥ sahāyakasya, prāgeva jano janasya, te cānyo 'nyaṁ vigṛhītā bhavanti, vivādam āpannās tathodārā brāhmaṇakṣatriyagṛhapatimahāsālā āhārādhikaraṇahetor evaṁ vigṛhītā(10) vivādam āpannāḥ, anyo 'nyaṁ pāṇinā praharanti, loṣṭenāpi(11), daṇḍenāpi, śastreṇāpi praharanti(12) / (13...ayam ucyate snehaparibhraṁśakṛta ādīnavaḥ...13) //

【4 於食無有厭足所作過患】

tatra katamo(14) 'tṛptikṛta ādīnavaḥ / yathāpi tad rājānaḥ kṣatriyā(15) mūrddhābhiṣiktāḥ(16) sveṣu grāma(17) nigamarāṣṭrarājadhānīṣv asaṁtuṣṭā viharanta ubhayato vyūhakāni(18) saṁgrāmānīkāni pratisaranti śaṁkhaiḥ(19) kampyamānaiḥ(20), paṭahair(21) vādyamānaiḥ(22), iṣubhiḥ kṣipyamāṇair vividhais(23) te tatra bhrāntenāśvena sārdhaṁ samāgacchanti bhrāntena hastinā, rathena(24), pattinā(25) sārdhaṁ samāgacchanti / iṣubhiḥ śaktibhir vāpakṛttagātrā maraṇaṁ vā nigacchanti maraṇamātrakaṁ(26) vā duḥkham / ayam ucyate 'tṛptikṛta(27) ādīnava iti yo vā punar anyo(28) 'py evaṁbhāgīyaḥ //

【5 因食不得自在所作過患】

tatra katama(1) 'svātantryakṛta ādīnavaḥ / yathāpi tad rājñaḥ pauruṣeyā āvarodhikāni nagarāṇy anupraskandataḥ taptenāpi tailenāvasicyante(2), taptayā vasayā, taptayā gomayaloḍikayā(3), taptena tāmreṇa, taptenāyasā / iṣubhiḥ śaktibhiś(4) cāpakṛttagātrā(5) maraṇaṁ vā nigacchanti maraṇamātrakaṃ vā duḥkham / ayam(6) ucyate 'svātantryakṛta ādīnava(7) iti yo(8) vā punar anyo(9) 'py evaṁbhāgīyaḥ //

【6 因食起諸惡行所作過患】

tatra katamo(10) duścaritakṛta ādīnavaḥ / yathāpi tad ekatyenāhāranidānaṁ prabhūtaṁ kāyena duścaritaṁ kṛtaṁ(11) bhavaty upacitaṁ(12), yathā kāyenaivaṁ vācā manasā sa ca yasmin samaya(13) ābādhiko bhavati, duḥkhito, bādhaglānaḥ, tasya tat pūrvakaṁ kāyaduścaritaṁ vāṅmanoduścaritam(14), parvatānāṁ vā parvatakūṭānāṁ vā, sāyāhne(15) yac(16) chāyāvalambate 'dhyavalambate 'bhipralambate / tasyaivaṁ bhavati / " kṛtaṁ bata me pāpaṁ(17) na kṛtaṁ bata me puṇyaṁ kāyena vācā manasā,

so 'haṁ yā gatiḥ(18) kṛtapāpānāṁ gatiṁ pretya gamiṣyāmī''ti vipratisārī kālaṁ karoti kālaṁ(19) ca kṛtvā 'pāyeṣūpapadyate yaduta narakeṣu tiryakpreteṣu / ayam ucyate duścaritakṛta ādīnavaḥ //

【3 結】

tasyaivaṁ bhavati / ity ayam (20...āhāraḥ paryeṣyamāṇo...20) 'pi sādīnavaḥ / (21...paribhujyamāno 'pi sādīnavaḥ...21) / paribhukto 'pi pariṇāma ādīnavaḥ /

【2 後勝利】

evam asti punar asyāhārasya kācid anuśaṁsamātrā, sā punaḥ katamā / āhārasthitiko 'yaṁ kāya(22) āhāraṁ niśritya tiṣṭhati / nānāharaḥ / iyam (23...apy ānuśaṁsamātrā...23) / evam asyāhārasthitiko 'yaṁ kāyaḥ(1) suciram api (2...tiṣṭhañ ca...2) varṣaśataṁ vā tiṣṭhati / kiṁcid vā punar bhūyaḥ samyak parihriyamāṇaḥ / asti cāsyārvāg uparatiḥ(3) / tatra ye(4) kāyasthitimātre pratipannāḥ na te (5...supratipannāḥ, ye...5) kāyasthitimātrakeṇa(6) saṁtuṣṭā (7...na ca te susaṁtuṣṭā...7), na ca punas ta āhārakṛtaṃ paripūrṇam anavadyaṁ anuśaṁsaṁ pratyanubhavanti / ye punar na kāyasthitimātrakeṇa (8...saṁtuṣṭāḥ, na kāyasthitimātrake pratipannāḥ,...8) (9) api tu tām eva kāyasthitiṁ niśritya(10) brahmacaryaṁ samudāgamāya pratipannāḥ, te(11) supratipannāḥ, ta eva ca punaḥ paripūrṇam anavadyam anuśaṁsaṁ pratyanubhavanti //

【2 明思擇受用之意】

"(12)tan na(13) me pratirūpaṃ(14) (15...syād yad vā...15) pratyavareṇāhārānuśaṃsamātrakeṇa saṁtuṣṭo(16) vihareyam / na me pratirūpaṁ syād yad ahaṁ bālasabhāgatāṁ(17) bālasahadhārmikatām adhyāpadyeyam" / evam āhāre sarvākāraṁ paripūrṇam ādīnavaṁ jñātvā sa itaḥ pratisaṁkhyāyādīnavadarsī, niḥsaraṇānveṣī cāhāraniḥsaraṇārtham eva putramāṃsopamam(18) āhāram āharati /

tasyaivaṁ(19) bhavati / "evam ete dāyakadānapatayaḥ kṛcchreṇa bhogān samudānīya, mahāntaṁ paryeṣaṇākṛtam(20) ādīnavaṁ pratyanubhavantaḥ, prapīḍya prapīḍya tvaṅmāṁsaśoṇitam asmākam anuprayacchanti / yadutānukampām(21) upādāya viśeṣaphalārthinas tasyāsmākaṁ tathā pratilabdhasya piṇḍapātasyāyam evaṁrūpo 'nurūpaḥ(22) paribhogaḥ syāt / yad ahaṁ tathā paribhūtam ātmānaṁ (1...sthāpayitvā paribhuñjīya, yathā tesāṁ kārāḥ kṛtā atyarthaṁ (2...mahāphalāḥ syur...2) mahānuśaṁsā mahādyutayo(3) mahāvistārāḥ...1), candropamaś(4) ca kulāny upasaṁkrameyaṁ vyavakṛṣya kāyam, vyavakṛṣya cittaṁ hrīmān apragalbhaḥ, anātmotkaṛsī(5), aparapansī(6) / yathā svena lābhena(7) sucittaḥ(8) syāṁ sumanāḥ, evaṁ parasyāpi lābhena(7) sucittaḥ(9) syāṁ sumanāḥ / evaṁcittaś(9) ca punaḥ kulāny upasaṁkrameyam, tat kuta(10) etal labhyaṁ pravrajitena(11) parakuleṣu (12...yad dadatu me pare mā na dadatu...12) / satkṛtya, māsatkṛtya, prabhūtaṁ mā stokaṁ, praṇītaṁ mā lūhaṁ, (13...tvaritaṁ mā dhandham...13) / evaṁ caritasya(14) me kulāny upasaṁkrāmataḥ(15) sacet pare na dadyus tenāhaṁ na teṣām antika āghātacittatayā pratighacittatayā vyavadīryeyam(16) / na ca punas tannidānaṁ kāyasya bhedād apāyopapattyā vighātam āpadyeyam(17) / yaduta tām evāghātacittatāṁ pratighacittatām(18) adhipatiṁ kṛtvā(19) saced asatkṛtya na satkṛtya, sacet stokaṁ na prabhūtam(20) / sacel lūhaṁ na praṇītam, saced dhandhaṃ(21) na tvaritaṁ dadyuḥ / tayāhaṁ nāghātacittatayā(22), pratighacittatayā(18) ca vyavadīryeyam(16)" iti vistareṇa pūrvavat / (23) "imaṁ cāhaṁ kavaḍīkāram āhāraṁ niśritya tathā tathā pratipadyeyaṃ(24), tāñ ca mātrāṁ prativedyeyam(25) / yena me jīvitendriyanirodhaś ca na syān na ca piṇḍakena klāmyeyam / brahmacaryānugrahaś ca me syād evaṁ ca me śramaṇabhāve pravrajitabhāve sthitasyāyaṁ (1...piṇḍapātaparibhogaḥ pratirūpaś...1) ca pariśuddhaś cānavadyaś ca syād" ebhir ākāraiḥ sa pratisaṁkhyāyāhāram āharati // (2)

【2 明所食】

āhāraḥ punaḥ katamaḥ / catvāra āhārāḥ / kavaḍaṁkāraḥ(3), sparśaḥ, manaḥsaṁcetanā(4), vijñānaṁ cāsmiṃs tv arthe kavaḍaṁkāra āhāro 'bhipretaḥ / sa punaḥ katamaḥ / tadyathā manthā vā, apūpā vā, odanakulmāṣaṁ(5) vā, sarpiḥ, tailam, madhu(6), phaṇitam, māṃsam, matsyā(7), vallūrā, lavaṇam, kṣīram, dadhi, navanītam (8...itīmāni cānyāni caivaṁrūpāṇy upakaraṇāni yāni kavaḍāni kṛtvābhyavahriyante / tasmāt kavaḍaṁkāra ity ucyate...8) / āharatīti bhuṇkte, pratiniṣevaty(9) abhyavaharati(10), khādati, bhakṣayati, svādayati, pibati, cūṣatīti paryāyāḥ //

【2 na dravārthaṁ不為倡蕩rnam par rtog pa'i phyir ma yin】

na dravārtham iti(11) / yaś(12) caite kāmopabhogina ity (13...artham āhāram āharanti...13) / yad "vayam āhāreṇa prīṇitagātrāḥ(14) saṁtarpitagātrāḥ pratyupasthite sāyāhnakāle samaye, abhikrāntāyāṁ(15) rajanyām, maulībaddhikābhiḥ sārdham alāburomaśabāhubhiḥ kandukastanibhir nārībhiḥ sārdhaṁ(16) krīḍantaḥ(17), ramamāṇāḥ, paricārayantaḥ(18), auddhatyaṁ dravaṁ prāviṣkariṣyāma" iti / drava eṣa ārye dharmavinaye yaduta kāmarāgopasaṁhitā maithunopasaṃhitāḥ(19) pāpakā akuśalā dharmā (20...vitarkāḥ / yair...20) (21...ayaṁ khādyamāno bādhyamāna...21) uddhatendriyo(1) bhavaty unnatendriyaś(2) ca, drutamānasaḥ, plutamānasaḥ, asthitamānaso 'vyupaśāntamānasaḥ, te punar atyartham(3) āhāram āharanto dravārtham āharantīty ucyate / śrutavāṃs tv āryaśrāvakaḥ(4) pratisaṁkhyānabalika ādīnavadarśī niḥsaraṇaṁ prajānan(5) paribhuṅkte / (6...na tu(7) tathā yathā te kāmopabhogino bhuñjante...6) / tenāha na dravārtham //

【3 na madāerthaṁ na maṇḍanārthaṁ na vbhūṣaṇarthaṁ不為憍逸、不為飾好、不為端嚴rgyags pa'i……sgeg pa'i……brgyan pa'i phyir ma yin】【1 總說】

(8)na madārthaṁ na maṇḍanārthaṁ na vibhūṣaṇārtham iti /

【2 別釋】【1 明憍逸等】【1 別釋三】

yathāpi ta eva kāmopabhogina ity (9...artham āhāram...9) āharanti / "adya vayam āhāram āhṛtavanto yaduta prabhūtañ ca tṛptito yathāśaktyābalam(10) / snigdhaṁ ca, vṛṣyañ(11) ca, bṛṃhaṇīyañ ca, varṇasaṁpannam, gandhasaṁpannam, rasasaṁpannam endhībhūte(12) / nirgatāyāṁ(13) rajanyāṁ śaktā bhaviṣyāmaḥ pratibalā vyāyāmakaraṇaḥ(14), yadutātatīkriyayā(15) vā, nirghātena(16), vyāyāmaśilayā vā, ulloṭhanena(17) vā(18), pṛthivīkhātena vā, bāhuvyāyāmena vā, pādāvaṣṭambhanena vā, plavanena vā laṅghanena(19) vā cakravyāyāmena(20) vā / taṁ(21) ca punar (22...vyāyāmaṁ niśritya...22) balavanto bhaviṣyāmaḥ(23) vyāyatagātrā(24) / dīrghaṁ(25) cārogāḥ, cirakālaṁ cāsmākaṁ yauvanam(26) anuvartakaṁ bhaviṣyati, no tu tvaritaṁ virūpakaraṇī(27) jarā deham abhibhaviṣyatī"ti(28) / "cirataraṁ ca jīviṣyāma" iti / "prabhūtabhakṣaṇe ca pratibalā bhaviṣyāmaḥ / bhuktaṁ ca(1) samyak pariṇamiṣyati / doṣāṇāṃ cāpacayaḥ(2) kṛto bhaviṣyati"/ ity ārogyamadārtham, yauvanamadārtham(3), jīvitamadārthaṁ paribhuñjate /

(4)teṣāṁ punar evaṁ bhavati / "kṛtavyāyāmā vayaṁ snātrasaṁvidhānaṁ kariṣyāmo yaduta śucinā toyena (5...gātrāṇi prakṣālayiṣyāmaḥ(6) / prakṣālitagātrāś ca...5) (7...keśāni ca...7) prasādhayiṣyāmaḥ / vividhena cānulepanena, kāyam anūpalipya(8) vividhair vastrair(9) vividhair mālyair vividhair alaṁkāraiḥ kāyaṁ bhūṣayiṣyāmaḥ" / tatra yat(10) snānaprasādhanānulepanam idam ucyate teṣāṁ maṇḍanam / tathā maṇḍanajātānāṁ yad vastramālyābharaṇadhāraṇam idam ucyate vibhūṣaṇam iti / maṇḍanārthaṁ vibhūṣaṇārthaṁ paribhuñjate(11) /

【2 總結成過】

ta evaṁ madamattā maṇḍanajātivibhūṣitagātrāḥ / pratyupasthite(12) madhyāhnasamaye sāyāhnasamaye vā bhaktasamaye tṛṣitā bubhukṣitāś ca, pareṇa tarṣeṇa(13), parayā nandyā, pareṇāmodena, anādīnavadarśino(14) niḥsaraṇam aprajānanto(15) yathopapannam āhāram āharanti /

【2 明不為憍逸等】

yāvad eva punaḥ punar dravārtham, madārtham(16), maṇḍanārtham, vibhūṣaṇārthaṁ ca(17) / śrutavāṁs tv āryaśrāvakaḥ pratisaṁkhyānabalika ādīnavadarśī niḥsaranaṁ prajānan paribhuṅkte / na tu tathā yathā te kāmopabhoginaḥ paribhuñjate(18) / "nānyatrermam asaṁniṣevaṇaṁ(19) prahātavyam āhāraṁ pratiniṣevamāṇa eva prahāsyāmi''ti //

【4 kāyasya sthitaye為身安住lus 'di gnas par bya ba'i phyir】

yāvad evāsya kāyasya sthitaya iti bhuktvā nābhuktvā yaś ca jīvitasya(20) kāyasthitir ity ucyate / "so 'ham imam āhāram āhṛtya jīviṣyāmi, na mariṣyāmī''ty āharati / tenāha (21) yāvad evāsya(22) kāyasya sthitaye //

【5 yāpanāya為暫支持食於所食'thos par bya ba'i phyir】【1 問】

kathaṁ yāpanāyā āharati /

【2 答】【1 略解】【1 標二養】

dvividhā yātrā, asti kṛcchreṇa yātrā(1), asty akṛcchreṇa //

【2 別釋】【1 有艱難存養】【1 受飲食而返飢羸】

kṛcchreṇa yātrā katamā / (2...yadrūpam āhāram āharato...2) jighatsā daurbalyaṁ vā bhavati /duḥkhito vā bāḍhaglānaḥ /

【2 非法追求得已耽著】

adharmeṇa vā piṇḍapātaṁ paryeṣate, na dharmeṇa / raktaḥ paribhuṅkte sakto gṛddho grathito mūrchito 'dhyavasito 'dhyavasāyam āpannaḥ /

【3 食竟身體沈重不任修斷】

guruko vāsya(3) kāyo bhavaty akarmaṇyaḥ, aprahāṇakṣamaḥ,

【4 食已心鈍不速得定】

(4...yenāsya dhandhaṁ...4) cittaṁ samādhīyate(5) /

【5 食已氣難艱】

kṛcchreṇa vāśvāsapraśvāsāḥ pravartante /

【6 食已惛睡纏擾】

styānamiddhaṁ vā cittaṁ (6..paryavanahati / iyam...6) ucyate kṛcchreṇa yātrā //

【2 無艱難存養(與前六反)】

akṛcchreṇa yātrā katamā / yathāpi tadrūpam āhāram āharato yathā jighatsā daurbalyaṁ vā na bhavati / nābhyadhiko bhavati duḥkhito vā bāḍhaglānaḥ / dharmeṇa vā piṇḍapātaṁ paryeṣate, na vādharmeṇa / arakto(7) vā paribhuṅkte 'sakto 'gṛdhro 'grathito(8) 'mūrchito(9) 'nadhyavasito 'nadhyavasāyam āpannaḥ / na cāsya kāyo guruko bhavati karmaṇyo bhavati prahāṇakṣamaḥ / yenāsya tvaritaṁ cittaṁ samādhīyate / alpakṛcchreṇāśvasapraśvāsāḥ pravartante / styānamiddhaṁ cittaṁ na (10...paryavanahati / iyam...10) ucyate 'lpakṛcchreṅa(11) yātrā //

【3 明二養有罪無罪】

tatra yā kṛcchreṇa yātrā tayā jīvitasthitir bhavati, kāyasya sāvadyā(12) sasaṃkliṣṭā / tatra ye 'yam alpakṛcchreṇa(13) yātrā tayā jīvitasthitir bhavati / kāyasya sā ca punar anavadyāsaṁkliṣṭā /

【2 廣釋為暫支持】【1 總標聖眾習近無罪名為暫持命】

tatra śrutavān āryaśrāvakaḥ sāvadyāṁ saṁkliṣṭāṁ yātrāṁ parivarjayati, anavadyām asaṁkliṣṭāṁ yātrāṁ gacchati, pratiṣevate / tenāha yāpanāyai //

【2 問答開五句】

sā punar anavadyāsaṁkliṣṭā yātrā yā pūrvam uktā tāṁ kathaṁ kalpayati(1) / āha / yady "ayaṁ jighatsoparataye, brahmacaryānugrahāye''ti, "paurāṇāṁ ca vedanāṁ prahāsyāmi navāṁ ca notpādayiṣyāmi / yātrā ca me bhaviṣyati / balaṁ ca, sukhaṁ cānavadyatā ca, sparśavihāratā ce"ti / evaṁ pratiṣevamāṇaḥ anavadyām asaṁklṣṭāṁ yātrāṁ kalpayati //

【3 別釋】【1 jighatsoparataye為除飢渴brkres pa bsal ba'i phyir】

kathaṁ ca punar jighatsoparataya āharati / pratyupasthite bhaktasamaye, utpannāyāṁ kṣudhāyām, yadā paribhuṅkte tasyaiva kṣutparyavasthānasya jighatsādaurbalyasya ca prativigamāya tāñ ca mātrāṁ paribhuṅkte / yathāsya bhuktavato 'kāle punar jighatsādaurbalyaṃ na bādhate, yaduta(2) sāyāhnasamaye vā, abhikrāntāyāṁ vā rajanyām, śvobhūte 'pratyupasthite(3) bhaktasamaye / evaṁ jighatsoparataya āharati //

【2 brahmacaryāngrahāya為攝梵行tshaṅs par spyad pa la phan par bya ba'i phyir】

kathaṁ brahmacaryānugrahāyāharati / tāṁ mātrāṁ paribhuṅkte / tadrūpam āhāram āharati / yenāsya kuśalapakṣe prayuktasya (4...dṛṣṭa eva dharme...4) bhuktasamanantaraṁ tasminn eva vā divase 'gurukaḥ kāyo bhavati / karmaṇyaś ca bhavati, prahāṇakṣamaś ca, yenāsya tvaritatvaritaṁ(5) cittaṁ samādhīyate(6) / alpakṛcchreṇāśvāsapraśvāsāḥ pravartante / styānamiddhaṁ cittaṁ na paryavanahati(7), yenāyaṁ bhavyo bhavati pratibalaś ca kṣipram eva, aprāptasya prāptaye, anadhigatasyādhigamāya, asākṣātkṛtasya sākṣātkriyāyai / evaṁ brahmacaryānugrahāyāharati //

【3 paurāṅāṁ vedanāṁ prahāsyati為斷故受tshor ba rñiṅ rnams spaṅ par bya ba'i phyir】

kathaṁ "paurānāṁ vedanāṁ prahāsyāmī''ty āharati / yathāpi(8) tad atītam adhvānam upādāyāmātrayā vā paribhuktaṁ bhavaty apathyaṁ(9) vā, apariṇate(10) vā, yenāsya vividhaḥ kāyika ābādhaḥ samutpanno bhavati / tadyathā kaṇḍūḥ(11), (1...kuṣṭhaḥ kiṭibhaḥ...1) kilāsa iti vistareṇa pūrvavat / tasya cābādhanidānā utpadyante śārīrikā vedanā duḥkhās(2) tīvrāḥ, kharāḥ(3), kaṭukā, amanāpāḥ(4) / tasyābādhasyopaśamāya tāsāṁ ca tannidānānāṁ duḥkhānāṁ vedanānām upaśamāya hitaṁ pathyam(5) anukūlam ānulomikaṁ vaidyopadiṣṭena vidhinā bhaiṣajyaṁ pratiṣevate / sāṁpreyaṁ cāhāram āharati / yenāsyotpannasyābādhasya tannidānānāṁ ca duḥkhānāṁ vedanānāṁ prahāṇaṁ bhavati / evaṁ "paurāṇāṁ vedanāṁ prahāsyāmī''ty āhāram āharati //

【4 navāṁ vedanāṁ notpādayiṣyati為令新受不更生tshor ba gsar rnams mi skye par bya ba'i phyir】

(6...kathaṁ "navāṁ vedanāṁ notpādayiṣyāmī''ty āhāram āharati...6) / (7)sa vartamānam adhvānam upādāya sukhī, arogaḥ, balavān, nāmātrayā vā paribhuṅkte, apathyaṁ vā(8), apariṇate (9...vā / yenāsyānāgatam...9) adhvānam upādāya śvo vā, uttaraśvo vā, viṣūcikā(10) vā kāye saṁtiṣṭheta / anyatamānyatamo vā kāye kāyika ābādhaḥ samutpadyeta / tadyathā (11...kaṇḍūḥ, kuṣṭhaḥ, kiṭibhaḥ...11), kilāsa iti vistareṇa pūrvavat / tannidānā(12) utpadyerañ(13) chārīrikā(14) vedanāḥ(15) pūrvavat / evaṁ ca "navāṁ vedanāṁ notpādayiṣyāimī''ty āharati //

【5 yātrā bhaviṣyati balaṁ ca sukhaṁ……ānavadyatā ca sparśavihāratā ca為當存養力樂無罪安隱而住bdag 'tsho shiṅ stobs daṅ bse ba……kha na ma tho ba med pa daṅ bde ba reg par gnas pa】【1 總說】

kathaṁ "yātrā me bhaviṣyati balaṁ(16) ca sukhaṁ cānavadyatā(17) ca sparśavihāratā ce''ty āharati /

【2 別釋】【1 存養】

yat tāvad bhuktvā(18) jīvatīty evaṁ yātrā bhavati /

【2 力】

yat punar jighatsādaurbalyam apanayati evam asya balaṁ(16) bhavati /

【3 樂】

yat punaḥ paurāṇāṁ vedanāṁ prajahāti / navāṁ (19)notpādayaty evam asya sukhaṁ bhavati /

【4 無罪】

yat punar dharmeṇa piṇḍapātaṁ paryeṣṭyāraktaḥ(20) paribhuṅkte(21) 'sakta iti vistareṇa pūrvavad evam asyānavadyatā(22) bhavati /

【5 安穩而住】

yat punar bhuktavato na gurukaḥ kāyo bhavati, karmaṇyaś ca bhavati, prahāṇakṣamo(1) vistareṇa pūrvavad evam asya sparśavihāratā bhavati /

【3 結】

tenāha pratisaṁkhyāyāhāram āharati / na dravārtham, na madārtham, na maṇḍanārtham iti vistareṇa pūrvavad ayaṁ tāvad bhojane mātrajñatāyā vistaravibhāgaḥ //

【2 明略義有三番】【1 samāsārthah略義之一don mdor bsdu ba】

samāsārthaḥ punaḥ katamaḥ / āha / yaṁ(2) ca paribhuṅkte yathā ca paribhuṅkte (4...'yam samāsārthaḥ(3) / kaṁ paribhuṅkte...4) / yaduta kavaḍaṃkāram (5...āhāram, manthā...5) vā, apūpā vā, odanakulmāṣaṁ vā vistareṇa pūrvavat / kathaṁ paribhuṅkte(6) / pratisaṁkhyāya paribhuṅkte / na dravārtham, na madārtham, na maṇḍanārtham(7) iti vistareṇa pūrvavat //

【2 samāsārthah略義之二don mdor bsdu ba】

punar aparaḥ(8) samāsārthaḥ / pratipakṣaparigṛhītaṁ ca paribhuṅkte kāmasukhallikāntavivarjitaṁ(9) cātmaklamathāntavivarjitaṁ ca brahmacaryānugrahāya ca(10) /

(12...kathaṁ(11) pratipakṣaparigṛhītam...12) / yad āha / pratisaṁkhyāyāhāram āharati /

kathaṁ kāmasukhallikāntavivarjitaṁ ca(10) / yad āha / na dravārthaṁ na madārtham, na maṇḍanārtham, na vibhūṣaṇārtham iti /

katham ātmaklamathāntavivarjitam / yad āha / "jighatsoparataye, paurāṇāṁ ca vedanāṁ prahāsyāmi / navāṁ ca notpādayiṣyāmi / yātrā ca me bhaviṣyati / balaṁ ca sukhaṁ ce''ti /

kathaṁ brahmacaryānugrahāya paribhuṅkte / yad āha / brahamacaryānugrahāya, "anavadyatā ca sparśavihāratā ca me bhaviṣyatī"ti //

【3 samāsārthah略義之三don mdor bsdu ba】【1 明有食無食義】【1 標二種】

punar aparaḥ(13) samāsārthaḥ / dvayam idaṁ bhojanaṁ, cābhojanaṁ ca /

【2 別釋二】【1 無所食即便夭沒】

tatrābhojanaṁ yat sarveṇa sarvaṁ sarvathā kiṁcin na paribhuṅkte / abhuñjānaś(1) ca mriyate /

【2 有所食】【1 總說】

tatra bhojanaṁ dvividham / samabhojanam, viṣamabhojanaṁ ca /

【2 別釋】【1 開二食各有五句】

tatra samabhojanaṁ yan nātyalpaṁ nātiprabhūtam, nāpathyam(2), nāpariṇate na saṁkliṣṭam /

tatra viṣamabhojanaṁ yad(3) atyalpam atiprabhūtaṁ ca, apariṇate(4) vā, apathyaṁ(5) vā, saṁkliṣṭaṁ vā paribhuṅkte /

tatra samabhojane nātyalpabhojane jighatsādaurbalyam anutpannaṃ notpādayati, utpannaṁ prajahāti /

【2 明二德失指前所辨】【1 明平等食失】

tatra nātiprabhūtabhojanena(6) samabhojanena(7) na gurukaḥ kāyo bhavaty akarmaṇyaḥ, aprahāṇakṣamo vistareṇa pūrvavat /

tatra pariṇatabhojanena pathyabhojanena(8) samabhojanena(9) paurāṇāṁ ca vedanāṁ prajahāti / navāṁ ca notpādayiṣyaty evam asya yātrā bhavati balaṁ ca, sukhaṁ ca /

asaṁkliṣṭabhojanena samabhojanenānavadyatā ca bhavati sparśavihāratā ca /

【2 明不平等食失】

tatrātyalpabhojanaṁ yena jīvati (10...jighatsādaurbalyaparītaś ca jīvati...10) / atiprabhūtabhojanam / yenāsya gurubhārādhyākrāntaḥ(11) kāyo bhavati / na ca kālena bhaktaṁ(12) pariṇamati /

tatrāpariṇatabhojanena viṣūcikā(13) kāye(14) saṁtiṣṭhate / anyatamānyatamo vā kāye (15...kāyika ābādhaḥ...15) samutpadyate / yathāpariṇatabhojanenaivam apathyabhojanena(16) /

tatrāyam apathyabhojane(16) viśesaḥ / doṣaḥ pracayaṁ gacchati, kharaṁ cābādhaṁ(17) spṛśati /

tatra saṁkliṣṭabhojanenādharmeṇa piṇḍapātaṁ paryeṣya raktaḥ paribhuṅkte, sakto gṛddho grathita iti vistareṇa pūrvavat /

iti yaḥ samabhojanaṁ ca paribhuṅkte / viṣamabhojanaṁ ca parivarjayati / tasmād bhojane samakārīty ucyate / bhojane ca samakāritaiṣā ebhir ākārair(18) ākhyātā, uttānā, vivṛtā, saṁprakāśitā / yaduta pratisaṁkhyāyāhāram āharati / na dravārtham, na madārtham, na maṇḍanārtham, na vibhūṣaṇārtham iti vistareṇa pūrvavat //

【2 配屬諸句以明遮顯】【1 標於食平等所作以諸句顯】

tatra yat tāvad āha / "pratisaṃkhyāyāhāram āharati / na dravārtham, na madārtham, na maṇḍanārthaṁ na vibhūṣaṇārtham", yāvad eva,"asya kāyasya sthitaye, yāpanāyai", anena tāvad abhojanaṁ ca(1) pratikṣipati /

【2 舉前所明諸句以明遮顯】

yat punar āha / "jighatsoparataye, brahmacaryānugrahāya" vistareṇa yāvat "sparśavihāratāyai", anena viṣamabhojanaṁ pratikṣipati /

kathaṁ ca punar viṣamabhojanaṁ pratikṣipati / ["bkres pa bsal(2) bar bya ba'i phyir źes gaṅ gsuṅs pa des ni / re źig zas ha caṅ chuṅ ba'i (3...zas ran pa ma yin" pa...3) spoṅ bar byed do ] /

yat tāvat āha / "brahmācaryānugrahāya", anenātiprabhūtabhojanaṁ(4) pratikṣipati /

yad āha / "paurāṇāṁ ca vedanāṁ prahāsyāmi, navāṁ ca notpādayiṣyāmī''ty (5...anenāpariṇatabhojanatām apathya bhojanatāṁ...5) ca pratikṣipati /

yad āha / "yātrā ca me bhaviṣyati, balaṁ", anena nātyalpabhojanatāṁ(6) nātiprabhūtabhojanatāṁ(7) ca darśayati(8) /

yad āha / "sukhaṁ ca me bhaviṣyatī''ty anena (9...pariṇatabhojanatāṁ pathyabhojanatāṁ ca darśayati...9) /

yad āha / "anavadyatā ca me bhaviṣyati, sparśavihāratā ce''ty anenāsaṁkliṣṭabhojanatāṁ darśayati /

yo 'sāv adharmeṇa piṇḍapātaṁ paryeṣya raktaḥ paribhuṅkte / sakto vistareṇa pūrvavat / sa saṁkliṣṭaś(10) ca paribhuṅkte, sāvadyatā cāsya bhavati / tasyaiva ca kuśalapakṣaprayuktasya pratisaṁlayane, yoge, manasikāre, uddeśasvādhyāye(11), arthacintāyāṁ ta eva (12...pāpakā akuśalā...12) vitarkāś cittam anusravanti(13) / ye 'sya tannimnām(14), tatpravaṇām, tatprāgbhārām(15) cittasantatiṁ pravartayanti / yenāsya sparśavihāro na(1) bhavati /

sā ceyaṁ dvividhā sparśāvihāratā / atiprabhūtabhojanaparivarjanāc ca yenāsya na gurukaḥ kāyo bhavaty akarmaṇyaḥ, aprahāṇakṣama iti(2) vistareṇa pūrvavat / (3...āhāre cāsvādākaraṇād...3) yenāsya (4...vitarkasaṁkṣobhakṛtāsparśavihāratā...4) na bhavati /

【3 結】

tad evaṃ sati sarvair ebhiḥ padair bhojane samakāritā vyākhyātā bhavati /

【3 結廣略】

iyam(5) ucyate bhojane mātrajñatā // vistarataḥ saṁkṣepataś ca //

【7 初夜後夜常勤修習覺寤瑜伽】【1 舉四問】

pūrvarātrāpararātraṁ jāgarikāyogasyānuyuktatā(1) katamā / tatra (2...katamaḥ pūrvarātraḥ / katamo 'pararātraḥ...2) / katamo jāgarikāyogaḥ / katamā jāgarikāyogasyānuyuktatā //

【2 次第解】【1 廣釋】【1 略解四問】【1 初夜】

*tatrāyaṁ(3) sāyāhnaṁ pūrvarātraḥ(4), sāyāhnaṁ sūryasyāstaṅgamanam(5) upādāya, yo rātryāḥ pūrvabhāgaḥ sātirekaṁ praharam(6) /

【2 後夜】

(7...apararātraḥ katamaḥ / yo rātryā aparabhāgaḥ sātirekaṁ praharam* /...7)

【3 覺寤瑜伽】

tatrāyaṁ jāgarikāyogaḥ / yad āha / divā caṅkramaniṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati / (8...rātryāḥ prathame yāme caṅkramaniṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati...8) / pariśodhya,(9) bahir vihārasya pādau prakṣālya, vihāraṁ praviśya, dakṣiṇena pārśvena śayyāṁ kalpayati pāde pādam ādhāya, ālokasaṁjñī smṛtaḥ saṁprajānann(10) utthānasaṁjñām eva manasikurvan, sa rātryāḥ paścime yāme laghu laghv eva prativibudhya, caṅkramaniṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati /

【4 常勤修習覺寤瑜伽】

tatreyaṁ jāgarikāyogasyānuyuktatā(11) / yathāpi tad buddhasya bhagavataḥ śrāvako jāgarikāyogasya(12) śrotā tatra ca(13) śikṣitukāmo bhavati / tathābhūtasyāsya(14) "yaj jāgarikāyogam ārabhya buddhānujñātaṁ jāgarikāyogaṁ(15) saṁpādayiṣyāmī"ti yaś chando vīryo(16) vyāyāmo niṣkramaḥ (17...parākramaḥ sthāna ārambha...17) utsāha utsūḍhir aprativāṇiś cetasaḥ saṅgrahaḥ sātatyam(1) //

【2 廣解第三悟寤瑜伽】【1 廣晝日分】【1 總說】

tatra kathaṁ divā(2) caṅkramaniṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati /

【2 別釋】【1 晝日】

*"divā"ucyate sūryasyābhyudgamanasamayam upādāya yāvad astaṁgamanasamayāt(3)* /

【2 經行】

"caṅkrama" ucyata āyate(4) vipulamāpite(5) pṛthivīpradeśe (6)gamanapratyāgamanapratisaṁyuktaṁ(7) kāyakarma(8) /

【3 宴坐】

"niṣadyāucyate yathāpīhaikatyo mañce vā pīṭhe vā tṛṇasaṁstare vā niṣīdati, paryaṅkam ābhujya, ṛjuṁ kāyaṁ praṇidhāyābhimukhīṁ smṛtim upasthāpya /

【4 從順障法淨修心】【1 出障體及順障法】

āvaraṇāny ucyante pañca nivaraṇāni / āvaraṇīyā dharmā ye nivaraṇasthānīyā dharmā nivaraṇāhārakāḥ(9) / te punaḥ katame / kāmacchandaḥ, vyāpādaḥ(10), (11...styānamiddham, auddhatyakaukṛtyam...11), vicikitsā, śubhatā(12) pratighanimittam andhakāro jñātijanapadāmaravitarkaḥ paurāṇasya(13) ca hasitakrīḍitaramitaparivāritasyānusmṛtiḥ(14), trayaś cādhvānaḥ, tryadhvagatā cāyoniśodharmacintā(15) //

【2 解從順障法淨修其心】【1 由法增上故出離彼障】【1 由經行從惛沈睡眠蓋及順障法出】

ebhyaḥ kathaṁ caṅkrameṇa cittaṁ(16) pariśodhayati / (17...katibhyaś ca pariśodhayati...17) / styānamiddhāt(18) styānamiddhāhārakāc(19) cāvaraṇāt pariśodhayati / ālokanimittam anena sādhu ca suṣṭhu ca sugṛhītaṁ bhavati sumanasikṛtaṁ sujuṣṭaṁ supratividdham / sa ālokasahagatena suprabhāsasahagatena(20) cittena channe vā, abhyavakāśe vā, caṅkrame caṅkramyamāṇaḥ(21) anyatamānyatamena prasadanīyenālambanena cittaṁ saṁdarśayati samuttejayati saṁpraharṣayati / yaduta buddhānusmṛtyā vā, dharmasaṅghaśīlatyāgadevatānusmṛtyā vā / kāye(1) vā punar anena styānamiddhādīnavapratisaṁyuktā dharmāḥ śrutā bhavanty udgṛhītā dhṛtāḥ / tadyathā sūtraṁ geyaṁ vyākaraṇaṁ gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśāḥ(2) / yeṣu styānamiddham anekaparyāyeṇa vigarhitaṁ vijugupsitam / styānamiddhaprahāṇaṁ punaḥ stutaṁ varṇitaṁ praśastam / tān(3) vistareṇa svareṇa svādhyāyaṁ karoti / pareṣāṁ vā prakāśayati, arthaṁ vā cintayati tulayaty upaparīkṣate, diśo vā vyavalokayati, candranakṣatragrahatārāṣu(4) vā dṛṣṭiṁ cārayati(5), udakena mukham ākledayati / evam asya tat styānamiddhaparyavasthānam anutpannaṁ ca notpadyate, utapannaṁ ca prativigacchati / evam anena tasmād āvaraṇīyād(6) dharmāc cittaṁ pariśodhitaṁ bhavati //

【2 由宴坐從餘四障及順四障法出】【1 問】

tatra niṣadyayā katamebhya āvaraṇīyebhyo dharmebhyaś cittaṁ (7...pariśodhayati / kathaṁ ca punaḥ pariśodhayati /

【2 答】【1 答數】

āha / caturbhya āvaraṇīyebhyo dharmebhyaḥ...7) pariśodhayati, kāmacchandād vyāpādād auddhatyakaukṛtyād vicikitsāyās tadāhārakebhyaś ca dharmebhyaḥ //

【2 答修相】【1 廣釋從貪欲蓋及順法出】

sa utpanne vā kāmacchandaparyavasthāne prativinodanāyānutpanne vā dūrīkaraṇāya, niṣadya paryaṅkam ābhujya, ṛjuṁ kāyaṁ praṇidhāya pratimukhaṁ(8) smṛtim upasthāpya, vinīlakaṁ vā vipūyakaṁ vā vipaḍumakaṁ(9) vā vyādhmātakaṁ(10) vikhāditakaṁ vā vilohitakaṁ vāsthiṁ(11) vā śaṁkalikāṁ vānyatamānyatamaṁ(12) bhadrakaṁ samādhinimittaṁ manasikaroti / ye vā (13...punar anena...13) dharmāḥ kāmarāgaprahāṇam evārabhya kāmacchandaprahāṇāyodgṛhītā(14) bhavanti, dhṛtā vacasā parijitā manasānvīkṣitā dṛṣṭyā supratividdhāḥ / tadyathā sūtraṁ geyaṁ vyākaraṇam iti vistareṇa pūrvavat / ye 'nekaparyāyeṇa kāmarāgaṁ kāmacchandaṁ kāmālayaṁ kāmaniyantiṁ kāmādhyavasānaṁ vigarhanti vivarṇayanti vijugupsayanti / kāmarāgaprahāṇam anekaparyāyeṇa stuvanti varṇayanti praśaṁsanti(1) / tān(2) dharmāṁs tathā niṣaṇṇo yoniśo(3) manasikaroti / evam asyānutpannaṁ ca kāmacchandaparyavasthānaṁ notpadyate, utpannaṁ ca kāmacchandaparyavasthānaṁ prativigacchati(4)//

【2 攝釋從餘三蓋及順法出】【1 先辨三障與初障有差別】

tatra vyāpāde 'yaṁ viśeṣaḥ / tathā niṣaṇṇo maitrīsahagatena cittenāvaireṇāsapathenāvyābādhena(5) vipulena mahadgatenāpramāṇena(6) subhāvitenaikāṁ diśām adhimucya spharitvopasaṁpadya(7) viharati / tathā dvitīyāṁ tathā tṛtīyāṁ tathā caturthīm ity ūrdhvam adhas tiryak sarvam anantaṁ lokaṁ spharitvopasaṁpadya(8) viharati / śeṣaṁ pūrvavat //

tatrauddhatyakaukṛtye viśeṣaḥ / tadyathā niṣaṇṇo(9) 'dhyātmam eva cittaṁ sthāpayati saṁsthāpayati saṁniṣpādayaty(10) ekotīkaroti samādhatte / śeṣaṁ pūrvavat //

*tatra vicikitsānivaraṇe viśeṣaḥ / tathā san niṣaṇṇo(11) 'tītam adhvānaṁ nāyoniśo manasikaroti(12), anāgataṁ pratyutpannam adhvānaṁ nāyoniśo manasikaroti / "kiṁ nv aham abhūvam atīte 'dhvani(13), āhosvin nāham atīte 'dhvani, ko nv aham abhūvam, kathaṁ nv aham abhūvam atīte 'dhvani / ko nv ahaṁ bhaviṣyāmy anāgate 'dhvani, kathaṁ bhaviṣyāmy anāgate 'dhvani / ke santaḥ ke bhaviṣyāmaḥ / ayaṁ sattvaḥ kuta āgataḥ, itaś cyutaḥ kutragāmī bhaviṣyati" sa ityevaṁrūpam(14) ayoniśomanasikāraṁ varjayitvā yoniśo manasikaroti*, atītam apy(15) adhvānam anāgatam pratyutpannam apy adhvānam /

sa dharmamātraṁ paśyati vastumātraṁ sac ca sato 'sac cāsato hetumātraṁ phalamātram, nāsadbhūtaṁ samāropaṁ karoti, na sadvastu nāśayaty apavadati, bhūtaṁ bhūtato jānāti / yadutānityato vā duḥkhato vā śūnyato vānātmato vā(1) nityeṣu duḥkheṣu śūnyeṣv anātmasu dharmeṣu / sa evaṁ yoniśo manasikurvan, buddhe 'pi niṣkāṅkṣo bhavati nirvicikitsaḥ(2), dharme saṁghe duḥkhe samudaye nirodhe mārge hetau hetusamutpanneṣu dharmeṣu niṣkāṅkṣo(3) bhavati nirvicikitsaḥ / śeṣaṁ pūrvavat //

【2 顯其為斷聽聞等句與初障同有】

tatra vyāpāde vaktavyam / yo 'nena pratighaṁ pratighanimittaṁ cārabhya, tasya ca prahāṇāya, dharmā udgṛhītā(4) iti vistaraḥ(5) /

auddhatyakaukṛtye vaktavyam / anenauddhatyakaukṛtyam(6) ārabhya, tasya ca prahāṇāya, dharmā udgṛhītā iti vistareṇa pūrvavat /

vicikitsāyāṁ vaktavyam / ye 'nena vicikitsām(7) ārabhya, tasyāś ca prahāṇāya, dharmā udgṛhītā(4) iti vistareṇa (8...pūrvavat(9) /

【3 總結】

evam anena...8) kāmacchandanivaraṇād vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānivaraṇāc(10) cittaṁ viśodhitaṁ bhavati, tadāhārakebhyaś ca dharmebhya āvaraṇīyebhyaḥ / tenāha / caṅkramaniṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati /

(11...sā khalv eṣā...11) dharmādhipateyāvaraṇīyebhyo dharmebhyaś cittasya pariśodhanākhyāta(12) //

【2 由自增上及世增上故出彼障法】【1 結前生後,總標其二】

asti punar ātmādhipateyā lokādhipateyā cāvaraṇīyebhyo dharmebhyaś cittapariśodhanā /

【2 別釋二】【1 自增上從順障法淨修其心】

ātmādhipateyā katamā / yathāpi tadutpanne 'nyatamānyatamasmin nivaraṇe, ātmata evāpratirūpatāṁ(13) viditvā, utpannaṁ nivaraṇaṁ nādhivāsayate(14) prajahāti vinodayati vyantīkaroti, tena nivaraṇenātmānaṁ(15) lajjāyamānaḥ(16), cetasa upakleśakareṇa prajñādaurbalyakareṇa vighātapakṣyeṇa / evam asāv ātmānam evādhipatiṁ kṛtvā, āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati /

【2 世增上從順障法淨修其心】

kathaṁ lokam adhipatiṁ kṛtvā (1...āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati / ihāsya(2) nivaraṇe samutpanna utpattikāle vā pratyupasthita evaṁ bhavati, "ahaṁ ced anutpannaṁ nivaraṇam utpādayeyam, śāstā me 'pavaded devatā api vijñā api sabrahmacāriṇo dharmatayā(3) vigarheyur(4)" iti / sa lokam evādhipatiṁ kṛtvā...1), anutpannaṁ ca nivaraṇaṁ notpādayati, utpannaṁ ca prajahāti / evaṁ lokam adhipatiṁ kṛtvā, āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati //

【2 廣初夜分】【1 解初夜經行宴坐等】

śayanāsanapratiguptyarthaṁ punar "lokācāraś(5) cānuvṛtto bhaviṣyatī''ti / yāvad rātryāḥ prathame yāme caṅkramaniṣadyābhyām (6...āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati...6) / āvaraṇīyebhyo dharmebhyaś(7) cittaṁ pariśodhya, bahir vihārasya pādau prakṣālayati / prakṣālya, vihāraṁ praviśya śayyāṁ kalpayati / yāvad eva svapnaupacayikānāṁ(8) mahābhūtānām upacayāya / upacito 'yaṁ kāyaḥ karmaṇyataraś ca bhaviṣyati, anukūlataraś ca (9...sātatyena nipake...9) kuśalapakṣaprayoge //

【2 解右脇而臥】

*kena kāraṇena dakṣiṇena(10) pārśvena śayyāṁ kalpayati / siṁhasya prāṇinaḥ sādharmyeṇa / kiṁ punar atra sādharmyam / siṁhaḥ prāṇī(11) sarveṣāṁ tiryagyonigatānāṁ prāṇināṁ vikrānta utsāhī dṛḍhaparākramaḥ / bhikṣur api jāgarikāyogānuyukta(12) ārabdhavīryo viharati vikrānta utsāhī dṛḍhaparākramaḥ / atas tasya siṁhopamaiva śayyā pratirūpā bhavati, no tu pretaśayyā devaśayyā, na kāmabhogiśayyā(13) / tathā hi te sarva eva kusīdā hīnavīryā mandabala- parākramāḥ(1)* / api tu(2) dharmataiṣā yad dakṣiṇena pārśvena siṁhopamāṁ śayyāṁ kalpayato na tathā gātrāṇāṁ vikṣepo bhavati, na ca śayānasya smṛtisaṁpramoṣo bhavati, na ca gāḍhaṁ svapiti, pāpakāṁś ca svapnān(3) na paśyati / anyathā tu śayyāṁ kalpayato viparyayeṇa sarve doṣā veditavyāḥ / tenāha / (4...pāde pādam ādhāya...4) dakṣiṇena pārśvena śayyāṁ kalpayati //

【3 住光明想】

(5...katham ālokasaṁjñī śayyāṁ kalpayati...5) / ālokanimittam anena sūdgṛhītaṁ bhavati sumanasikṛtaṁ sujuṣṭaṁ supratividdham / tad eva(6) manasikurvan sa prabhāsahagatena(7) cittena śayyāṁ kalpayati / suptasyāpi cāsya yena na bhavati cetaso 'ndhakārāyitatvam / evam ālokasaṁjñī śayyāṁ kalpayati //

【4 正念】

kathaṁ smṛtaḥ śayyāṁ(8) kalpayati / ye 'nena dharmāḥ(9) śrutā bhavanti cintitā vā(10) bhāvitā vā kuśalā arthopasaṁhitāḥ, tadanvayāsya smṛtir yāvat svapanakāle 'nuvartinī(11) bhavati / yayāsya(12) suptasyāpi ta eva dharmā jāgrata ivābhilapanti(13), teṣv eva ca dharmeṣu taccittaṁ bahulam anuvicarati / iti yathāsmṛtyā yathāsmṛtaḥ (14...kuśalacittaḥ śayyāṁ...14) kalpayati, avyākṛtacitto(15) vā / evaṁ smṛtaḥ śayyāṁ kalpayati //

【5 正知】

kathaṁ saṁprajānan(16) śayyāṁ kalpayati / suptasyāsya tathā smṛtasya yasmin samaye 'nyatamānyatamenopakleśena cetasaḥ saṁkleśo bhavati / sa utpadyamānam eva taṁ saṁkleśaṁ samyag eva prajānāti, nādhivāsayati(1), prajahāti(2), pratividhyati, pratyudāvartayati mānasam / tenocyate saṃprajānan(3) śayyāṁ kalpayati //

【6 思惟起想】【1 釋想】

kathaṁ utthānasaṁjñām eva manasikurvan śayyāṁ kalpayati(4) / sa vīryasaṁpragṛhītaṁ cittaṁ kṛtvā śayyāṁ kalpayati / (5...supratibuddhikayā suhrasvamiddhaḥ...5) / tadyathāraṇyako mṛgaḥ, no tu sarveṇa sarvaṁ middhāvakramaṇanimnaṁ(6) cittaṁ karoti, na(7) tatpravaṇam, na tatprāgbhāram /

api cāsyaivaṁ bhavati / "aho batāhaṁ buddhānujñātāṁ jāgarikāṁ(8) sarveṇa sarvaṁ sarvathā saṁpādayeyam" iti / (9) tasyāś(10) ca saṁpādanārthaṁ (11...bhṛśaṁ ghanarasena prayogeṇa chandagato viharaty abhiyuktaś ca...11) /

api cāsyaivaṁ bhavati / "yathāham adya jāgarikārtham ārabdhavīryo vyahārṣam, kuśalānāṁ ca dharmāṇāṁ bhāvanāyai dakṣo 'nalasa utthānasaṁpannaḥ / śvaḥ prabhāte, nirgatāyāṁ ca(12) rajanyām, bhūyasyā mātrayārabdhavīryo vihariṣyāmy utthānasaṁpanna" iti /

【2 辨三差別】

tatraikayotthānasaṁjñayā na(13) gāḍhaṁ svapiti / yenāyaṁ(14) śaknoti laghu laghv evotthānakāla utthātum, na kālātikrāntaṁ pratibudhyati / dvitīyayotthānasaṁjñayā buddhānujñātāṁ siṁhaśayyāṁ kalpayaty anyūnām(15) anadhikām / tṛtīyayotthānasaṁjñayā cchandaṁ na sraṁsayati / (16) smṛtisaṁpramoṣe saty uttaratrottaratra samādānāya prayukto bhavati / evam utthānasaṁjñām eva manasikurvan śayyāṁ kalpayati //

【3 廣後夜分】

(1)sa rātryāḥ paścime yāme laghu laghv eva prativibudhya caṅkramaniṣadyābhyām(2) āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayatīti / rātryāḥ(3) *paścimo yāma ucyate,(4) yo 'pararātraḥ (5...sātirekaṁ praharam...5)* / sa cāyam ālokasaṁjñī smṛtaḥ (6...saṁprajānann utthānasaṁjñām...6) eva manasikurvan rātyāḥ(7) madhyamaṁ yāmaṁ sātirekaṁ praharaṁ middham avakrāmayitvā(8), yasmiṁ samaye vyuttiṣṭhate(9) tatra tasmiṁ samaye vyuttiṣṭhate karmaṇyakāyo bhavati, utthāya nādhimātreṇa styānamiddhaparyavasthānenābhibhūtaḥ / yena nāsyottiṣṭhato(10) dhandhāyitatvaṁ vā syād mandāyitatvaṁ vālasyakausīdyaṁ vā / asati vā punas tasmin dhandhāyitatve mandāyitatva ālasyakausīdye laghu laghv evotthānaṁ bhavaty (11...ābhogamātrāt / caṅkramaniṣadyābhyām...11) āvaraṇīyebhyo dharmebhyaś cittasya(12) pariśuddhiḥ pūrvavad veditavyā(13) / ayaṁ tāvat pūrvarātrāpararātraṁ(14) (15...jāgarikāyogasyānuyuktatāvistaravibhāgaḥ...15) //

【2 samāsārthah略義don mdor bsdu ba】【1 結前問後】

samāsārthāḥ punaḥ katame /

【2 對問正釋】【1 明四種正所作事】

iha jāgarikāyogam anuyuktasya puruṣapudgalasya catvāri samyakkaraṇīyāni(16) bhavanti / katamāni catvāri / (17)yāvaj jāgrati(18) tāvat kuśalapakṣaṁ na riñcati, (19...sātatyena nipake...19) kuśaladharmabhāvanāyām / kālena ca śayyāṁ kalpayati, nākālena / suptaś cāsaṁkliṣṭacitto middham avakrāmayati, na saṁkliṣṭacittaḥ / kālena ca prativibudhyate(1), notthānakālam ativartate / (2...[nam gyi cha stod daṅ / nam gyi cha smad la mi ñal bar sbyor ba'i rjes su brtson pa'i skyes bu gaṅ zag gis yaṅ dag par bya ba ni bźi po de dag yin ṅo / ]...2) itīmāni catvāri samyakkaraṇīyāny ārabhya(3) bhagavatā śrāvakāṇāṁ(4) (5...jāgarikāyogānuyuktatā deśitā...5) //

【2 引前廣文次第屬當】【1 次第屬當四所作】【1 通明晝日及夜初分經行宴坐】

kathaṁ ca punar deśitaḥ / yat tāvad āha / "divā caṅkramaniṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati / evaṁ rātryāḥ (6...prathamayāmaṁ caṅkramaniṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayatī''ty...6) anena tāvat prathamaṁ samyakkaraṇīyam ākhyātam / yaduta yāvaj jāgrati(7) tāvat kuśalapakṣaṁ na riñcati / (8...udyukto sātatyena nipake...8) kuśaladharmabhāvanāyām /

(9...yasmāt punar āha...9) / "bahir(10) vihārasya pādau prakṣālya, vihāraṁ praviśya dakṣiṇena pārśvena śayyāṁ kalpayati /

【2-3 並是初夜觀行中文】

pāde pādam ādhāye''ty anena dvitīyaṁ samyakkaraṇīyam ākhyātam / yaduta kālena śayyāṁ kalpayati, nākālena /

(9...yat punar āha...9) / "ālokasaṁjñī smṛtaḥ saṁprajānann(11) utthānasaṁjñām eva manasikurvan śayyāṁ kalpayatī''ty anena tṛtīyaṁ samyakkaraṇīyam ākhyātam / yadutāsaṁkliṣṭacitto middham avakrāmayati(12), na saṁkliṣṭacitta iti/

【4 所作是其後夜】

yat punar āha / " (13)rātryāḥ paścime yāme laghu laghv eva prativibudhya, caṅkramaniṣadyābhyām(14) āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayatī''ty anena caturthaṁ samyakkaraṇīyam ākhyātam / yaduta kālena prativibudhyati, notthānakālam ativartate /

【2-3 別約第三、第四所作指當前文】

iti *tatra yad uktam / "ālokasaṁjñī smṛtaḥ saṁprajānan vyutthānasaṁjñām eva manasikurvan śayyāṁ kalpayatī''ty / ato dvābhyāṁ(1) kāraṇābhyām asaṁkliṣṭacitto middham avakrāmayati, yaduta smṛtyā, saṁprajanyena / dvābhyām punaḥ kāraṇābhyām, kālena prativibudhyate, no tu kālam ativartate, yadutālokasaṁjñayotthānasaṁjñayā ca /

kathaṁ punaḥ(2) / smṛtyā(3) kuśalam ālambanaṁ parigṛhya svapiti / saṁprajanyena tasmāt kuśalād ālambanāc cyavamānaṁ saṁkliśyamānaṁ ca(4) cittaṁ laghu laghv eva samyak prajānāti / evam asyābhyāṁ dvābhyāṁ kāraṇābhyām asaṁkliṣṭacittasya(5) śayyā bhavati /

tatrālokasaṁjñayotthānasaṁjñayā ca na gāḍhaṁ(6) svapiti, nāsya dūrānugataṁ (7)tanmiddhaparyavasthānaṁ bhavati / ity ābhyāṁ dvābhyāṁ kāraṇābhyāṁ kālena prativibudhyate(8), notthānakālam ativartate /*

【3 結廣略】

ayaṁ jāgarikāyogānuyuktasya(9) samāsārthaḥ / yaś ca pūrvako vistaravibhāgaḥ, yaś cāyaṁ samāsārthaḥ, iyam ucyate pūrvarātrāpararātraṁ jāgarikāyogānuyuktatā(10)(11) // //

【8 saṁprajñanadvihāritā正知而住śes bshin du syod ñid】【1 初廣】【1 列九門】

saṁprajānadvihāritā katamā / yathāpīhaikatyo 'bhikramapratikrame saṁprajānadvihārī bhavati / ālokitavyavalokite saṁmiñjitaprasārite(1) saṁghāṭīcīvarapātradhāraṇe / aśite pīte khādite svādite, (2...gate sthite...2) niṣaṇṇe śayite, jāgṛte, bhāṣite(3) tūṣṇīṁbhāve, nidrāklamaprativinodane(4) saṁprajānadvihārī bhavati //

【2 廣解】【1 解abhikramapratikrama往還'go ba dan ldog pa】【1 先作三問】

tatra katamo 'bhikramaḥ / pratikramaḥ katamaḥ / abhikramapratikrame saṁprajānadvihāratā katamā(5) /

【2 答中有三】【1 答辨二往還之義】【1 往】

tatrābhikramaḥ / yathāpīhaikatyo grāmaṁ vopasaṁkrāmati(6), grāmāntaraṁ vā kulaṁ vā (7...kulāntaraṁ vā vihāraṁ vā...7) vihārāntaraṁ vā /

【2 還】

tatra pratikramaḥ / yathāpīhaikatyo grāmād(8) vā pratinivartate, grāmāntarād vā kulād vā kulāntarād vā vihārād vā vihārāntarād vā /

【2 解往還正知而住】【1 立四句】

tatra saṁprajānadvihāritā(9) / (10...abhikramamāṇo " 'bhikramāmi"ti...10) samyag eva prajānāti / (11...pratikramamāṇaḥ "pratikramāmī''ti samyag eva prajānāti(12)...11) / "atra mayābhikramitavyam, atra mayā punar nābhikramitavyam" iti samyag eva prajānāti / "ayaṁ vā(13) me 'bhikramaṇakālaḥ(14), ayaṁ nābhikramaṇakāla(15)" iti samyag eva prajānāti / idam asyocyate saṁprajanyam /

【2 以四句重釋前四句】

sacet tena saṁprajanyena samanvāgataḥ / abhikramamāṇaḥ prajānāty "abhikramāmī''ti / yatra cānenābhikramitavyaṁ bhavati tatra cābhikramati / kālena cābhikramati nakālena / yathā cābhikramitavyaṁ bhavati(16) (17...tadrūpayā caryayācāreṇākalpeneryāpathena...17) tathābhikrāmati(1) /

【3 釋已結】

iyam asyocyate saṁprajānadvihāritā(2), yadutābhikramapratikramayoḥ(3) //

【2 ālokitavyāvalokita覩瞻cuṅ zad bltas pa daṅ rnams par bltas pa】【1 總說】

(4...tatra katamad ālokitam / katamad vyavalokitam / katamālokitavyavalokite(5) saṁprajānadvihāritā (2) / ...4)

【2 別釋】【1 覩】

tasyāsya (6...pūrvaparikīrtiteṣu vastuṣv...6) abhikramataḥ pratikramataś ca / yad abuddhipūrvakam aprayatnapūrvakam(7) acchandapūrvakarn antarāle(8) cakṣuṣā rūpadarśanam / idam ucyata ālokitam /

【2 瞻】

yat punar (9)teṣūpasaṁkrāntapratikrāntasya(10) buddhipūrvakaṁ prayatnapūrvakaṁ chandapūrvakaṁ(11) cakṣuṣā rūpadarśanam / tadyathā rājñāṁ rājamātrāṇāṁ(12) naigamānāṁ jānapadānāṁ vā brāhmaṇānāṁ gṛhapatīnāṁ(13) dhanināṁ śreṣṭhināṁ sārthavāhānām, tadanyeṣāṁ bāhyakānāṁ layanānāṁ mārutānām avarakāṇāṁ(14) prāsādānāṁ(15) harmyatalānām iti / yad vā punar anyeṣāṁ lokacitrāṇāṁ darśanam(16) / idam ucyate vyavalokitam /

【3 覩瞻正知而住】

yat punar ālokitaṁ ca vyavalokitaṁ ca svalakṣaṇataḥ samyag eva prajānāti / (17...yac cāvalokayitavyaṁ yac ca vyavalokayitavyaṁ tad api samyag eva prajānāti...17) / (18...yadālokayitavyaṁ yadā vyavalokayitavyaṁ tad api samyag eva prajānāti...18) / yathālokayitavyaṁ yathā vyavalokayitavyaṁ tad api samyag eva prajānāti / idam asyocyate saṁprajanyam /

sa tena saṁprajanyena samanvāgataḥ / saced (1...ālokayamāno vyavalokayamāno jānāty "ālokayāmi vyavalokayāmī"ti...1) / yac cālokayitavyaṁ(2) vyavalokayitavyaṁ tad ālokayati vyavalokayati / yadālokayitavyaṁ vyavalokayitavyaṁ tadālokayati vyavalokayati / yathālokayitavyaṁ vyavalokayitavyaṁ tathālokayati vyavalokayati /

【3 結】

iyam asyocyate saṁprajānadvihāritā yadutālokitavyavalokite //

【3 saṁmiñjitaprasārita屈申bskum pa daṅ brkyaṅ pa】【1 總說】

(3)tatra katamat saṁmiñjitam(4), katamat prasāritam, katamā saṁmiñjitaprasārite(5) saṁprajānadvihāritā /

【2 別釋】【1-2 屈與申】

sa tathālokayamāno vyavalokayamānaś ca, abhikramapūrvakaṁ pratikramapūrvakaṁ ca, yat pādau vā saṁmiñjayati prasārayati, bāhū vā saṁmiñjayati(5) prasārayati, hastau vā saṁmiñjayati(6) prasārayati(7), anyatamānyatamaṁ vāṅgapratyaṅgaṁ saṁmiñjayati prasārayati / idam ucyate saṁmiñjitaprasāritam(8) /

【3 若屈若申正知而住】

sa cet saṁmiñjitaprasāritaṁ svalakṣaṇataḥ samyag eva(9) prajānāti / saṁmiñjayitavyaṁ(10) prasārayitavyaṁ(11) ca samyag eva prajānāti / yadā(12) ca saṁmiñjayitavyaṁ yadā prasārayitavyaṁ(13) tad api samyag eva prajānāti / yathā ca saṁmiñjayitavyaṁ(14) yathā prasārayitavyaṁ(13) tad api samyag eva prajānāti / idam asyocyate saṁprajanyam /

sa tena saṁprajanyena samanvāgataḥ / sa cet saṁmiñjayamānaḥ(15) prasārayamāno(16) jānāti(17), "saṁmiñjayāmi prasārayāmi''ti / yac ca saṁmiñjayitavyaṁ prasārayitavyaṁ saṁmiñjayati prasārayati / yadā ca saṁmiñjayitavyaṁ prasārayitavyaṁ tadā saṁmiñjayati prasārayati / (1...yathā ca saṁmiñjayitavyaṁ prasārayitavyaṁ tathā saṁmīñjayati prasārayati...1) /

【3 結】

iyam asyocyate saṁprajānadvihāritā yaduta saṁmiñjitaprasārite //

【4 saṁghāṭīcīvarapātradhāraṇa持僧伽胝及以持衣鉢snam sbyar 'chaṅ ba daṅ chos gos……lhuṅ bzed 'chaṅ ba】【1 總說】

(2)tatra katamat saṁghāṭīdhāraṇam, katamac cīvaradhāraṇam, katamat pātradhāraṇam, katamā(3) saṁghāṭīcīvarapātradhāraṇe(4) saṁprajānadvihāritā /

【2 別釋】【1 持僧伽胝】

yat tāvad asya jyeṣṭaṁ cīvaraṁ ṣaṣṭikhaṇḍaṁ(5) vā (6...navatikhaṇḍaṁ vā, dviguṇasīvitaṁ...6) vaikaguṇasīvitaṁ vā / iyam ucyate saṁghāṭī / tasya prāvaraṇaṁ paribhogaḥ samyag (7...eva pariharaṇaṁ...7) dhāraṇam ity ucyate /

【2 持衣】

yat punar asya madhyaṁ vā kanīyo vādhiṣṭhānikaṁ vā cīvaram atirekacivaraṁ vā(8) vikalpanārhaṁ (9...vikalpitaṁ vā...9) / tac cīvaram ity ucyate / tasya prāvaraṇaṁ paribhogaḥ samyag eva pariharaṇaṁ dhāraṇam ity ucyate /

【3 持鉢】

yat punar (10...asyādhiṣṭānikam āyasaṁ...10) vā mṛnmayaṁ vā bhaikṣabhājanam(11) / idam ucyate pātram / tasya paribhogaḥ samyag eva pariharaṇaṁ dhāraṇam ity ucyate /

【4 持僧伽胝及以衣鉢正知而住】

sacet punar ayaṁ tāṁ(12) saṁghāṭīṁ(13) cīvaraṁ pātraṁ dhāraṇaṁ vā svalakṣaṇataḥ samyag eva prajānāti / yac ca saṁghāṭīcīvarapātradhāraṇaṁ kalpikam akalpikaṁ vā tad api samyag eva prajānāti(14) / yadā ca saṁghāṭīcīvarapātradhāraṇaṁ dhārayitavyaṁ(15) tad api samyag eva prajānāti / yathā ca dhārayitavyaṁ tad api(16) samyag eva prajānāti / idam asyocyate saṁprajanyam /

【3 結】

sa tena saṁprajanyena samanvāgataḥ sacet saṁghāṭīṁ(17) cīvaraṁ pātraṁ dhārayamāṇo jānāti "dhārayāmī''ti / yac ca dhārayitavyaṁ tad dhārayati / yadā ca dhārayitavyaṁ tadā dhārayati / yathā ca dhārayitavyaṁ tathā dhārayati / iyam asyocyate saṁprajānadvihāritā yaduta saṁghāṭīcīvarapātradhāraṇe //

【5 aśitapītakhāditasvādita食飲噉嘗zos pa 'thuns pa chos pa myaṅs pa】【1 總說】

tatra katamad aśitam, katamat pītam, katamat khāditam, katamat svāditam, katamāśitapītakhāditasvādite(1) saṁprajānadvihāritā /

【2 別釋】【1 食】【1 總說】

yaḥ kaścit piṇḍapātaparibhogaḥ sarvaṁ tad aśitam ity ucyate /

tasya punar dvidhābhedaḥ, khāditaṁ svāditaṁ ca /

【2 別釋】【1 噉】

tatra khāditam, manthā (2...vā, apūpo...2) vā, odanakulmāṣaṁ(3) veti, yad vā punar (4...anyatamam ābhisaṁskārikam...4) annaṁ vikṛtaṁ bhojyaṁ prāṇasaṁdhāraṇam / idam ucyate (5...khāditam, aśitam apīdam...5) /

【2 甞】

svāditaṁ katamat / tadyathā kṣīraṁ dadhi navanītaṁ sarpis tailaṁ madhu phāṇitaṁ māṁsaṁ matsyā vallūrā lavaṇaṁ vanaphalaṁ vā bhakṣaprakāraṁ(6) vā / idam ucyate (7...svāditam, aśitam apīdam...7) /

【2 飲】

yat punaḥ pīyate khaṇḍarasaṁ(8) vā, śarkarārasaṁ(8) vā, kāñcikaṁ vā, dadhimaṇḍaṁ vā, śuktaṁ vā, takraṁ vā, antataḥ pānīyam api / idam ucyate pītam /

【3 若食若飲若噉若甞正知而住】

aśitapītakhāditasvāditaṁ(9) svalakṣaṇataḥ samyag eva prajānāti / (10...yac cāśitavyaṁ(11) pātavyaṁ khāditavyaṁ svāditavyaṁ(12) tad api samyag eva prajānāti /

yadā cāśitavyaṁ pātavyaṁ khāditavyaṁ svāditavyaṁ(12) tad api(13) samyag eva prajānāti...10) / yathā cāśitavyaṁ pātavyaṁ khāditavyaṁ svāditavyaṁ tad api samyag eva prajānāti / idam asyocyate saṁprajanyaṁ /

sa tena saṁprajanyena samanvāgato (14...,śnanaḥ pibamānaḥ khādamānaḥ svādayamānaḥ...14) sa cej jānāty(15) "aśnāmi pibāmi khādāmi svādayāmi''ti(16) / yac cāśitavyaṁ pātavyaṁ khāditavyaṁ svāditavyaṁ(1) tad aśnāti yāvat(2) svādayati / yadā cāśitavyaṁ yāvat svādayitavyaṁ tadāśnāti yāvat(3) svādayati / yathā cāśitavyaṁ yāvat svādayitavyaṁ tathāśnāti yāvat svādayati(4) /

【3 結】

iyam asyocyate(5) saṁprajānadvihāritā yadutāśitapītakhāditasvādite(6)' //

【6-9 總解後四門:gatasthitaniṣaṇṇśayitajāgṛta……bhāṣitatūṣṇīmbhāvanidrāklama prativinodanā行住坐臥、覺寤……語默、解勞睡soṅ ba sdod pa 'dug pa ñal ba mi ñal ba ……smra ba mi smra ba gnis gyi snom pa bsan ba】【1 總說】

(7)tatra katamad gatam, katamat sthitam, kataman niṣaṇṇam, katamac chayitam, katamaj jāgṛtam, katamad bhāṣitam, katamas tūṣṇīṁbhāvaḥ, katamā nidrāklamaprativinodanā, katamā (8...gate sthite niṣaṇṇe śayite jāgṛte bhāṣite tūṣṇīṁbhāve nidrāklamaprativinodanāyāṁ(9)...8) saṁprajānadvihāritā /

【2 別釋】【6 行住坐臥(承前排序)】【1 行(承前排序)】

yathāpīhaikatyaś caṅkrame vā(10) caṅkramyate(11), sahadhārmikāṇāṁ(12) vopasaṁkrāmati(13), adhvānaṁ vā pratipadyate / idam asyocyate gatam /

【2 住】

yathāpīhaikatyaś caṅkrame vā tiṣṭhati, sahadhārmikāṇāṁ vā puratas tiṣṭhaty ācāryāṇām upādhyāyānāṁ gurūṇāṁ gurusthānīyānām / idam ucyate sthitam /

【3 坐】

yathāpīhaikatyo mañce vā pīṭhe vā tṛṇasaṁstarake(14) vā (15...saṁniviśati vā saṁniṣīdati...15) vā, paryaṅkam ābhujya, ṛjuṁ kāyaṁ praṇidhāya, pratimukhīṁ(16) smṛtim upasthāpya / idam ucyate niṣaṇṇam /

【4 臥】

yathāpīhaikatyo(17) bahir vihārasya pādau prakṣālya vihāraṁ praviśya dakṣiṇena pārśvena siṁhaśayyāṁ(18) kalpayati, pāde pādam ādhāya, mañce vā pīṭhe vā tṛṇasaṁstarake(14) vā, araṇye vā(19) vṛkṣamūle vā śunyāgāre vā / idam ucyate śayitam /

【7 覺寤】

yathāpīhaikatyo divā caṅkramaṇiṣadyābhyām āvaraṇīyebhyo dharmebhyaś cittaṁ pariśodhayati, evaṁ rātryāḥ prathame yāme paścime yāme(20) / idam ucyate jāgṛtam /

【8 語默】【1 語】

yathāpīhaikatyas tathā jāgarikāyogānuyukto(21) 'nuddiṣṭāṁś ca dharmān uddiśati paryavāpnoti, tadyathā sūtraṁ geyaṁ vyākaraṇaṁ iti vistareṇa pūrvavat / (1...uddiṣṭeṣu ca dharmeṣu...1) vacasā paricayaṁ karoti, yaduta vistareṇa svādhyāyakriyayā, pareṣāṁ vā vistareṇa saṁprakāśayati, kālena kālam ālapati pratisaṁmodayati(2) vijñaiḥ sabrahmacaribhiḥ sārdhaṁ tadanyair vā gṛhasthair yadutodyojanapariṣkārārtham(3) / idam ucyate bhāṣitam /

【2 默】

*yathāpīhaikatyo yathāśrutānām yathā paryavāptānāṁ(4) dharmāṇāṁ vacasā(5) parijitānām ekākī(6) rahogato 'rthaṁ cintayati tulayaty upaparīkṣate / (7...pratisaṁlīno vā punar bhavaty adhyātmam eva cittaṁ sthāpayati / (8...saṃsthāpayaty avasthāpayaty upasthāpayati...7)...8) damayati śamayati vyupaśamayaty ekotīkaroti samādhatte vipaśyanāyāṁ vā yogaṁ koroti / ayam ucyate tūṣṇīṁbhāvaḥ /*

【9 解於勞睡】

yathāpīhaikatyo grīṣmasamaye pratyupasthita uttamagrīṣmaparidāhakāle(9) vartamāne, uṣṇena(10) vā bādhyate śrānto vā bhavati, klāntasyotpadyate 'kāle nidrāklamaḥ svapitukāmaḥ(11) / ayam ucyate nidrāklamaḥ //

sacet punar ayaṁ gataṁ yāvan nidrāklamavinodanāṁ(12) tatsvalakṣaṇataḥ samyag eva prajānāti / yatra ca gantavyaṁ yāvan nidrāklamaḥ prativinodayitavyaḥ, tad api samyag eva prajānāti / yadā ca gantavyaṁ yāvad yadā(13) nidrāklamaḥ prativinodayitavyaḥ, tad api samyag eva prajānāti / yathā ca gantavyaṁ bhavati yathā(14) ca yāvan nidrāklamaḥ prativinodayitavyaḥ, tad api samyag eva prajānāti /

idam asyocyate saṁprajanyam /

sa tena saṁprajanyena samanvāgato gacchan yāvan nidrāklamaṁ(15) prativinodayan sa cej jānāti,(1) "gacchāmi(2) yāvan nidrāklamaṁ prativinodayāmi"ti(3) / yatra ca gantavyaṁ bhavati yatra ca yāvan nidrāklamaḥ prativinodhyitavyo bhavati, (4...tatra gacchati tatra yāvan nidrāklamaṁ prativinodayati / yadā ca gantavyaṁ bhavati yadā ca yāvan nidrāklamaḥ prativinodayitavyo bhavati,...4) tadā gacchati tadā yāvan nidrāklamaṁ prativinodayati / yathā ca gantavyaṁ bhavati yathā yāvan nidrāklamaḥ prativinodayitavyo bhavati, tathā gacchati tathā yāvan nidrāklamaṁ prativinodayati / iyam asyocyate (5...saṁprajānadvihāritā yaduta gatasthitaniṣaṇṇaśayitajāgṛtabhāṣitatūṣṇīṁbhāvanidrāklamaprativinodanāyām...5) //

【3 辨九種前後次第】【1 問】

(1)saṃprajānadvihāritāyāḥ(2) katamānupūrvī(3), katamā vastuvibhāvanā(4) /

【2 解】【1 辨往還】【1 解往還】

yathāpīhaikatyo yaṁ yam eva grāmaṁ vā nigamaṁ(5) vopaniśritya(6) viharati /

【2 解應往不應往處】

tasyaivaṁ bhavati / "mayā khalv ayaṁ grāmo vā nigamo(5) vā piṇḍāyopasaṁkramitavyaḥ(7) / piṇḍāya caritvā punar eva vihāraṁ pratiniṣkramitavyam(8) / santi punar atra kulāni (9...grāme vā nagare vā...9) yāni mayā nopasaṁkramitavyāni, tāni punaḥ katamāni / tadyathā ghoṣaṁ(10) pānāgāraṁ veśyaṁ rājakulaṁ caṇḍālakaṭhinam(11) / yāni vā punaḥ kulāny ekāntena(12) pratihatāny apratyudāvartāni(13) /

【3 解應時及以非時】

santi ca punaḥ kulāni yāni mayopasaṁkramitavyāni(14) / tadyathā(15) kṣatriyamahāsālakulāni vā brāhmaṇamahāsālakulāni vā gṛhapatimahāsālakulāni(16) vā (17...naigamakulāni vā jānapadakulāni vā...17) dhanikulāni vā śreṣṭhikulāni vā sārthavāhakulāni vā /

【4 解所應為】

(18...yāni vā kulāni...18) mayopasaṁkramitavyāni tāni nātisāyam upasaṁkramitavyāni tāni vikālam / na ca kāryavyagreṣu dāyakadānapatiṣu, na krīḍāratimaṇḍanayogam anuyukteṣu, na grāmyadharmāya pravṛtteṣu, na kupiteṣu / tathā copasaṁkramitavyāni yathopasaṁkrāmann ahaṁ na bhrāntena hastinā sārdhaṁ samāgaccheyaṁ na bhrāntena rathena(19) punaś caṇḍenāśvena na caṇḍayā gavā na caṇḍena kukkureṇa / na gahanaṁ na kaṇṭakavāṭaṁ(20) vā mardeyam, na śvabhre palvale prapāte prapateyam / na syandanikāyāṁ(21) na gūthakaṭhille(1) / candropamaś ca kulāny upasaṁkrameyaṁ hrīmān apragalbho vyavakṛṣya kāyaṁ vyavakṛṣya cittaṁ na lābhakāmo na satkārakāmaḥ / yathā svena lābhena sucittaḥ sumanās tathā (2...parasyāpi lābhena...2) sucittaḥ sumanā(3) anātmotkarṣy(4) aparapaṁsako (5...'nukaṁpācitto dayācittaḥ...5) / evaṁ ca punar upasaṁkramitavyāni / tat kuta etal labhyaṁ pravrajitena parakuleṣu yad dadatu me pare mā na(6) dadatu, yāvat tvaritaṁ mā dhandham iti vistareṇa(7) / upasaṁkramya ca me(8) pratigrahe mātrā karaṇīyā / na ca lābhahetoḥ kuhanā karaṇīyā lapanā naimittikatā naiṣpeṣikatā(9) lābhena lābhaniścikīrṣatā karaṇīyā / sa ca lābho 'raktena paribhoktavyaḥ, asaktenāgṛddhenāgrathitenāmūḍhitenānadhyavasitenādhyavasāyam anāpannena(10)" //(11)

【2 ālokitavyāvalokita覩瞻cuṅ zad bltas pa daṅ ranams par bltas pa】

yāni ca rūpāṇi tatropasaṁkramatopasaṁkrāntena vā draṣṭavyāni bhavanti (12...na tāny...12) ekatyāni draṣṭavyāni (13...tāni caikatyāni draṣṭavyāni...13) / tatra yāni na draṣṭavyāni (14...teṣūtkṣiptacakṣuṣā bhavitavyaṁ...14) susaṁvṛtendriyeṇa(15) / yāni punar draṣṭavyāni teṣu sūpasthitāṁ smṛtim upasthāpya(16) /

*kathaṁrūpāṇi(1) punā(2) rūpāṇi nāvalokayitavyāni* / tadyathā (3...naṭo nartako hāsako lāsaka...3) iti / yad vā punar anyac cāraṇajātaṁ(4) nṛtte vā gīte vā vādite vā pravṛttam / tathā mātṛgrāmo viśeṣeṇa punaḥ śiśur udāravarṇo rañjanīya(5) iti / yāni ca punā rūpāṇi dṛṣṭāni brahmacaryopaghātāya(6) brahmacaryāntarāyāya, pāpakānāṁ cākuśalānāṁ vitarkāṇāṁ samudācārāya saṁvarteran / tadrūpāṇi rūpāṇi(7) nāvalokayitavyāni, na vyavalokayitavyāni /

**kathaṁrūpāṇi(1) punā rūpāṇi draṣṭavyāni** / tadyathā jīrṇaṁ vā(8) vṛddhaṁ vā mahallakaṃ vā khurukhurupraśvāsakāyaṁ(9) purataḥprāgbhārakāyaṁ(10) daṇḍam avaṣṭabhya(11) pravepamānena kāyena(12), ābādhikaṁ vā duḥkhitaṁ bāḍhaglānam ādhmātapādam ādhmātahastam ādhmātodaram ādhmātamukhaṁ pāṇḍukachavivarṇam(13), dardrūlaṁ(14) vā kacchūlaṁ(15) vā kuṣṭhitaṁ vā duḥkhitahatagātram(16), pakvagātram upahatendriyam, mṛtaṁ vā kālagatam ekāhamṛtaṁ vā dvyahamṛtaṁ(17) vā saptāhamṛtaṁ vā, kākaiḥ kuraraiḥ khādyamānam, gṛdhraiḥ(18) śvabhiḥ sṛgālair vividhair vā tiryagjātigataiḥ prāṇibhir (19...bhakṣyamāṇam abhinirhriyamāṇaṁ vā...19) / (20)mañca āropyopari vitānena prasāritena purataḥ(21) pṛṣṭhataś ca mahājanakāyena rodamānena krandamānena bhasmāvakīrṇapramuktakeśena(22) tathā śokajātaṁ duḥkhajātaṁ paridevajātaṁ(23) daurmanasyajātam upāyāsajātam, yan "mayā(24) draṣṭavyam" ity evaṃrūpāṇi(25) cānyāni caivaṁbhāgīyāni rūpāṇi draṣṭavyāni, yāni (26...brahmacaryānugrahāya...26) kuśalānāṁ ca vitarkāṇāṁ samudācārāya saṃvartante //

【3 sammiñjitaprasārita屈申bskum pa daṅ brkyaṅ pa】

na kāyapracālakam upasaṁkramitavyaṁ(1) na bāhupracālakaṁ na śīrṣapracālakaṁ noccagghikayā(2) na hastāvalagnikayā na(3) soḍhaukikayā(4) / nānanujñātenāsane(5) niṣattavyam, nāpratyavekṣyāsanam(6), na sarvakāyaṁ samavadhāya, na pāde pādam ādhāya, na sakthni(7) sakthinā, nābhisaṁkṣipya pādau, nābhivikṣipya pādau(8) //

【4 saṁghāṭīcīvarapātradhāraṇa持僧伽胝及以持衣鉢snam sbyar 'chaṅ ba daṅ chos gos……lhuṅ bzed 'chaṅ ba】

nodguṇṭhikayā(1) kṛtena(2), noccastikayā(3), na vitastikayā, na paryastikayā(4), parimaṇḍalaṁ cīvaraṁ prāvṛtya, nātyutkṛṣṭaṁ nātyapakṛṣṭam(5), na hastiśuṇḍakaṁ(6) na tālavṛntakaṁ na nāgaphaṇakaṁ(7) na kulmāṣapiṇḍikaṁ cīvaraṁ(8) prāvaritavyam / nānāgate khādanīye(9) pātram upanāmayitavyam, na ca khādanīyabhojanīyasyopari dhārayitavyam(10) / nānāstīrṇe pṛthivīpradeśe prapāte prāgbhāre(11) pātraṁ sthāpayitavyam //

【5 aśitapītakhāditasvādita食飲噉嘗zos pa 'thuns pa 'chos pa myaṅs pa】

sāvadānaṁ(1) piṇḍapātaṁ(2) paribhoktavyam(3) / naudanena(4) sūpikaṁ(5) praticchādayitavyam(6), (7...na sūpikenaudanam...7) / (8...nātittinikāyogam anuyuktena...8) paribhoktavyam / nātisthūlaṁ nātiparīttaṁ (9...parimaṇḍalam(10) ālopa ālopayitavyam...9) / na hastāvalehakaṁ(11) na pātrāvalehakam(11), na hastasaṁdhūnakaṁ(12) na pātra(13) saṁdhūnakam(14), na kavaḍacchedakam(15), piṇḍapātaṁ(16) paribhoktavyam(17) //

【6 gatasthitaniṣaṇṇasayita行住坐臥soṅ ba daṅ sdos pa daṅ 'dug pa daṅ ñal ba】

"vihāragatenāpi me(18) tebhyaḥ kulebhyaḥ pratyāgatena(19) pratiniṣkrāntena divā vā rātrau vā prātipaudgalike(20) caṅkrame caṅkramitavyam, na parakye(21) 'viśvāsye(22) 'pravārite(23) 'nuddiṣṭe(24)(25) / na śrāntakāyena(26) na(27) klāntakāyena, (28...anauddhatyābhinigṛhīte...28) citte, (29)kuśalapakṣaprayukte (1...nākuśalamana- sikārānugate...1) 'ntargatair(2) indriyair abahirgatena mānasena(3), nātidrutaṁ(4) nāticapalaṁ(5) naikāntena gamanapratyāgamanapratisaṁyuktena(6) (3), kālena kālaṁ gacchatā kālena kālaṁ tiṣṭhatā(7) /

(8...tathā sve vihāre sve parigaṇe svakyāṁ kuṭikāyām uddeśikāyāṁ prātipaudgalikāyām, na parakyāyām(9) aviśvāsyāyām apravāritāyām...(8) (10) / tathā mañce vā pīṭhe vā tṛṇasaṁstaraṇe(11) vā, (12)araṇye vā vṛkṣamūle(13) vā śūnyāgāre vā niṣattavyam, paryaṅkam ābhujya(14), ṛjuṁ kāyaṁ praṇidhāya(15), pratimukhīṁ(16) smṛtim upasthāpya(17) //

【7 (svapitajāgṛta)寤寢mi ñal ba daṅ ñal ba】

rātryā madhyame yāme(18) svapitavyam / (19...divā pūrvakaṁ ca yāmaṁ(20) (21) kuśalapakṣeṇātināmayitavyam(22) (23) / evaṁ ca punaḥ svapitavyam, ālokasaṁjñinā smṛtena saṁprajānenotthānasaṁjñām(24) eva manasikurvatā, rātryāḥ(25) paścime yāme laghu laghv eva prativibudhya...19) /

【8 bhāṣitatūṣnīṁbhāva語默smra ba daṅ mi smra ba】

(1...bhāṣye vā svādhyāyakriyāyāṁ...1) vā yogaḥ karaṇīyaḥ, prahāṇe vā pratisaṁlayane, dharmacintāyām / lokāyatāś(2) ca mantrā vivarjayitavyāḥ, citrākṣarāś citrapadavyañjanā anarthopasaṁhitāḥ(3), ye nābhijñāyai na saṁbodhāya na nirvāṇāya saṁvartante(4) / ye vā punar dharmās(5) tathāgatabhāṣitā gambhīrā gambhīrābhāsāḥ(6) śūnyatāpratisaṁyuktā idaṁpratyayatāpratītyasamutpādānulomās(7) te satkṛtyodgṛhītavyāḥ(8) dṛḍhaṁ ca sthiraṁ ca sūdgṛhītāś ca na nāśayitavyāḥ, pratipattyāḥ(9) saṁpādanārtham, na lābhasatkārahetoḥ / te ca punar dharmā vacasā suparijitāḥ kartavyāḥ(10) / na ca saṁgaṇikāyā atināmayitavyaṁ(11) na karmārāmatayā na bhāṣyārāmatayā, kālena ca kālam upasthitayā smṛtyā (12...vijñasya sabrahmacāriṇa...12) ālapitavyāḥ saṁlapitavyāḥ pratisaṁmodayitavyāḥ(13) / paripṛcchanajātiyena ca bhavitavyam, kiṁkuśalagaveṣiṇā, anupālambhacittena(14)(15), mitavādinā, yuktabhāṇinā, 〔 (16...gnam por smra ba daṅ...16) 〕praśāntabhāṇinā ca, pareṣāṁ(17) dhārmyāṁ kathāṁ kathayitukāmena(18) (19) / tūṣṇīṁbhāvena(20) ca ye pāpakā akuśalā (1...vitarkā na vitarkayitavyāḥ...1) / na cāyoniśodharmacintāprayuktena(2) (3) / (4) 〔mṅon pa'i ṅa rgyal can du mi bya ba daṅ / khyad par rtogs(5) pa cuṅ zad tsam daṅ / ṅan ṅon tsam gyi(6) bar ma dor(7) sgyid lug par mi bya ba daṅ / bsam par mi bya ba'i gnas rnams yoṅs su spaṅ bar bya ba daṅ / dus dus su źi(8) gnas daṅ / lhag mthoṅ la brtson par bya ba daṅ / spoṅ ba la dga' ba daṅ(9) / (10...rgyun du chud par bya ba la...10) brtson pa daṅ / gus par(11) bya ba la brtson par bya'o sñam pa daṅ//

【9 anidrāklamaprativinodanā解勞睡gñid gyi sñom pa bsaṅ ba】

bdag(12) dpyid ka'i tsha bas gduṅs pa'm(13) / de ltar brtson pa daṅ / 'bad pa daṅ / rtsol ba'm / ruṅ ba'i bya ba cuṅ zad byed pas (14...yoṅs su ṅal ba'i rgyu daṅ / yoṅs su ṅal ba'i gźi las...14) dus ma yin par gñid kyi(15) sñom pa skye bar gyur na / de'i don du (16...ci nas...16) kyaṅ myur ba myur ba kho nar de(17) med par 'gyur źiṅ / dus yun riṅ por dge ba'i phyogs ñams par mi 'gyur(18) ba daṅ / dge ba'i phyogs kyi bar chad du mi 'gyur bar bya ba'i phyir(19) / (12...yud tsam źig gñid bsaṅ bar bya ste...12) / der(20) yaṅ (21...bdag gi...21) sgo bcad pa'm / dge sloṅ yod na ltar gźug pa'm / 'dul ba'i (22...bsruṅ ba...22) daṅ / 'dul ba'i cho gas chos gos kyis bciṅs la / gnas dben par 'dug ste / (23)gñid bsaṅ bar bya'o (12...sñam du sems pa yin te/ des na de'i gñid kyi(15) sñom pa rnam pa thams cad kyi thams cad du med par 'gyur ro...12) (24) //

【4 攝九為二】【1 結前起後】

de(25) ni 'di lta ste / (26...rgyu ba daṅ (27...spyod pa...27) las brtsams nas / śes bźin du spyod pa ñid kyi go rims yin te...26) / (1)dan po kho nar de ltar tshul bźin yid la byed pa daṅ / śes rab daṅ ldan pa'i sems mṅon par 'du byed pa gaṅ yin pa de ni de'i śes bźin źes bya'o //

【2 解正知而住】

de ltar śes bźin daṅ ldan pas rgyu ba daṅ spyod pa thams cad mi ñuṅ bar sgrub par byed pa gaṅ yin pa de ni śes bźin du spyod pa ñid ces bya'o //

de la 'gro ba daṅ / ldog pa daṅ / chuṅ zad bltas(2) pa daṅ / rnam par bltas pa daṅ / bskum pa daṅ / brkyaṅ ba daṅ / snam sbyar daṅ / chos gos daṅ / lhuṅ bzed bcaṅ ba gaṅ yin pa daṅ / zos pa daṅ / 'thuṅs pa daṅ / 'chos pa daṅ / myaṅs pa gaṅ yin pa de la śes bźin du spyod pa gaṅ yin pa de ni groṅ du(3) (4...rgyu ba daṅ ldan pa la...4) śes bźin du spyod pa ñid ces bya'o //

【3 正明攝九為二】

de la soṅ ba daṅ / sdod pa daṅ / 'dug pa daṅ / ñal ba daṅ / mi ñal ba daṅ / smra ba daṅ / mi smra ba gaṅ yin pa daṅ / gñid kyi(5) sñom pa bsaṅ ba gaṅ yin pa de la śes bźin du spyod pa gaṅ yin pa de ni (6...gtsug lag khaṅ na spyod pa daṅ ldan pa la...6) śes bźin du spyod pa ñid ces bya ste /

de ni re źig śes bźin du spyod pa ñid kyi rnam par dbye ba rgyas pa yin par rig par bya'o //

【2 次samāsārtha略義don mdor bshu ba】【1 結前問後】

don mdor bsdu ba gaṅ źe na /

【2 正解釋】【1 開三門】

rgyu ba daṅ ldan pa'i las rnam pa lṅa daṅ / (7...spyod pa daṅ ldan pa'i las rnam pa lṅa daṅ...7) / rgyu ba daṅ ldan pa daṅ / spyod pa daṅ ldan pa'i las la śes bźin du spyod pa rnam pa bźi gaṅ yin pa (8...de ni don mdor bsdu ba źes bya'o...8) //

【2 別徵解】【1 行時五業rgyu ba daṅ ldan pa'i las rnam pqa lṅa】

de la rgyu ba daṅ ldan pa'i las rnam pa lṅa gaṅ źe na / 'di lta ste /(9) lus kyi las daṅ / (9)mig gi las daṅ / (9)yan lag daṅ / ñiṅ lag thams cad kyi las daṅ / (9)chos gos daṅ / lhuṅ bzed kyi las daṅ / (9)bsod sñoms kyi las te / (10) de ni rgyu ba daṅ ldan pa'i las rnam pa lṅa źes bya'o //

de la re źig "(11...ldog pa daṅ 'gro ba...11)" źes bya ba gaṅ gsuṅs pa des(12) ni rgyu ba daṅ ldan pa'i lus kyi las bstan to // "chuṅ zad bltas pa daṅ / rnam par bltas pa" źes gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i mig gi las bstan to(13) // "bskum pa daṅ / brkyaṅ ba" źes bya ba gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i yan lag daṅ ñiṅ lag thams cad kyi las batan to // "snam sbyar daṅ / chos gos daṅ / lhuṅ bzed bcaṅ ba " źes gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i chos gos daṅ / lhuṅ bzed kyi las bstan to // "zos pa daṅ / 'thuṅs pa daṅ / 'chos pa daṅ / myaṅs pa" źes gaṅ gsuṅs pa des ni rgyu ba daṅ ldan pa'i bsod sñoms kyi las bstan to //

【2 住時五業bpyod pa daṅ ldan pa'i las rnam pa lṅa】

spyod pa daṅ ldan pa'i las rnam pa lṅa gaṅ źe na / 'di lta ste / (1)lus kyi las daṅ / (1)ṅag gi las daṅ / (1)yid kyi las daṅ / (1)ñin mo'i las daṅ / (1)mtshan mo'i las te(2) / (3...de ni spyod pa daṅ ldan pa'i las rnam pa lṅa źes bya'o...3) //

de la re źig "soṅ ba daṅ / sdod pa daṅ / 'dug pa" źes gaṅ gsuṅs pa des ni spyod pa daṅ ldan pa'i lus kyi las bstan to // "smra ba" źes gaṅ gsuṅs pa des ni spyod pa daṅ ldan pa'i ṅag gi las bstan(4) to // "ñal ba daṅ / mi smra ba daṅ / gñid kyi(5) sñom pa bsaṅ ba" źes gaṅ gsuṅs pa des ni spyod pa daṅ ldan pa'i yid kyi las bstan to // "mi ñal ba" źes gaṅ gsuṅs pa des ni spyod pa daṅ ldan pa'i ñin mo'i las daṅ / mtshan mo'i las daṅ / lus kyi las daṅ / ṅag gi las kyaṅ bstan to // "ñal ba" źes gaṅ gsuṅs pa des ni spyod pa daṅ ldan pa'i mtshan mo'i las(6) (7...daṅ yid kyi las...7) kho nar(8) yaṅ bstan te / de ni spyod pa daṅ ldan pa'i las rnam pa lṅa yin par rig par bya'o //

【3 釋行住正知業有四rgyu ba daṅ ldan pa daṅ spyod pa daṅ ldan pa'i las la……rnam pa bshi】【1 問】

de la rgyu ba daṅ ldan pa daṅ / spyod pa daṅ ldan pa'i las la śes bźin du spyod pa rnam pa bźi gaṅ źe na /

【2 別釋】【1 正念不放逸】

daṅ po kho nar "(9...las 'di lta bu źig brtsam mo" źes rgyu ba'i las sam / spyod pa'i las śig rtsom par byed pa na...9) / las de ñid la dran pa ñe bar(10) gźag ciṅ / bag yod par spyod la / las de dran pas yoṅs su zin ciṅ bag yod pas kyaṅ yoṅs su zin pas /

【2 應作而作】

gźi gaṅ la phyogs gaṅ du /dus gaṅ gi tshe (11...ji sñed cig...11) rnam pa gaṅ gis (12...ji ltar brtag par bya ba'i...12) gźi de la / phyogs der dus de'i tshe / (11...de sñed cig...11) rnam pa des de ltar rtog par byed ciṅ rab tu śes par byed pa ste /

【3 於現無罪】

de ltar rtog par byed ciṅ / rab tu śes par byed pa na tshe 'di ñid la (13...kha na ma tho ba med pa daṅ / lhuṅ ba med pa daṅ(1) /'gyod pa med pa daṅ /

【4 於當來世亦無有罪】

yid la gcags pa med pa daṅ / rjes su gduṅ ba med par 'gyur ba daṅ...13) / tshe phyi ma la yaṅ kha na ma tho ba med ciṅ lus źig ste / śi ba'i 'og tu ṅan son ṅan 'gro log par ltuṅ ba sems can dmyal ba rnama su skye bar mi 'gyur ba daṅ / ma thob pa thob par bya ba'i tshogs kyi rgyu byas par 'gyur ba yin no //

【3 後結】

de ni śes bźin du spyod pa ñid kyi don mdor bsdus pa yin te / rnam par dbye ba rgyas par sṅa ma gaṅ yin pa daṅ / don mdor bsdu ba (2...gaṅ yin pa...2) de ni śes bźin du spyod pa ñid ces bya'o //

【9 kalyanamtratā善友性dge ba'i bses gñen】【1 廣釋】【1 明善友具足八支】【1 列八支】

(1...de la dge ba'i bśes gñen gaṅ źe na / rgyu rnam pa brgyad kyis(2) rnam pa thams cad yoṅs su rdzogs pa'i dge ba'i bśes gñen yin par rig par bya'o //

brgyad gaṅ źe na / 'di ltar 'di na la la daṅ po kho nar(3) tshul khrims la gnas pa yin pa daṅ / maṅ du thos pa yin pa daṅ / rtog pa daṅ ldan pa yin pa daṅ / rjes su sñiṅ brtse ba daṅ ldan pa yin pa(4) daṅ / yid yoṅs su mi skyo ba yin pa daṅ / bzod pa daṅ ldan pa yin pa daṅ / mi 'jigs pa daṅ ldan pa yin pa daṅ / tshig gi bya ba daṅ ldan pa yin no //

【2 次第解】【1 śilavān viharati安住淨戒tshul khrims la gnas】

de la ji ltar na tshul khrims la gnas pa yin źe na / rgyas par sṅa ma bźin du tshul khrims daṅ ldan par gnas pa daṅ / so sor thar ba'i sdom pas bsdams pa daṅ / dge sbyoṅ gi lam 'dod pa daṅ / bram źe'i lam 'dod pa daṅ / bdag dul bar bya ba daṅ / bdag źi bar bya ba daṅ / bdag yoṅs su mya ṅan las 'da' bar bya ba'i phyir źugs pa yin te / de ltar na tshul khrims la gnas pa yin no //

【2 bahuśruta具足多聞maṅ du thos pa】

ji ltar na maṅ du thos pa yin źe na / des chos tshaṅs par spyod pa daṅ / thog mar dge ba / bar du dge ba / tha mar dge ba / don bzaṅ po / tshig 'bru bzaṅ po / ma 'dres pa / yoṅs su rdzogs pa / yoṅs su dag pa / yoṅs su byaṅ ba(5) gaṅ dag yin pa de dag mṅon par brjod pas mṅon par rjod par byed pa daṅ...1) / evaṁrūpā(6) anena bahavo dharmā udgṛhītā bhavanti dhṛtā(7) (8...vacasā parijitā...8) manasā cānvīkṣitā dṛṣṭyā supratividdhāḥ / evaṁ bahuśruto bhavati //

【3 adhigantā能有所證rtogs pa daṅ ldan pa】

katham adhigantā bhavati / lābhī bhavaty anityasaṁjñāyā anitye duḥkhasaṁjñāyā duḥkhe 'nātmasaṁjñāyā āhāre pratikūlasaṁjñāyāḥ (1...sarvaloke 'nabhiratisaṁjñāyā ādīnavasaṁjñāyāḥ prahāṇasaṁjāyā virāgasaṁjñāyā nirodhasaṁjñāyā maraṇasaṁjñāyā aśubhasaṁjñāyā vinīlakasaṁjñāyā vipūyakasaṁjñāyā vipaḍumakasaṁjñāyā vyādhmātakasaṁjñāyā vikhāditakasaṁjñāyā...1) vilohitakasaṁjñāyā vikṣiptakasaṁjñāyā asthisaṁjñāyāḥ śūnyatāpratyavekṣaṇasaṁjñāyāḥ / lābhī bhavati prathamasya dhyānasya dvitīyasya tṛtīyasya caturthasyākāśānantyāyatanavijñānānantyāyatanākiṁcanyāyatananaivasaṁjñānāsaṁjñāyatanasya maitryāḥ karuṇāyā (2...muditāyā upekṣāyāḥ...2) srotaāpattiphalasya(3) sakṛdāgāmiphalasyānāgāmiphalasya carddhiviṣayasya(4) pūrvanivāsasya(5) divyasya śrotrasya cyutyupapādasya cetaḥparyāyasyārhattvasyāṣṭavimokṣadhyāyitvasya / śakto bhavati pratibalaś ca pareṣāṁ tribhiḥ prātihāryair avavaditum, ṛddhiprātihāryeṇa, ādeśanāprātihāryeṇa(6), anuśāsanāprātihāryeṇa / evam adhigantā bhavati //

【4 anukampaka為性哀愍rjes su sñiṅ brtse ba daṅ ldan pa】

katham anukampako bhavati / pareṣām antike kāruṇiko bhavati dayāpannaḥ / arthakāmo bhavati hitakāmaḥ sukhakāmaḥ sparśakāmo(7) yogakṣemakāmaḥ / evam anukampako bhavati //

【5 aparikhinnamānasa心無惓厭yid yoṅs su mi skyo ba】

katham aparikhinnamānaso(8) (9...bhavati / saṁdarśako...9) bhavati samādāpakaḥ samuttejakaḥ saṁpraharṣakaḥ / ayāsī(10) catasṛnāṁ parṣadāṁ dharmadeśanāyai(11) dakṣo bhavaty analasa utthānasaṁpanna (12...ārabdhavīryajātīyaḥ...12) (13) / evam aparikhinnamānaso bhavati //

【6 kṣamāvat善能堪忍bzod pa daṅ ldan pa】

kathaṁ kṣamāvān bhavati / ākruṣṭo na pratyākrośati / roṣito na pratiroṣayati / tāḍito(1) na pratitāḍayati(2) / (3...bhaṇḍito na pratibhaṇḍayati...3) / (4...ākoṭānapratyākoṭānakṣamo...4) bhavati / pragāḍheṣv api bandhaneṣu rodhaneṣu tāḍaneṣu kutsaneṣu(5) tarjaneṣu chedaneṣv ātmāparādhī bhavati / karma(6) vipākaṁ ca pratisarati / na pareṣām antike kupyati / (7...nāpy anuśayaṁ vahati...7) / iti vimānito 'pi vivarṇito 'pi vijugupsito 'pi na vikṛtim(8) āpadyate / (9...nānyatrārthāyaiva cetayate...9) / kṣamaś ca bhavati śītasyoṣṇasya jighatsāyāḥ(10) pipāsāyā daṁśamaśakavātātapasarīsṛpasaṁsparśānām(11) / parato(12) duruktānāṁ (13...durāgatānāṁ vacanapathānām utpannānāṁ...13) śārīrikāṇāṁ vedanānāṁ duḥkhānāṁ tīvrāṇāṁ kharāṇāṁ kaṭukānām amanaāpānāṁ prāṇahāriṇīnāṁ kṣamo bhavaty adhivāsanajātīyaḥ / evaṁ kṣamāvān bhavati(14) //

【7 viṣamārada無有怖畏mi 'jigs pa daṅ ldan pa】

kathaṁ viśārado bhavati / asaṁlīnacittaḥ parṣadi dharmaṁ deśayaty agadgadasvaro 'saṁpramuṣitasmṛti(15) pratibhānaḥ / (16)na cāsya śāradyahetoḥ śāradyanidānaṁ(17) bhayaṁ (18...vākrāmati samāviśati...18) / nāpi kakṣābhyāṁ(19) svedo mucyate romakūpebhyo(20) vā / evaṁ viśārado bhavati //

【8 vākkaraṇenopeta語具圓滿tshig gi bya daṅ ldan pa】

kathaṁ vākkaraṇenopeto bhavati / pauryā vācā(1) samanvāgato bhavati, valgvā(2), vispaṣṭayā, vijñeyayā, śravaṇīyayā, apratikūlayā, aniśritayā, aparyantayā(3) / evaṁ vākkaraṇenopeto bhavati kalyāṇavākyaḥ(4) //

【2 明由具八支成五善作】【1 列五名】

sa ebhir aṣṭābhiḥ kāraṇaiḥ samanvāgataś codako bhavati, smārakaḥ avavādakaḥ(5), anuśāsakaḥ, dharmadeśakaḥ //

【2 別釋】【1 cadaka善能諫舉skul par byed pa】【1 問】

kathaṁ cokado bhavati /

【2 解】

yad utādhiśīle ca śīlavipattyā, adhyācara ācāravipattyā, dṛṣṭena śrutena pariśaṅkayā codayati, bhūtena(6) nābhūtena kālena nākālenārthopasaṁhitena (7...nānarthopasaṁhitena (8...ślakṣṇena na paruṣeṇa...8) mitravattayā na dveṣāntareṇa /

【3 結】

evaṁ codako bhavati //

【2 smāraka善能憶念dran par byed pa】【1 問】

*kathaṁ smarako(9) bhavati /

【2 解】【1 列三義】

āpattiṁ(10) vā smārayati dharmaṁ vārthaṁ vā /*

【2 別解】【1 令憶念先所犯罪】

katham āpattiṁ smārayati / yathāpi tadāpattim adhyāpadyamāno na(11) smarati(12) tam enaṁ smārayati, "āyuṣmann(13) amuṣmin deśe, amuṣmin vastuni, amuṣmin kāle, (14...evaṁrūpaṁ caivaṁrūpām āpattim āpanna...14)" iti / evam āpattiṁ smārayati /

【2 令憶念法先所犯罪】

kathaṁ dharmaṃ smārayati / yathāpi tacchrutānugṛhītān(1) dharmān ekākī (2...na smarati, smartum icchati...2) / tadyathā sūtraṁ geyaṁ vyākaraṇaṁ iti vistareṇa pūrvavan na smarati tam enaṁ(3) smārayati /(4) utsmāraṇikāṁ vāsyānuprayacchati, āpṛcchanaparipṛcchanikāṁ vā / evaṁ dharmaṁ(5) smārayati /

【3 令憶念義先所犯罪】【1 令彼憶所忘文義】

katham arthaṁ(6) smārayati / yathāpi tadarthaṃ(7) vismarati(8) tam enaṁ smārayati / punar api pratinavīkaroti(9), uttānīkaroti(10), deśayati, saṁprakāśayati,

【2 令彼憶修善義利】

yac cāpi kuśalam arthopasaṁhitaṁ brahmacaryopasaṁhitaṁ cirakṛtaṁ cirabhāṣitam (11)apy anusmārayitā bhavati /

【3 結】

evaṁ smārako bhavati //

【3 avavādaka善能教授'doms par byed pa】【1 問】

katham avavādako bhavati /

【2 解】【1 總明】

prāvivekye pratisaṁlayane yoge manasikāre(12) śamathavipaśyanāyāṁ kālena kālam ānulomikam avavādaṁ pravartayati(13) / kālena ca kālaṁ (14...tatpratisaṁyuktāṁ kathāṃ...14) karoti /

【2 別解勸結】【1 明勸修五分法身言論】

tadyathā (15...cetovinivaraṇasāṁpreyagāminīṁ...15) śīlakathāṁ vā (16...samādhikathāṁ vā...16) prajñākathāṁ vā vimuktikathāṁ vā

【2 明教授小欲喜足言論】

(17...(18)vimuktijñānadarśanakathāṁ vālpecchākathāṁ vā...17) (19)saṁtuṣṭikathāṁ vā

【3 勸證永斷離欲寂滅言論】

prahāṇakathāṁ virāgakathāṁ nirodhakathām

【4 勸損減惡法雜染緣性緣起所有言論】

apacayakathām asaṁsargakathām (20)idaṁpratyayatāpratītyasamutpādānulomāṁ(21) kathaṁ karoti /

【3 結】

evam avavādako bhavati //

【4 anuśāsaka善能教誡rjes su ston par byed pa】【1 問】

katham anuśāsako bhavati /

【2 解】【1 治有犯令其調伏】

dharmeṇa vinayena (22...śāstuḥ śāsane samanuśāsako bhavati / ācāryo vopādhyāyo vā...22) (1...sahadhārmiko vā (2...gurur...1) vā gurusthānīyo...2) vānyatamānyatamasminn adhikaraṇe 'trisṛtaṁ vyatikrāntaṁ viditvā(3), (4)kālena kālam (5)avasādayati daṇḍakarmānuprayacchati(6) pravāsayati(7) cainaṁ(8) /

【2 既調伏已令得利養收歛攝受】

(9)punar api ca dharmeṇa samaye (10...pratisaṁstarasāmīcīsaṁjñapitiṁ pratigṛhṇāti...10) saṁgrāhakaś(11) ca bhavati /

【3 解名義】

karaṇīye cākaraṇīye (12)vādhyācārānadhyācārād(13) (14...adhyācīrṇe 'nadhyācīrṇe...14) ca śāsty anuśāsti /

【3 結】

evam anuśāsako bhavati //

【5 dharmadeśaka善能正法chos ston par byed pa】【1 問】

kathaṁ ca dharmadeśako bhavati /

【2 解】【1 說世間法】

kālena kālaṁ pūrvakālakaraṇīyāṃ kathāṁ(15) karoti, tadyathā dānakathāṁ śīlakathāṁ svargakathām / (16)kāmeṣv ādīnavaniḥsaraṇān(17) vyavadānapakṣān dharmān vistareṇa saṁprakāśayati /

【2 說出世法】【1 四諦論】

kālena kālaṁ sāmutkarṣikīṁ(18) caturāryasatyapratisaṁyuktāṃ kathāṁ kathayati /

【2 明說意】

duḥkhaṁ vārabhya samudayaṁ vā nirodhaṁ vā mārgaṁ(19) vā / sattvaparipākāya(20) vā sattvavyavadānāya vā saddharmasya vā cirasthitaye / (21...yuktaiḥ padavyañjanaiḥ sahitair ānulomikair(22) ānucchavikair aupāyikaiḥ(23) pratirūpaiḥ pradakṣiṇair nipakasyāṅgasaṁbhāraiḥ...21) / tāṁ ca punaḥ kathāṁ kālena karoti, (1...satkṛtyānupūrvam anusaṁdhim anusahitaṁ...1) harṣayan

【3 明無有過】

rocayan toṣayann(2) utsāhayann anavasādayaṁś ca yuktāṁ(3) sahitām avyavakīrṇāṁ dhārmikīṁ(4) yathāparṣan maitracitto hitacitto 'nukampācitto 'niśrito lābhasatkāra (5...śloke na cātmānam...5) utkarṣayati, na parān(6) paṁsayati /

【3 結】

evaṁ dharmadeśako bhavati //

【3 結】

yaś caibhir aṣṭābhir aṅgaiḥ samanvāgato bhavati, (7)evaṁ ca kālena kālaṁ codako bhavati smārako (8...'vavādako 'nuśāsako...8) (9)dharmadeśakaḥ(9) tasmāt sa(10) kalyāṇamitra(11) ity ucyate / ayaṁ tāvat kalyāṇamitratāyā vistaravibhāgaḥ //

【2 smāsārtha略義don mdor bsdus pa】【1 結前問後】

samāsārthaḥ punaḥ katamaḥ /

【2 解】【1 明樂為利益安樂】

saced ayaṁ mitrasuhṛd(12) anukampaka ādita eva hitakāmo bhavati, sukhakāmaś ca /

【2 明利樂離於顛倒】

tac ca punar hitasukhaṁ yathābhūtaṁ prajānāti, aviparyasto bhavaty aviparītadṛṣṭiḥ /

【3 明利樂方便善巧】

pratibalaś ca bhavaty upāyakuśalaḥ yad utāsyaiva hitasukhasya samudāgamāyopasaṁhārāya(13) /

【4 明利樂為性好樂發勤精進】

dakṣaś ca bhavaty analasa utthānasaṁpanna ārabdhavīryajātīyaḥ, yad uta tam eva hitasukhopasaṁhāram ārabhya / ebhiś caturbhiḥ kāraṇaiḥ sarvākāraparipūrṇaḥ(14) / samāsataḥ kalyāṇamitro(15) veditavyaḥ(16) /

【3 結】

ayaṁ ca punaḥ kalyāṇamitratāyāḥ samāsārthaḥ /

【3 後結】

yaś ca pūrvako(1) vistaravibhāgo yaś cāyaṁ samāsārtha iyam ucyate(2) kalyāṇamitratā(3) //

【10 聞思正法】【1 saddharma正法dam ba'i chos】【1 總標】

saddharmaśravaṇacintanā(4) katamā / saddharma ucyate buddhaiś(5) ca (6...buddhaśrāvakaiś ca sadbhiḥ...6) samyaggataiḥ satpuruṣair ākhyāto (7...deśita uttāno...7) vivṛtaḥ saṁprakāśitaḥ /

sa punaḥ katamaḥ / tadyathā sūtraṁ geyaṁ vyākaraṇam iti vistareṇa pūrvavad dvādaśāṅgavacogataṁ(8) saddharma ity ucyate //

【2 別釋】【1 解十二分教】【1 sūtra契經mdo'i sde】【1 明世尊隨機散說】

tatra sūtraṁ katamat / yat (9...tatra tatra bhagavatā tāṁs tān vineyāṁs tāni tāni vineyacaritāni...9) cārabhya skandhapratisaṁyuktā vā kathā kṛtā, (10...dhātupratisaṁyuktā vā kathā kṛtā, dhātusaṁgaṇapratisayuktā vā, āyatanapratisaṁyuktā vā, pratītyasamutpādapratisaṁyuktā vā, āhārasatyapratisaṁyuktā...10) vā(11) (12...śrāvakapratyekabuddhatathāgatapratisaṁyuktā...12) vā(11) , smṛtyupasthānasamyakprahāṇa(13) rddhipādendriyabalabodhyaṅgamārgāṅgapratisaṁyuktā vā(14), aśubhānāpānasmṛtiśikṣāvetyaprasādapratisaṁyuktā kathā kṛtā /

【2 明結集法】

sā ca kathā(15) saṁgītikāraiḥ(16) parigṛhya śāsanacirasthitaye yathāyogam anupūrveṇa racitā(1) nupūrveṇa samāyuktā pratirūpair nāmakāyapadakāyavyañjanakāyair,

【3 解契經名】

yad uta teṣāṁ teṣām arthānāṁ(2) sūcanāyai(3) kuśalānām arthopasaṁhitānāṁ brahmacaryopasaṁhitānām(4) /

idam ucyate sūtram //

【2 geya應頌dbyaṅs kyis bsñad pa'i sde】

geyaṁ(5) katamat / yasyānte paryavasāne(6) gāthābhigītā, yac ca sūtraṁ neyārtham(7) / idam ucyate geyam(8) //

【3 vyākaraṇa記別luṅ bstan pa'i sde】

vyākaraṇaṁ katamat / (9...yasmiñ chrāvakebhyo 'bhyatītakālagata(10) upapattau vyākriyate...9), yac ca sūtraṁ nītārtham / idam ucyate vyākaraṇam //

【4 gāthā諷頌tshigs su bcad pa'i sde】

gāthā katamā / yā na gadyena bhāṣitā, api tu pādopanibandhena(11) dvipadā(12) vā tripadā(13) vā catuṣpadā(14) vā pañcapadā(15) vā ṣaṭpadā(16) vā / iyam ucyate gāthā //

【5 udāna自說ched du brjod pa'i sde】

udānaṁ katamat(17) /yat(18) pudgalasya nāma(19) gotram(20) (21...aparikīrtayitvānuddiśya bhāṣitam...21) āyatyāṁ(22) vā saddharmacirasthitaye(23) śāsanacirasthitaye(23) ca / idam ucyate udānam(1) //

【6 nidāna因緣glen gshi'i sde】

nidānaṁ katamat / yat(2) pudgalasya (3...nāma gotraṁ...3) (4...parikīrtayitvoddiśya bhāṣitam...4), yac ca kiṁcid(5) vinayapratisaṁyuktaṁ (6...sotpattikaṁ sanidānaṁ...6) prātimokṣasūtram / idaṁ ucyate nidānam(7) //

【7 avadāna譬喻rtogs pa brjod pa'i sde】

avadānaṁ katamat / yat(2) sadṛṣtāntakam udāhṛtam(8), yena dṛṣṭāntena yasya prakṛtasyārthasya vyavadānaṁ bhavati / idam ucyate 'vadānam //

【8 vṛttaka本事de lta bu byun ba'i sde】

vṛttakaṁ(9) katamat / yat kiṁcit (10...pūrvayogapratisaṁyuktam...10)(11) / idam ucyate vṛttakam //

【9 jātaka本生skyes ba'i rabs kyi sde】

jātakaṁ katamat / yad(2) atītam adhvānam upādāya tatra tatra bhagavataś(12) cyutyupapādeṣu (13...bodhisattvacaryā duṣkaracaryākhyātā...13) / idam ucyate jātakam //

【10 vaipulya方廣śin tu rgyas pa'i sde】

vaipulyaṁ(14) katamat / yatra bodhisattvānāṁ mārgo deśyate (15...'nuttarāyai samyaksaṁbodhaye daśabalānāvaraṇajñānasamudāgamāya...15) / idam ucyate vaipulyam //

【11 adbhutā dharmāḥ希法rmad du byuṅ ba'i chos kyi sde rnams】

adbhutā dharmāḥ katame / yatra buddhānāṁ ca buddhaśrāvakāṇāṁ ca bhikṣūṇāṁ ca bhikṣuṇīnāṁ ca śikṣamāṇānāṁ (1...śrāmaṇerāṇāṁ śrāmaṇerikāṇām upāsakānām upāsikānāṁ...1) sādhāraṇāsādhāraṇāś(2) ca tadanya(3) prativiśiṣṭāś (4)cāścaryādbhutasaṁmatā guṇaviśeṣā ākhyātāḥ / ima ucyante 'dbhutā dharmāḥ //

【12 upadeśāḥ論議gtan la bab par bstan pa'i sde rnams】

upadeśāḥ katame / (5...sarvamātṛkābhidharmaḥ...5) sūtrānta(6) niṣkarṣaḥ(7) sūtrānta(8) vyākhyānam(9) upadeśa ity ucyate //

【2 piṭakatrayasaṁgṛthīta以三藏攝於十二sde snod gsum gyis bsdus pa】

*(10...tac caitad...10) dvādaśāṅgavacogatam(11), asti sūtram(12), asti vinayaḥ(13) asty abhidharmaḥ(13) / (14)tatra yat tāvad āha, sūtraṁ geyaṁ(15) vyākaraṇaṁ gāthodānāvadānavṛttakajātakavaipulyādbhutadharmā iti, idaṁ tāvat sūtram(16) / yat punar āha, nidānam iti, ayam ucyate vinayaḥ(16) / yat punar āha, upadeśā iti, ayam ucyate 'bhidharmaḥ(16) / *

【3 總結】

(17...tac caitad...17) dvādaśāṅgavacogataṁ(18) piṭakatrayasaṁgṛhītaṁ sadbhiḥ samyaggatair (19)deśitaṁ saddharma ity ucyate //

【2 saddharmaśravaṇa聽聞dam ba'i chos ñan pa】

*tasya śravaṇaṁ(1) saddharmaśravaṇam / (2...tat punaḥ...2) katamat* / yathāpīhaikatyaḥ sūtradharo vā bhavati, vinayadharo vā, mātṛkā(3) dharo vā, sūtravinayadharo vā, (4...sūtrābhidharma(3) dharo vā...4), vinayamātṛkā(3) dharo vā, (5...sūtravinayamātṛkādharo vā...5) / idam ucyate saddharmaśravaṇam /

【3 cintanā聞正法sems pa】

tat punaḥ śravaṇaṁ dvividham / vyañjanaśravaṇam(6) arthaśravaṇaṁ ca //

【11 正思惟】【1 問】

*cintanā(7) katamā* /

【2 解】【1 遠離不應思處】

yathāpīhaikatyas tān eva yathāśrutān(8) dharmān ekākī rahogataḥ, **ṣaḍ acintyāni sthānāni tadyathā(9) , ātmacintāṁ sattvacintāṁ lokacintāṁ sattvānāṁ karmavipākacintāṁ dhyāyināṁ dhyāyiviṣayaṁ buddhānāṁ(10) buddhaviṣayaṁ varjayitvā, (11...svalakṣaṇataḥ

【2 應思處】【1 略解】

mānyalakṣaṇataś ca cintayati...11)**//

【2 廣解】【1 總辨思惟有二門】

sā punaś *cintā dvividhā* / (12...gaṇanākārā saha gaṇanāyogena dharmāṇām...12) / (13...tulanākārā yuktyā(14) guṇadoṣopaparīkṣaṇākārā(15)...13)(16) / sacet skandhapratisaṁyuktāṁ deśanāṁ cintayati, saced anyatamānyatamāṁ(17) pūrvanirdiṣṭāṁ(18) deśanāṁ cintayati, ābhyāṁ (19...dvābhyām ākārābhyāṁ...19) cintayati //

【2 廣釋二門(缺T1579 3結)】【1 約五蘊辨二門】【1 gaṇanākākā算數行相bgraṅ ba'i rnam pa】

yathā punaḥ katham iti / rūpam ucyate daśa rūpīṇy āyatanāni(1) yac ca dharmāyatanaparyāpannaṁ rūpaṁ sa ca(2) rūpaskandhaḥ / (3)tisro vedanā(2) vedanāskandhaḥ / (4)ṣaṭ saṁjñākāyāḥ(2) saṁjñāskandhaḥ / (5)ṣaṭ cetanākāyāḥ(6) (2)saṁskāraskandhaḥ(7) / (8)ṣaḍ vijñānakāyā(9)(2) vijñānaskandhaḥ / ity evaṁ gaṇanāsaṁkhyākārayā(10) skandhadeśanāṁ(11) cintayati / (12...uttarottaraprabhedena yena vā punar asyāḥ saṁkhyāgaṇanākārāyāś cintāyā...12) (13...apramāṇaḥ praveśanayo...13) veditavyaḥ //

【2 tulanākārā稱量行相gshal ba'i rnam pa】【1 標列四理】

kathaṁ yuktyupaparīkṣākārayā(14) cintayā skandhadeśanāṁ(15) cintayati / catasṛbhir(16) yuktibhir upaparīkṣate(17) /

katamābhiś(18) catasṛbhiḥ(16) / yad utāpekṣāyuktyā(19), kāryakaraṇayuktyā(20), upapattisādhanayuktyā, dharmatāyuktyā //

【2 別解】【1 apekṣāyukti觀待道理ltos pa'i rigs pa】

*apekṣāyuktiḥ katamā / dvividhāpekṣā, utpattyapekṣā(21) prajñaptyapekṣā ca* / tatrotpattyapekṣā yair (22...hetubhir yaiḥ pratyayaiḥ...22) skandhānāṁ prādurbhāvo bhavati, tasyāṁ skandhotpattau te hetavas te(23) pratyayā apekṣyante / (24)yair(25) nāmakāyapadakāyavyañjanakāyaiḥ skandhānāṁ prajñaptir bhavati, tasyāṁ skandhaprajñaptau te nāmakāyapadakāyavyañjanakāyā(1) apekṣyante / iyam ucyate skandheṣūtpattyapekṣā prajñaptyapekṣā(2) ca / yā cotpattyapekṣā yā ca prajñaptyapekṣā sā yuktir yoga upāyaḥ skandhotpattaye skandhaprajñaptaye / tasmād apekṣāyuktir ity ucyate //

【2 kāryakāraṇayukti作用道理bya ba byed pa'i rigs pa】

*(3...kāryakaraṇayuktiḥ katamā* / yad utpannānāṁ...3) skandhānāṁ (4...svena hetunā...4) svena pratyayena(5) tasmiṁs tasmin svakāryakaraṇe viniyogaḥ(6) / tadyathā, cakṣuṣā rūpāṇi draṣṭavyāni, śrotreṇa śabdāḥ(7) śrotavyāḥ, yāvan(8) manasā(9) dharmā vijñeyā iti / rūpeṇa (10...cakṣuṣo gocare 'vasthātavyam...10), (11...śabdena śrotrasya...11), evaṁ (12...yāvad(13) dharmair manasa...12) iti / (14...yad vā punar anyad apy evaṁbhāgīyam, (15...tatra tatra...15) dharmāṇām anyonyaṁ...14) kāryakaraṇe(16) prati yuktir(17) yoga upāyaḥ / iyam ucyate kāryakaraṇayuktiḥ(18) //

【3 upapattisādhanayukti證成道理'thad pa sgrub pa' i rigs pa】

*upapattisādhanayukiḥ katamā */ anityāḥ(19) skandhā(20) iti, pratītyasamutpannā duḥkhāḥ śūnyā(21) anātmāna iti tribhiḥ pramāṇair upaparīkṣate / yad utāptāgamena(22) (23)pratyakṣeṇānumānena ca / ebhis tribhiḥ pramāṇair (24)upapattiyuktaiḥ(25) (26...satāṁ hṛdayagrāhakair...26) vyavasthāpanā sādhanā kriyate / yad uta skandhānityatāyā vā pratītyasamutpannatāyā vā duḥkhatāyā vā(27) śūnyatāyā (1...vānātmatāyā vā...1) / iyam ucyata upapattisādhanayuktiḥ(2) //

【4 dharmatāyukti法爾道理chos ñid kyi rigs pa】

*dharmatāyuktiḥ katamā / kena kāraṇena tathābhūtā ete skandhāḥ(3), tathābhūto lokasaṁniveśaḥ / kena kāraṇena kharalakṣaṇā pṛthivī dravalakṣaṇā āpa uṣṇalakṣaṇaṁ tejaḥ(4) samudīraṇalakṣaṇo vāyuḥ(5) / kena kāraṇenānityāḥ(6) skandhāḥ(7) kena kāraṇena śāntaṁ nirvāṇam iti / tathā (6...kena kāraṇena...6) rūpaṇalakṣanaṁ(8) rūpam, anubhavanalakṣaṇā(9) vedanā, saṁjānanālakṣaṇā(10) saṁjñā, abhisaṁskaraṇalakṣaṇāḥ saṁskārāḥ, vijānanālakṣaṇaṁ vijñānam iti / prakṛtir eṣāṁ dharmāṇām iyam(11), svabhāva eṣa īdṛśaḥ, dharmataiṣā(12) / (13...yaiva cāsau...13) dharmatā saivātra yuktir yoga upāyaḥ / evaṁ vaitat syāt(14), anyathā vā, naiva vā syāt(15), (16...sarvatraiva ca dharmataiva pratisaraṇaṁ(17) dharmataiva yuktiḥ...16) / cittanidhyāpanāya(18) cittasaṁjñāpanāya(19) / iyam ucyate dharmatāyuktiḥ / *

【3 結】

evaṁ catasṛbhir yuktibhiḥ skandhadeśanopaparīkṣyate(20) yāvat(21) punar anyā kācid deśaneti //

【2 例餘法(與上一層的3結合成一段)】

yaivam ābhyāṁ dvābhyām ākārābhyāṁ gaṇanāsaṁkhyākārayā(1) ca yuktyupaparīkṣaṇākārayā ca samyagupanidhyāpanā(2) tasyās tasyā deśanāyāḥ (3...sā cintā...3) //

【3 結】

iyam ucyate saddharmaśravaṇacintā(4) //

【12 anantalarāya無障bar chad med pa】【1 總標內外二無障】

*anantarāyaḥ katamaḥ* / anantarāyo dvividhaḥ / (1)adhyātmam upādāya (2)bahirdhā ca / tatrādhyātmaṁ bahirdhā copādāyāntarāyaṁ(3) vakṣyati(4) / tadviparyayeṇānantarāyo(5)(6) veditavyaḥ //

【2 廣釋】【1 辨障】【1 初廣】【1 adhyātamupādāyāntarāyaḥ依內障naṅ la(s) brten pa'i bar chad】【1 問】

adhyātmam upādāyāntarāyaḥ katamaḥ /

【2 解】【1 乏少資具,增貪瞋癡】

yathāpīhaikatyaḥ pūrvam eva(7) kṛtapuṇyo na(8) bhavati / so 'kṛtatvāt(9) puṇyānāṁ na(10) lābhī bhavati kālena kālam (11...ānulomikānāṁ...11) jīvitapariṣkārāṇām(12), yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām(13) / tīvrarāgo bhavaty āyatarāgaḥ(14), tīvradveṣa āyatadveṣaḥ(14), tīvramoha āyatamohaḥ(14) /

【2 由先業及由現在不平等因多諸疾】

pūrvaṁ(15) vānenābādhasaṁvartanīyāni karmāṇi kṛtāni bhavanti / yaddhetor ābādhabahulo bhavati / dṛṣṭa eva dharme viṣamacārī bhavati / (16...yenāsyābhīkṣṇaṁ(17) vāto vā kupyati pittaṁ vā śleṣmaṁ vā, viṣūcikā vā kāye saṃtiṣṭhate...16) /

【3 多事業種種樂著】

bhojanaguruko bhavati bahvartho bahukṛtyo gaṇasaṁnipātabahulo bhavati / karmārāmo vā bhāṣyārāmo vā nidrārāmaḥ(18) saṅgaṇikārāmaḥ saṁsargārāmaḥ(19) prapañcārāmaḥ(20) / ātmasaṁpragrāhakaś capalaḥ pramattaḥ kudeśavāsī vā / (21...ity evaṁbhāgīyā...21) antarāyā adhyātmam upādāya veditavyāḥ //

【2 bahirdhoādāyāntarāyāḥ依外障phyi rol la(s) brten pa'i bar chad rnams】【1 問】

bahirdhopādāyā(1) ntarāyāḥ katame /

【2 別釋】【1 依惡友無善師教】

yathāpi(2) tad asatpuruṣāpāśrayaḥ, yato(3) na labhate kālena kālam ānulomikīm avavādānuśāsanīm,

【2 居惡處晝夜諠雜或過惡觸或多驚恐】

kudeśe vā vasati / (4...yatrāsya vāsaṁ(5) kalpayato...4) divā (6...vauvilako bhavati prabhūtaḥ...6), rātrau vo (7...ccaśabdo mahāśabdo mahājanakāyasya nirghoṣaḥ...7) / (8)tīvrakaṭukaś(9) ca vātātapasaṁsparśo manuṣyād amanuṣyād(10) api bhayam / ayam evaṁbhāgīyo(11)(12) (13)bahirdhopādāyāntarāyo(14) veditavyaḥ / (15...ayaṁ tāvad vistaravibhāgaḥ...15)(16) //

【2 samāsārtha略義don mdor bsdu ba】【1 總說】

samāsārthaḥ(17) punaḥ katamaḥ / samāsatas(18) *trividho 'ntarāyaḥ(19) / (20)prayogāntarāyaḥ(21)(20)prāvivekyāntarāyaḥ(22)(20)pratisaṁlayanāntarāyaś ca* /

【2 別釋】【1 prayogāntarāya加行障sbyor ba'i bar chad】

tatra prayogāntarāyaḥ katamaḥ(23) / yenāntarāyeṇa samavahitena saṁmukhībhūtenāśakto bhavaty apratibalaḥ sarveṇa sarvaṁ kuśalapakṣaprayoge /

sa punaḥ katamaḥ / yad(24) ābādhako bhavati duḥkhito(25) bāḍhaglānaḥ / (1...abhīkṣṇam asya vāto vā kupyate pittaṁ vā śleṣmaṁ vā(2) viṣūcikā vāsya kāye saṁtiṣṭhate...1)(3) / api tv asya daśaty ahir(4) vṛściko vā śatapadī(5) vā manuṣyo vainaṃ viheṭhayaty amanuṣyo vā / (6...na ca lābhī...6) bhavati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām / ayam evaṁbhāgīyaḥ(7) prayogāntarāyo veditavyaḥ //

【2 prāvivekyāntarāya遠離障rab tu dben pa'i bar chad】【1 問】

prāvivekyāntarāyaḥ katamaḥ /

【2 解】【1 麁重】

yad bhojanaguruko bhavati /

【2 多事業所作】

bahvartho bahukṛtyo bahukaraṇīyaḥ (8...karmārāmaratiṃ rato...8) bhavati /

【3 樂語言】

teṣu teṣv itikaraṇīyeṣu(9) prasṛtamānasaḥ / bhāṣyārāmo bhavati /

【4 樂睡眠】

(10) śaktaḥ pratibalaḥ san prāvivekye prahāṇe(11) pratisaṁlayane bhāvanāyām udde (12...śasvādhyāyamātrakeṇa...12) saṁtuṣṭaḥ / nidrārāmo bhavati / (8)styānamiddhaparyavasthitaḥ

【5 樂諠眾】

kusīdajātīyo nidrāsukhaṁ pārśvasukhaṁ(13) śayanasukhaṁ ca svīkaroti / saṅgaṇikārāmo bhavati / (8) sārdhaṁ gṛhasthapravrajitai rājakathāṁ vā karoti, corakathāṁ vānnakathāṁ vā pānakathāṁ vā vastrakathāṁ(14) vā veśyākathāṁ vā vīthīkathāṁ vā janapadamahāmātrākhyānakathāṁ vā (15...lokākhyānakathāṁ vā...15) samudrākhyānakathāṁ vā / ity evaṁbhāgīyayānarthopasaṁhitayā (16...kathayā kālam atināmayati...16) /

【6 又多愛樂數與眾會】

tatra cābhirato(17) bhavaty (18...abhīkṣṇañ ca...18) gaṇasaṁnipātabahulo bhavati / teṣu teṣv adhikaraṇeṣu vyākṣiptamānaso bhavati vyākulamānasaḥ /

【7 樂雜住】

saṁsargārāmo bhavati / (1)gṛhasthapravrajitānām asamavahitānāṁ ca [(2...mthoṅ bar 'dod ciṅ / phrad pa rnams daṅ 'bral bar mi 'dod pa daṅ...2) / (3)prapañcārāmo bhavati /

【8 樂戲論】

(3)prapañcarato(4) 'vakramaṇīyeṣu pūrvaṅgamaḥ prāvivekyeṣu nikṣiptadhuraḥ / (5...ima evaṁbhāgīyā dharmāḥ...5) pravivekāntarāyo veditavyaḥ / yaiḥ samavahitaiḥ saṁmukhībhūtair na sukaraṁ bhavaty (6...araṇyavanaprasthāni prāntāni śayanāsanāny adhyāvasitum, araṇyāni vā vṛkṣamūlāni vā śūnyāgārāṇi vā...6) //

【3 pratisaMlayanāntarāya寂靜障naṅ du yaṅ dag 'jog gi bar chad】【1 總說】

pratisaṁlayanāntarāyaḥ katamaḥ / tadyathā pratisaṁlayanam ucyate śamatho vipaśyanā ca / tatrāsti śamathāntarāyaḥ, (7...asti vipaśyanāntarāyaḥ...7) //

【2 別釋】【1 奢摩他障】

tatra śamathāntarāyaḥ katamaḥ(8) / pramādo 'deśavāsaś(9) ca / (10)yathāsya pramattasya(11) styānamiddhaṁ vā cittaṁ paryavanahati, (12...śamathamātraṁ vāsvādayati...12), līnatvāya(13) vā (14...cittam upanāmayati...14), andhakārāyitatvaṁ vā (15...cetaso bhavati...15) / (16...yadrūpeṇa cādeśavāsena...16) manuṣyakṛto vāmanuṣyakṛto(17) vā(18) parataḥ saṁghaṭṭo bhavati / yenāsya cittaṁ bahirdhā vikṣipyate / ayaṁ śamathāntarāyaḥ (19...pratisaṁlayanāntarāyo...19) veditavyaḥ //

【2 毘鉢舍那障】【1 總說】

vipaśyanāntarāyaḥ katamaḥ / yadutātmasaṁpra(1) grāhaś cāpalyaṁ ca //

【2 別釋】【1 解自恃舉】

tatrātmasaṁpragraho(2) (3...yathāpi tad...3) "aham asty(4) uccakulaḥ pravrajito 'līnaḥ, anye ca bhikṣavo(5) na tathe"ty ātmānam utkarṣayati saṁpragṛhṇāti(6), parāṁś ca paṁsayati / evam "(7)āḍhyakulapravrajito(8) 'dīnaḥ", evam "(7)abhirūpo darśanīyaḥ prāsādikaḥ", evaṁ " (9) bahuśrutaḥ śrutādhāraḥ śrutasaṁnicayaḥ(10)", (11...evam "aham asmi(12)...11) kalyāṇavākyo vākkaraṇenopetaḥ, anye ca bhikṣavo na tathe''ty ātmānam utkarṣayati saṁpragṛhṇāti, parāṁś ca paṁsayati /

sa (13...ātmānaṁ saṃpragṛhṇān ye te...13) bhavanti bhikṣavaḥ sthavirā rātrijñā(14) abhyavacīrṇabrahmacaryās(15) tān na kālena kālaṁ (16...paripṛcchati paripraśnī(17) karoti...16) / te cāsya na kālena kālam avivṛtāni ca sthānāni vivṛṇvanti, vivṛtāni(18) ca sthānāny uttānīkurvanti(19), na ca gambhīram arthapadaṁ (20...sādhu ca suṣṭhu...20) ca prajñayā pratividhya saṁprakāśayanti(21) yāvad eva jñānadarśanasya viśuddhaye / evam(22) asya sa ātmasaṁpragraha(23) āntarāyiko bhavati yaduta vipaśyanāyāḥ /

punar aparam alpamātrakasyāvaramātrakasya jñānadarśanamātrakasya sparśavihāramātrakasya lābhī bhavati / sa tena(24) jñānamātrakeṇa darśana- mātrakeṇa sparśavihāramātrakeṇātmānam(1) utkarṣayati saṁpragṛhṇāti / sa (2...ātmānaṁ saṁpragṛhṇaṁs(3)...2) tāvatā saṁtuṣṭo bhavati, nottari vyāyacchate / (4...evarn asyāntarāyaḥ kṛto bhavaty ātmasaṁpragraheṇa yaduta vipaśyanāyāḥ(5)...4) //

【2 釋掉】

(6...capalo vā punar...6) anupaśāntendriyo bhavaty uddhatendriya unnatendriyaḥ(7) / sa dūṣitacittī(8) bhavati durbhāṣitabhāṣī(9) duṣkṛtakarmakārī, na sthiraṁ dharmāṁś cintayati, na dṛḍhaṁ cintayati(10) / yena vipaśyanāṁ na pūrayati(11) na viśodhayati / (12...evam asya cāpalyam antarāyo bhavati yaduta vipaśyanāyā iti...12) //

【3 總結】

*(13)dvau dharmau (14...śamathāntarāyau...14) / yaduta pramādo 'deśavāsaś(15) ca / dvau dharmau (16...vipaśyanāntarāyau...16) / yadutātmasaṁpragrahaś cāpalyaṁ(17) ca /

iti yaś ca śamathāntarāyaḥ / yaś ca vipaśyanāntarāyaḥ / ayam ucyate(18) pratisaṁlayanāntarāyaḥ / *

ayaṁ ca punar antarāyasya samāsārtha iti //

【3 結】

yaś cāyaṁ samāsārtho yaś ca pūrvako vistaravibhāgas tad ekadhyam(19) abhisaṁkṣipyāntarāya ity ucyate / asya cāntarāyasya viparyayeṇānantarāyo(20) veditavya iti /

【2 翻顯無障】

ya eṣām antarāyāṇām(1) abhāvo(2) vigamo 'saṅgatir asamavadhānam(3) / ayam ucyate 'nantarāyaḥ(4) //

【13 tyāga修惠捨gtoṅ ba spel ba】【1 標施意】

tyāgaḥ(5) katamaḥ / yad dānam anavadyaṁ cittālaṁkārārthaṁ cittapariṣkārārthaṁ yogasaṁbhārārtham uttamārthasya prāptaye dadāti(6) /

【2 問答辨】【1 六問】

tatra ko dadāti / (7...kutra dadāti...7) / kiṁ dadāti(7) / (8...kena (9)dadāti...8) / kathaṁ dadāti(10) / kasmād dadāti / yenāsya (11...dānam anavadyaṁ...11) bhavati(12) //

【2 六答】【1 答第一問:能施人】

(13)āha / dātā dānapatir(14) dadāti(15) / (16...tatra katamo dātā katamo dānapatiḥ / yaḥ svair eva pāṇibhir dadāti...16), ayam ucyate dātā / yasya svakaṁ dīyate tac ca dātukāmasya nādātukāmasya, ayam ucyate dānapatiḥ //

【2 答第二問:受施人】

tatra kutra dadāti / āha / caturṣu(17) dadāti / duḥkhitāya, upakāriṇe(18), iṣṭāya, viśiṣṭāya ca /

tatra duḥkhitāyeti(19) / kṛpaṇā vā, (20...vanīyakā vā...20), adhvagā vā, yācanakā vā, andhā vā, badhirā vā, anāthā vā, apratisaraṇā vā, upakaraṇavikalā(1) iti / ye vā punar anye 'py evaṁbhāgīyāḥ / (2...ima ucyante duḥkhitāḥ...2) //

upakāriṇaḥ katame / tadyathā mātāpitaram(3), āpāyakam, poṣakam(4), saṁvardhakam(5) iti / ye vā punar aṭavīkāntarād(6) uttārayanti, durbhikṣād(7) vā, paracakrabhayād(8) vā, bandhanād vā(9), ābādhād vā(10) / hitopadeśakāś cāsya bhavanti, sukhopadeśakā hitasukhopasaṁhārakāḥ, utpannotpanneṣu cādhikaraṇeṣu sahāyakāḥ sahanandinaḥ sahaśokāḥ, āpatsu cainaṁ(11) na parityajantīti / ye vā punar anye 'py evaṁbhāgīyāḥ / ima ucyanta(12) upakāriṇaḥ //

iṣṭāḥ katame / ye saṁstutāḥ, yeṣām asyāntike bhavati prema vā gauravaṁ(13) vā / bhaktivādo vā(14)(15)...alaptakāḥ saṁstutakāḥ...15) sapriyakāś ca bhavantīti / ye(16) vā punar anye 'py evaṁbhāgīyāḥ / ima ucyanta(17) iṣṭāḥ //

viśiṣṭāḥ katame / te śramaṇabrāhmaṇāḥ(18), sādhurūpa saṁmatāḥ(19), avyābādhyāḥ, avyābādhyaratāḥ, vigatarāgāḥ, rāgavinayāya pratipannāḥ, vigatadveṣāḥ, dveṣavinayāya pratipannāḥ, vigatamohāḥ, mohavinayāya pratipannā iti / ye vā punar anye 'py evaṁbhāgīyāḥ ima ucyante viśiṣṭāḥ //

【3 答第三問:所捨物】

tatra kiṁ dadātīty āha / samāsataḥ sattvasaṁkhyātam asattvasaṁkhyātaṁ ca vastu dadāti /

tatra sattvasaṁkhyātaṁ vastu katamat / tadyathā putradāraṁ(1) dāsīdāsakarmakarapauruṣeyaṃ(2) (3...hastyaśvagaveḍakakukkuṭa...3) strīpuruṣadārakadārikam iti / yad vā punar anyad apy evaṃbhāgīyaṃ vastu / adhyātmaṁ vā punar upādāya karacaraṇaśiro(4) māṁsarudhiravasādīny anuprayacchati / idam api(5) sattvasaṁkhyātaṁ(6) dānaṁ yatra bodhisattvabodhāḥ(7) saṁdṛśyante / asmiṁs(8) tv arthe nedaṁ dānam(9) abhipretam / (10)yeṣu tu sattveṣv(11) asyaiśvaryaṁ bhavati, vaśitā ca prabhaviṣṇutā(12) ca, arhati ca tān sattvān pareṣāṁ pratipādayitum / (9)pratipādayaṁś cātmānam anavadyaṁ karoti / (9)na (13...taddhetos tatpratyayaṁ...13) pare manāṁsi(14) pradūṣayanti / (10)ye ca sattvāḥ pareṣu pratipāditās(15) te na(16) vyāpāditā bhavanti /

idam ucyate navadyaṁ sattvasaṁkhyātavastu (17)dānam //

asattvasaṁkhyātaṁ vastu (18) katamat / tadyathā(19) (20)dhanavastu (20)dhānyavastu (20)deśavastu //

tatra dhanavastu katamat(1) / tadyathā maṇimuktāvaiḍūryaśaṁkhaśilāpravāḍāśmagarbhamusāragalvajāta(2) rūparajatalohitikādakṣiṇāvartam iti / yad vā punar anyad(3) apy evaṁ bhāgīyaṁ ratnaṁ vā hiraṇyaṁ vā rūpyaṁ(4) vā vastraṁ vā bhāṇḍopaskaraṁ vā gandhajātaṁ vā mālyajātaṁ vā / idam ucyate dhanavastu(5) //

dhānyaṁ(6) katamat / yat kiṁcid bhojyaṁ vā peyaṁ vā / tadyathā yavā vā, śālir vā, godhūmā vā, kolā vā, kulatthā vā, tilā vā, māṣā vā, (7...ikṣuraso(8) vā, [dar ba daṅ, ]mṛdvīkāraso(8)...7) veti / yad vā punar anyad(9) apy evaṁbhāgīyam / idam ucyate dhānyam(6) //

deśavastu katamat / tadyathā kṣetravastu(1), gṛhavastu(1), āpaṇavastu(1), puṇyaśālāvihāra(2) pratiṣṭhāpanam(3) iti / yad vā punar anyad apy evaṁbhāgīyam / idam ucyate deśavastu /(4)

tatra(5) yac ca sattvāsattvasaṁkhyātaṁ(6) vastu, idaṁ dadātīti(7) //

【4 答第四問:施體相】

(8)kena dadātīti /(9) yā cālobhasahagatā cetanā cittābhisaṁskāro manaskarma / yac ca tatsamutthāpitaṁ kāyakarma vākkarma deyavastuparityāgāya(10) svasantāne vā (11...parasantāne vā...11) / anena dadāti(12) //

【5 答第五問:施因】

tatra kathaṁ dadātīti /(13) (14...śraddhayā dadāti / āgamadṛṣṭiḥ phaladarśī satkṛtya dadāti / praṇatacittaḥ...14) svahastaṁ(1) dadāty anapaviddham(2) / kālena dadāti yathaitat(3) pareṣām upayogyaṁ syāt / parān anupahatya dadāti / dharmeṇa samayenāsāhasena samudānayitvā(4) śuci dadāti / praṇītaṁ kalpikaṁ dadāti / yena na pare sāvadyā bhavanti, nātmā / abhīkṣṇaṁ dadāti / vinīya mātsaryamalaṁ(5) saṁnidhimalaṁ(6) ca dānaṁ dadāti / pūrvam eva dānāt sumanā(7) dadaṁś cittaṁ prasādayati dattvā cāvipratisārī(8) bhavati / evaṁ dadāti //

【6 答第六問:施緣】

(9)kasmād dadāti / āha / kāruṇyād vā dadāti yaduta duḥkhiteṣu / kṛtajñatayā(10) dadāti(11) yadutopakāriṣu / premṇā gauraveṇa bhaktyā(12) dadāti yaduteṣṭeṣu / laukikalokotta(13) raviśeṣa(14) prārthanayā dadāti yaduta viśiṣṭeṣu / tasmād dadāti(15) ty ucyate //

【3 結惠捨】

ebhir ākārair (16...ato 'sya...16) (17...gṛhiṇo vā pravrajitasya vā...17) cittālaṁkārārthaṁ cittapariṣkārārthaṁ yogasaṁbhārārtham uttamārthasya prāptaye(18) tad(19) dānam, anavadyam bhavati /

ayam ucyate tyāgaḥ //

【14 śramaJālaṁkāra沙門莊嚴dge sbyoṅ gi rgyan】【1 頌及長行列十四門】

śramaṇālaṁkāraḥ katamaḥ /(1) tadyathaikatyaḥ śrāddho bhavati, aśaṭhaḥ, alpābādhaḥ(2), ārabdhavīrya(3) jātīyaḥ, prājñaḥ, alpecchaḥ, saṁtuṣṭaḥ, supoṣaḥ(4), subharaḥ, dhutaguṇasamanvāgataḥ, prāsādikaḥ, mātrajñaḥ(5), satpuruṣadharmasamanvāgataḥ(6), paṇḍitaliṅgasamanvāgataḥ, kṣamaḥ(7), sūrataḥ(8), peśalaś ca bhavati //

【2 依門次第解釋】【1 具足正信】

kathaṁ śrāddho bhavati / prasādabahulo bhavati, avakalpanā(9) bahulaḥ, vimuktibahulaḥ(10), chandikaś(11) ca (12...kuśaleṣu dharmeṣu / sa śāstari...12) prasīdati, na kāṅkṣati, na vicikitsati / śāstāraṁ satkaroti, gurukaroti, mānayati(13), pūjayati / (14)satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya(15) viharati / yathā śāstary evaṁ dharme sabrahmacāriṣu śikṣāyām avavādānuśāsanyāṁ (16...pratisaṁstare...16) 'pramāde samādhau / evaṁ śrāddho bhavati //

【2 無有諂曲】

katham aśaṭho bhavati / ṛjuko(17) bhavati, ṛjuka(18) jātīyaḥ / yathābhūtam ātmānam āviṣkartā bhavati, śāstur antike vijñānāṁ ca sabramacāriṇām / evam aśaṭho bhavati //

【3 少諸疾病】

katham alpābādho bhavati / arogajātīyaḥ (1...samayā pācanyā grahaṇyā samanvāgato bhavati...1), nātyuṣṇayā, nātiśītayā, avyābādhayā(2), ṛtusukhayā(3) / (4)yayāsyā(5) śitapītakhāditāsvāditāni(6) samyak sukhena(7) paripākaṁ gacchanti(8) / evam alpābādho bhavati //

【4 性勤精進】

katham ārabdhavīryajātīyo bhavati / sthāmavān viharati, vīryavān, utsāhī, dṛḍhaparākramaḥ, anikṣiptadhuraḥ(9) kuśaleṣu dharmeṣu / dakṣaś ca bhavati, analasaḥ, utthānasaṁpannaḥ / kartā bhavati vijñānāṁ sabrahmacāriṇāṁ (10...kāyena vaiyāpṛtyam...10) / evam ārabdhavīryajātīyo bhavati(11)(12) //

【5 成就妙慧】

kathaṁ prājño bhavati / medhāsmṛtibuddhisaṁpanno(13) bhavati / adhandhendriyaḥ, amūḍhendriyaḥ, aneḍakaḥ(14), ahastasaṁvācikaḥ(15) pratibalaḥ subhāṣitadurbhāṣitānāṁ dharmāṇām artham ājñātum iti / sahajayāpi(16) buddhyā samanvāgato bhavati / prāyogikayāpi(1) buddhyā samanvāgato bhavati / evaṁ prājño bhavati //

【6 少欲】

katham alpeccho bhavati / yāvadbhir guṇaiḥ samanvāgato bhavaty alpecchatām(2) ādiṁ kṛtvā(3), taiḥ(4) parato jñātuṁ na samanveṣate, (5...kaścin me...5) (6...pare na jānīyuḥ...6), "alpeccha" iti vā, "evaṁguṇayukta(7)" iti / evam alpeccho bhavati //

【7 喜足】

kathaṁ saṁtuṣṭo bhavati / itaretareṇa(8) cīvarapiṇḍapātena śayanāsanena(9) tuṣṭo(10) bhavati, saṁtuṣṭaḥ(11) / (12...so 'labdhvā...12) cīvaraṁ lūhaṁ(13) vā praṇītaṁ vā notkaṇṭhati, na paritasyati(14) / labdhvā ca punar araktaḥ paribhuṅkte 'sakta iti vistareṇa pūrvavat / yathā cīvaram evaṁ(15) piṇḍapātaḥ(16) śayanāsanam(9) / evaṁ saṁtuṣṭo(17) bhavati //

【8 易養】

kathaṁ supoṣo bhavti / ātmāsyaikaḥ(18) (19...poṣyo bhavati...19) / na(20) tu pare, tadyathā dārakā vā manuṣyā veti, ye vā punar anye 'pi ke cid / (21...yeṣām arthāya...21) (23...yān paryeṣṭim(22) āpadyeta(24)...23), pare cainaṁ(25) dāyakadānapatayo duṣpoṣyam(26) iti paśyeran(27) / evaṁ supoṣo(28) bhavati //

【9 易滿】

kathaṁ subharo bhavati / alpenāpi(1) yāpayati(2) / lūhenāpi(3) yāpayati(2) / evaṁ subharo bhavati //

【10 成就杜多功德】【1 列名標數】

*kathaṁ dhutaguṇasamanvāgato bhavati / prāptapiṇḍapātiko(4) bhavati, sāvadāna(5) piṇḍapātikaḥ / ekāsanikaḥ(6) / (7...khalupaścādbhaktikaḥ...7)(8) / traicīvarikaḥ / nāmatikaḥ / pāṁsukūlikaḥ / āraṇyakaḥ / (9) vṛkṣamūlikaḥ(10) / (9) ābhyavakāśikaḥ(11) / (9) śmāśānikaḥ / (9) naiṣadyikaḥ / (12)yāthāsaṁstarikaḥ* / (13...ta ete...13) (14...piṇḍapātaṁ cīvaraṁ śayanāsanam...14) ārabhya dvādaśakā dhutaguṇā bhavanti trayodaśakā(15) vā /

【2 辨相】【1 常期乞食】【1 開為二】

tatra piṇḍapātikatvaṁ(16) bhidyamānaṁ dvidhā bhavati,(17) (18...prāptapiṇḍapātikaḥ(19) sāvadānapiṇḍapātikaś ca //

【2 別解二】【1 隨得乞食】

tatra prāptapiṇḍapātikaḥ katamaḥ...18) / (20...['dris pa'i khyim dag nas]...20) (21...yathālabdhaṁ yathopasaṁpannaṁ piṇḍapātaṁ paribhuṅkte...21) //

【2 次第乞食】

(1...sāvadānapiṇḍapātikaḥ katamaḥ...1) / veśmānuveśya kulāni(2) bhikṣitvā paryaṭitvā(3) (4...yathālabdhaṁ yathopasaṁpannaṁ...4) piṇḍapātaṁ paribhuṅkte / no tv (5...uccaiḥ śuṇḍāṁ praṇidhāya...5) kulāny(6) upasaṁkrāmati / "ato 'haṁ lapsye (7...praṇītam khādanīyaṁ(8) bhojanīyaṁ...7) yāvadāptam(9)" / (10)

【3 後辨開合意】

*(11)tatra piṇḍapātikatvam (12...aviśeṣeṇārabhya...12)(13) dvādaśa bhavanti prabhedaṁ(14) punar ārabhya trayodaśa(15) //*

【2 但一坐食】

tatraikāsanikatvaṁ(16) katamat / ekasminn āsane niṣaṇṇo(17) yāvat paribhoktavyaṁ tāvat paribhuṅkte / vyutthitaś ca punas(18) tasmād āsanān na paribhuṅkte / idam ucyate ekāsanikatvam(19) //

【3 先止後食】

khalupaścādbhaktikatvaṁ(20) katamat / bhojanārthaṁ niṣaṇṇas(21) (22...tāvan na paribhuṅkte...22), (23...yāvat sarvabhojanaṁ pratīcchati, yāvatā jānāti śakṣyāmi yāpayitum...23) / yataś ca punar jānīte "na me 'ta uttari bhojanena kṛtyaṁ bhaviṣyatī"ti, (1...tataḥ sarvaṁ parigṛhyārabhate(2) paribhoktum...1) / evaṁ khalupaścādbhaktiko bhavati //

【4 但持三衣】

kathaṁ traicīvariko bhavati / tribhiś ca cīvarair yāpayati(3), (4)sāṁghāṭinā, (4)uttarāsaṁgena, (4)antarvāsena ca / (5...trayāṇāṁ cīvarāṇām atirekam uttaram na dhārayati...5) / evaṁ traicīvariko bhavati //

【5 但持毳衣】

kathaṁ nāmatiko bhavati / yat kiṁcic cīvaram dhārayati tricīvaraṁ vā atirekacīvaraṁ vā / (6...sarvaṁ(7) tad aurṇikaṁ dhārayati...6) / (8...na tv anyat(9)...8) / evaṁ nāmatikaṁ dhārayati //

【6 持糞掃衣】

kathaṁ pāṁsukūliko bhavati / yac cīvaraṁ parair muktaṁ bhavaty (10...ucchiṣṭaṁ(11) choritaṁ(12)...10) rathyāyāṁ(13) vā, vīthyāṁ(14) vā, catvare(15) vā, śṛṅgāṭake(16) vā, pathi vā, utpathe(17) vā, uccārasaṁsṛṣṭaṁ(18) vā (19...prasrāvasaṁsṛṣṭaṁ vā, uccāraprasrāvapūyarudhirakheṭaprakṣitaṁ...19)(20)(21) vā / (22...tato yad aśuci...22) (23...tad apanīya...23), (24...sāram ādāya...24), śodhayitvā sīvitvā vivarṇīkṛtya(25) dhārayati / evaṁ pāṁsukūliko bhavati //

【7 住阿練若】

katham āraṇyako bhavati / araṇyavanaprasthāni(1) (2...prāntāni śayanāsanāny adhyāvasati...2), yāni vyavakṛṣṭāni grāmanigamānām(3) / evam āraṇyako bhavati//

【8 常居樹下】

kathaṁ vṛkṣamūliko(4) bhavati / vṛkṣamūle(4) (5...vāsaṁ kalpayati...5) (6...vṛkṣamūlaṁ(7) niśritya / evaṁ vṛkṣamūliko(4) bhavati //

【9 常居逈露】

katham ābhyavakāśiko bhavati / abhyavakāśe (5...vāsaṁ kalpayati...5), anavacchanne(8) vivṛte deśe / evam ābhyavakāśiko bhavati //

【10 常住塚間】

kathaṁ śmāśāniko bhavati / śmaśāne(9) (5...vāsaṁ kalpayati...5)...6), yatra mṛtamṛto(10) janakāyo 'bhinirhriyate / evaṁ śmāśāniko bhavati //

【11 常期端坐】

kathaṁ naiṣadyiko bhavati / mañce vā pīṭhe vā tṛṇasaṁstare(11) vā niṣadyayā kālam atināmayati / no tu mañcaṁ(12) vā pīṭhaṁ vā kuḍyaṁ vā vṛkṣamūlaṁ(13) vā tṛṇasaṁstaraṁ vā (14) niśritya (15...pṛṣṭhaṁ vā...15) pārśvaṁ(16) vā dadāti / evaṁ naiṣadyiko bhavati //

【12 處如常坐】

kathaṃ yāthāsaṁstariko bhavati / yasmin tṛṇasaṁstare(1) vā parṇasaṁstare(2) vā (3...śayyāṁ kalpayati...3) / tṛṇasaṁstaraṁ vā parṇasaṁstaraṁ vā (4...sakṛd yathaiva...4) saṁstṛtaṁ(5) bhavati (6...tathaiva śayyāṁ kalpayati...6) / no tu(7) punar(8) vikopayaty(9) abhisaṁskaroti(10) ca / evaṁ yāthāsaṁstariko(11) bhavati //

【3 釋杜多名】

*kenaite dhutaguṇā ucyante / tadyathā, (12)ūrṇā vā karpāsaṁ vā (13...yasmin (14...samaye...13)* (15...dhutaṁ bhavati saṁkṛttaṁ vicūrṇaṁ tasmin samaye...14) mṛdu ca bhavati laghu ca karmaṇyaṁ ca, yaduta sūtrābhinirhāre vā tūlābhinirhāre(16) vā...15) /

**evam evehaikatyasya(17) piṇḍapātapātarāgeṇa piṇḍapāte cittaṁ saktaṁ bhavati saṁsaktam, (18...cīvararāgeṇa (19...cīvare cittaṁ saktaṁ bhavati saṁsaktam...19), śayanāsanarāgeṇa(20) śayanāsane cittaṁ(21) saktaṁ bhavati saṁsaktam...18) / sa ebhir dhutaguṇair viśodhayaty(22) ṛjūkaroti(23), mṛdu karmaṇyam(24) (25...ārjavam āsravaṁ vidheyam...25), yaduta brahmacaryavāsāya / tenocyante dhutaguṇā iti //**

【4 明別治貪欲】

tatra (1...piṇḍapātarāgo dvividho 'ntarāyaḥ / praṇītabhojanarāgaḥ prabhūtabhojanarāgaś ca / tatra praṇītabhojanarāgasya prahāṇāya piṇḍapātikaḥ / prabhūtabhojanarāgasya prahāṇāyaikāsanikaḥ khalupaścādbhaktikaś ca bhavati /

cīvararāgo trividho 'ntarāyaḥ / prabhūtacīvararāgaś cīvare mṛdusaṁsparśarāgaḥ praṇītacīvararāgaś ca / tatra prabhūtacīvararāgasya prahāṇāya traicīvariko bhavati / cīvare mṛdusaṁsparśarāgasya prahāṇāya nāmatiko bhavati / praṇītacīvararāgasya prahāṇāya pāṁśukūliko bhavati / ...1)

śayanāsanarāgaś caturvidho 'ntarāyaḥ(2) / tadyathā (3)saṁsargarāgaḥ(4), (3)pratiśrayarāgaḥ(5), (3)pārśvasukhaśayanasukharāgaḥ, (3)āstaraṇapratyāstaraṇopacchādanarāgaḥ / tatra saṁsargarāgasya prahāṇāyāraṇyako bhavati / pratiśrayarāgasya prahāṇāya vṛkṣamūlika ābhyavakāśikaḥ(6) śmāśāniko bhavati / api ca śmāśānikatvaṁ mithunarāgasya(7) prahāṇāya bhavati / pārśvasukhaśayanasukharāgasya(8) prahāṇāya naiṣadyiko bhavati / āstaraṇapratyāstaraṇopacchādanarāgasya(9) prahāṇāya yāthāsaṁstariko(10) bhavati / evaṁ dhutaguṇasamanvāgato bhavati //

【11 端嚴】

kathaṁ prāsādiko bhavati / prāsādikenābhikramapratikrameṇa samanvāgato bhavati, ālokitavyavalokitena(1) saṁmiñjitaprasāritena(2) sāṁghāṭīcīvarapātradhāraṇena / evaṁ prāsādiko bhavati //

【12 知量】

kathaṁ mātrajño(3) bhavati / iha śrāddhā brāhmaṇagṛhapatayo(4) (5...svarthaṁ pravārayanti...5), yad uta cīvarapiṇḍapāta(6) śayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ(7) / tatra (8...pratigrahe mātrāṁ...8) jānāti evaṁ mātrajño bhavati //

【13 成就賢善士法】

kathaṁ satpuruṣadharmasamanvāgato bhavati / uccakula(9) pravrajito(10) vā sann āḍhyakula(11) pravrajito(10) vābhirūpo vā darśanīyaḥ prāsādiko (12...bahuśruto vākkaraṇenopetaḥ...12) / anyatamānyatamasya(13) vā jñānamātrakasya(14) darśanamātrakasparśavihāramātrakasya(15) (16...lābhī sann...16) etena(17) (18...nātmānam utkarṣayati parāṁś ca paṁsayati...18) / (19...chos daṅ rjes su (20...mthun pa'i chos 'ba' źig bsgrub...20) par bya ba kho na (21...yin par...21) rig nas / ...19) (22...nānyatra(23) dharmānudharmapratipanno bhavati...22) / evaṁ satpuruṣadharmasamanvāgato bhavati //

【14 成就總慧者】

kathaṁ paṇḍitaliṅgasamanvāgato bhavati / karmalakṣaṇo(1) bālaḥ(2) karmalakṣaṇaḥ(1) paṇḍitaḥ(3) / (4...yathā katham...4) iti / bālo(5) duścintitacintī bhavati, durbhāṣitabhāṣī duṣkṛtakarmakārī / paṇḍitaḥ(6) punaḥ sucintitacintī bhavati, subhāṣitabhāṣī sukṛtakarmakārī / evaṁ paṇḍitaliṅgasamanvāgato bhavati //

【15 堪忍】

kathaṁ kṣamo(7) bhavati / (8)ākruṣṭo na pratyākrośati / roṣito na pratiroṣayati / tāḍito(9) na pratitāḍayati(10) / bhaṇḍito na pratibhaṇḍayati / sa cāyuṣmān kṣamo bhavati śītasyoṣṇasya jighatsāyāḥ(11) pipāsāyā daṁśamaśakavātātapasarīsṛpasaṁsparśāṇām(12), (13...parato duruktānāṁ durāgatānāṁ vacanapathānām...13) / śārīrikāṇāṁ vedanānāṁ duḥkhānāṁ tīvrāṇāṁ kharāṇāṁ kaṭukānām amana-āpānāṁ(14) prāṇahāriṇīnāṁ kṣamo bhavaty adhivāsanajātīyaḥ(15) / evaṁ kṣamo bhavati //

【16 柔和】

kathaṁ sūrato(16) bhavati / yathāpi (17)tan maitreṇa kāyakarmaṇā samanvāgato bhavati, maitreṇa vākkarmaṇā(18), maitreṇa manaskarmaṇā(18), (19...śāstur antike vijñānāṁ ca sabrahmacāriṇām...19) / sādhāraṇaparibhogī(20) ca bhavati, apratibhogī(21) ca bhavaty apratiguptabhojī(22), (23...lābhair dhārmikair dharma- pratilabdhaiḥ...23), (1...pātragataiḥ pātraparyāpannaiḥ...1) / śīlasāmānyagataś ca bhavati, dṛṣṭisāmānyagataś ca / sa ebhiḥ ṣaḍbhiḥ saṁrañjanīyair(2) dharmaiḥ samanvāgataḥ priyakaraṇair gurukaraṇair avivādakaraṇaiḥ(3), sukhasaṁvāsyo bhavati, aviheṭhanajātīyaḥ / (4...abhinandanti cainaṁ vijñāḥ sabrahmacāriṇa ekavyavasāyaṁ...4) / evaṁ sūrato(5) bhavati //

【17 賢善】

kathaṁ peśalo bhavati / (6) vigatabhṛkuṭir bhavaty uttānamukhavarṇaḥ(7), smitapūrvaṅgamaḥ(8), pūrvābhibhāṣī, priyavādī(9), saṁgrahaśīlaḥ(10), (11)śuddhasantānaḥ(12) / evaṁ peśalo bhavati //

【3 結成】

sa ebhir(13) dharmaiḥ samanvāgato dharmakāmo bhavati, guṇakāmaḥ / na lābha(14) satkārakīrtiśloka(15) kāmaḥ / na samāropikayā mithyādṛṣṭyā(16) samanvāgato bhavati, nāpy apavādikayā / (17)asantaṁ dharmaṁ na samāropayati / santaṁ dharmaṁ nāpavadati / (18...sa "yat tad bhavati (19...kavitaṁ kāveyaṁ...19) citrākṣaraṁ(20) cihnapadavyañjanaṁ(21) lokāyatapratisaṁyuktam...18), tan nirarthakam" iti viditvā, ārāt parivarjayati, na teneyate(22), na tena(23) prīyate(24) /

(1...na cotsadaṁ pātracīvaraṁ dhārayati...1) / (2...gṛhasthaiḥ sārdhaṁ...2) saṁsargaṁ(3) parivarjayati(4) kleśavardhanam / āryaiḥ saha saṁsargaṁ(5) karoti(6) jñānaviśodhakam / (7...na ca mitrakulāni karoti pratigṛhṇāti...7) / "mā(8) me tato nidānaṁ (9...bhaviṣyaty anekaparyāyeṇa vyākṣepād vyāpāro vā...9) teṣāṁ vā punar vipariṇāmād anyathībhāvād utpatsyante (10)śokaparidevaduḥkhadaurmanasyopāyāsā" iti /

utpannotpannāṁś ca kleśopakleśān(11) nādhivāsayati, prajahati(12), vinodayati, vyantīkaroti(13) / "mā(14) me 'to nidānam(15) utpadyate dṛṣṭadhārmikaṁ vā duḥkhaṁ sāṁparāyikaṁ ve"ti / śraddhādeyaṁ(16) ca na vinipātayati(17), (18...acyutaśīlaḥ, abhraṣṭavrataḥ...18), śraddhādeyaṁ paribhuṅkte / na ca śraddhādeyaṁ(19) pratikṣipati(20) / na śikṣāṁ(21) pratyākhyāti(22) /

ātmadoṣāntaraskhalitagaveṣī(23) vā bhavati / (24)praticchannakalyāṇo(25) vivṛtapāpakaḥ(26) / paradoṣāntaraskhaliteṣu(27) nābhogaḥ(28) / (29...saṁcintya(30) cāpattir nāpadyate...29) (31...jīvitahetor api...31) / āpannaś(32) ca laghu laghv eva yathādharmaṁ pratikaroti(1) / itikaraṇīyeṣu ca (2...dakṣo bhavaty analasaḥ...2) (3)svayaṁkārī / (4...na parataḥ kāyaparicaryām paryeṣate...4) /

buddhānāṁ(5) ca buddhaśrāvakāṇāṁ cācintyam anubhāvam, gambhīrāṁ ca deśanām(6) adhimucyate(7), na pratikṣipati(8), " (9) tathāgatā eva jānakāḥ(10) paśyakāḥ(11), nāham(12)" iti viditvā(13), na ca (14)svayaṁdṛṣṭiparāmarśasthāyī(15) bhavaty asamañjasagrāhī(16) (17...duḥpratiniḥsargamantrī...17)(18) /

sa ebhir guṇair yukta evaṁvihārī(19) evaṁśikṣamāṇaḥ(20) śramaṇālaṁkāreṇālaṁkṛtaḥ śobhate(21) / tadyathā kaś cid eva puruṣo (22...yuvā maṇḍanajātīyaḥ...22)(23) kāmopabhogī snātānulipto(24) 'vadāta(25) vastra(26)prāvṛto vividhair bhūṣaṇair alaṁkṛtaḥ śobhate(27), (28...tadyathā harṣair vā(29) keyūrair vāṅgulimudrikayā(30) vā jātarūparajatamālayā vā...28)(31) / evam eva sa ebhir(32) vividhaiḥ śramaṇālaṁkārair guṇair alaṁkṛto (33...bhāsate tapati virocate...33) / tasmāc chramaṇālaṁkāra ity ucyate / ayam ucyate śramaṇālaṁkāraḥ(34) //

// uddānam(1) //

śrāddhāśaṭho 'lpābādhavīryaṁ(2) prajñālpecchatā saṁtuṣṭiḥ /
supoṣatā subharatā dhutaprāsādikamātratā(3) /
(4...satpuruṣaḥ paṇḍitaliṅgaṁ ca...4) kṣāntiḥ(5) sauratyapeśalā(6) // ①
syād ātmaparasaṁpatticchandaḥ śīlendriyas tathā /
bhojanaṁ caiva jāgaryā saṁprajānadvihāritā // ②
(7...tathā kalyāṇamitraḥ saddharmaśravaṇacintanā...7) /
anantarāyas tyāgaś ca alaṁkāreṇa paścimaḥ // ③
(8)laukikaṁ caiva vairāgyaṁ tathā lokottareṇa ca /
tayoś caiva hi saṁbhāro bhūmir naiṣkramyasaṁjñitā // ④
// yogācārabhūmau śrāvakabhūmisaṁgṛhītāyāṁ(9) prathamaṁ yogasthānam //【2 第二瑜伽處謂數取趣】【1 長行及頌總列十九問】

(1)laukikaṁ caiva vairāgyaṁ tathā lokottareṇa ca /
tayoś caiva hi saṁbhāro bhūmir(2) naiṣkramyasaṁjñitā //(3)

tatra kati pudgalā(4) ye 'syāṁ naiṣkramyabhūmau yathādeśitāyāṁ yathāparikīrtitāyāṁ niṣkrāmanti / kathaṁ ca pudgalānāṁ vyavasthānāṁ bhavati / katamad ālambanam / katamo 'vavādaḥ / katamā śikṣā / katame śikṣānulomikā dharmāḥ / katamo yogabhraṁśaḥ / katame yogāḥ / katamo manaskāraḥ / (5...kati yogācārāḥ / katamad yogakaraṇīyam...5) / katamā yogabhāvanā / katamad bhāvanāphalam / kati pudgalaparyāyāḥ / [kati pudgalāḥ / kati pudgalavyavasthānanidānāni /(6)] kati mārāḥ / kati mārakarmāṇi / katham ārambho viphalo bhavati(7)(8) /

【2 依問次第解釋十七段】【1 補特伽羅品類差別】【1 pudgalā aṣtāviṁśatiḥ舉數列名二十八種補特伽羅品類gaṅ zag ñi śu rtsa brgyad】

tatra pudgalā(1) aṣṭāviṁśatiḥ / katame 'ṣṭāviṁśatiḥ / tadyathā mṛdvindriyaḥ / tīkṣṇendriyaḥ / utsada(2)rāgaḥ / utsada(3)dveṣaḥ / utsada(2)mohaḥ / utsada(2)mānaḥ / utsada(2)vitarkaḥ / samaprāptaḥ / mandarajaskajātīyaḥ / pratipannakaḥ / phalasthaḥ / śraddhānusārī / dharmānusārī / śraddhādhimuktaḥ(4) / dṛṣṭiprāptaḥ / kāya(5)sākṣī / saptakṛdbhavaparamaḥ(6) / kulaṁkulaḥ / ekavīcikaḥ / antarāparinir(7)vāyī / upapadyaparinirvāyī / (8...anabhisaṁskāraparinirvāyī / sābhisaṁskāraparinir...8)vāyī / ūrdhvaṁsrotāḥ(9) / samayavimuktaḥ / akopyadharmā(10) / parjñādhimuktaḥ / ubhayatobhāgavimuktaś ceti /

【2 列名解釋二十八人】【1 鈍根者】

tatra mṛdvindriyaḥ pudgalaḥ katamaḥ / yasya pudgalasya mṛdūnīndriyāṇi(11) dhandhavāhīni mandavāhīni jñeye vastunīti pūrvavat / sa punar dvividho veditavyaḥ(12) / (13...ādita eva mṛdvindriyagotro...13) 'paribhāvitendriyaś(14) ca /

【2 利根者】

tikṣṇendriyaḥ pudgalaḥ katamaḥ / yasya pudgalasya tīkṣṇānīndriyāṇy(1) adhandhavāhīni bhavanty amandavāhīni jñeye vastunīti pūrvavat / sa punar(2) dvividho veditavyaḥ / ādita eva tīkṣṇendriyagotraḥ paribhāvitendriyaś ca /

【3 貪增上者】

rāgotsadaḥ(3) pudgalaḥ katamaḥ / yena pudgalena pūrvam anyāsu jātiṣu rāga(4) āsevito bhāvito bahulīkṛtaḥ, sa tena hetunā tena pratyayenaitarhi(5) raṁjanīye vastuni(6) tīvrarāgaś ca bhavaty āyatar(7)āgaś ca / ayam ucyate rāgotsadaḥ(3) pudgalaḥ /

【4 瞋增上者】

dveṣotsadaḥ(8) pudgalaḥ katamaḥ / yena pudgalena(9) dveṣaḥ pūrvam anyāsu jātiṣv āsevito bhāvito bahulīkṛtaḥ,(10) tena ca hetunā tena pratyayenaitarhi dveṣaṇīye vastuni tīvradveṣaś ca bhavaty āyatadveṣaś ca / ayam ucyate dveṣotsadaḥ(8) pudgalaḥ /

【5 癡增上者】

mohotsadaḥ(1) pudgalaḥ katamaḥ / yena pudgalena pūrvam anyāsu jātiṣu moha(2) āsevito bhāvito bahulīkṛtaḥ, (3...tena ca hetunā tena pratyayenaitarhi...3) mohanīye vastuni tīvramohaś ca bhavaty āyatamohaś ca / ayam ucyate mohotsadaḥ pudgalaḥ /

【6 慢增上者】

mānotsadaḥ(4) pudgalaḥ katamaḥ / yena pudgalena pūrvam anyāsu jātiṣu māna(5) āsevito(6) bhāvito bahulīkṛtaḥ, tena ca(7) hetunā tena ca pratyayenaitarhi manyanīye(8) vastuni tīvramānaś(9) ca bhavaty āyatamānaś ca / ayam ucyate mānotsadaḥ(4) pudgalaḥ /

【7 尋思增上者】

vitarkotsadaḥ(10) pudgalaḥ katamaḥ / yena pudgalena pūrvam anyāsu jātiṣu vitarka āsevito bhāvito bahulīkṛtaḥ, tena ca hetunā tenaiva(11) pratyayenaitarhi(12) vitarkasthānīye(13) vastuni tīvravitarkaś ca bhavaty āyatavitarkaś ca / ayam ucyate vitarkotsadaḥ(10) pudgalaḥ /

【8 得平等增上者】

samaprāptaḥ pudgalaḥ katamaḥ / yena pudgalena(1) pūrvam anyāsu jātiṣu rāgo dveṣo_moho māno vitarko (2...nāsevito bhāvito bahulīkṛtaḥ...2) / (3...na caite dharmā ādīnavato dṛṣṭā vidūṣiāḥ saṁtīritāḥ...3) sa tena(4) hetunā tena pratyayena(5) rañjanīye vā vastuni dveṣaṇīye mohanīye(6) manyanīye(7) vitarkanīye(8)(9) (10...na tīvrarāgo bhavati nāpy āyatarāgaḥ...10) / (11...na cāsya na samudācarati rāgo...11) yaduta tena vastunā / yathā rāga evaṁ dveṣo moho māno vitarkaḥ / ayam ucyate samaprāptaḥ pudgalaḥ /

【9 薄塵性者】

mandarajaskaḥ pudgalaḥ katamaḥ / yena pudgalena pūrvam anyāsu jātiṣu na rāga āsevito bhāvito(12) bahulīkṛtaḥ(13) / ādīnavataś ca bahulaṁ dṛṣṭo bhavati vidūṣitaḥ saṁtīritaḥ(14) / sa tena hetunā tena pratyayenaitarhi rañjanīye vastuni samavahite saṁmukhībhūte 'dhimātre pracura (1...ulbaṇe dhandhaṁ...1) rāgam utpādayati / madhye parītte naivotpādayati(2) / yathā rāga(3) evaṁ dveṣo moho māno vitarko veditavyaḥ(4) / ayam ucyate mandarajaskaḥ pudgalaḥ /

【10 行向者】

pratipannakaḥ pudgalaḥ katamaḥ / āha / pratipannakāḥ(5) pudgalāś catvāraḥ / katame catvāraḥ / tadyathā srota-āpattiphalapratipannakaḥ(6), sakṛdāgāmiphalapratipannakaḥ(6), anāgāmiphalapratipannakaḥ,(6)(7) arhattvaphala(8)pratipannakaś(6) ca / ayam ucyate pratipannakaḥ pudgalaḥ /

【11 住果者】

phalasthaḥ(9) pudgalaḥ katamaḥ / āha / srota-āpannaḥ, sakṛdāgāmī, anāgāmī, arhan(10) / ayam ucyate phalasthaḥ pudgalaḥ /

【12 隨信行者】

śraddhānusārī pudgalaḥ katamaḥ / (1)yaḥ pudgalaḥ parato 'vavādānuśāsanīṁ paryeṣate / tadbalena ca pratipadyate yaduta phalasyādhigamāya / no tūdgṛhīteṣu(2) dharmeṣu paryavāpteṣu cintiteṣu tuliteṣūpaparīkṣiteṣu svayam eva śakto bhavati pratibalas tān dharmān bhāvanākāreṇānusartum / nānyatra pudgalānusāriṇyā śraddhayā(3) pratipadyate / tasmāc chraddhānusārity(4) ucyate /

【13 隨法行者】

dharmānusārī pudgalaḥ katamaḥ / y(1)aḥ(5) pudgalo yathāśruteṣu dharmeṣu paryavāpteṣu cintiteṣu tuliteṣūpaparīkṣiteṣu svayam eva śakto bhavati pratibalas tān dharmān bhāvanākāreṇānusartum(6) / no tu parato 'vavādānuśāsanīm paryeṣate, yaduta phalasyādhigamāya / ayam ucyate dharmānusāī pudgalaḥ /

【14 信勝解者】

śraddhādhimuktaḥ pudgalaḥ katamaḥ / āha(7) / sa eva śraddhānusārī pudgalaḥ yasmin samaye (8...śrāmaṇyaphalam adhigacchati sparśayati sākṣātkaroti...8) parato 'vavādānuśāsanīm āgamya(9), tasmin samaye śraddhādhimukta ity ucyate /

【15 見至者】

dṛṣṭiprāptaḥ pudgalaḥ katamaḥ / āha(1) / sa eva dharmānusārī pudgalo yasmin samaye śrāmaṇyaphalam adhigacchati sparśayati sākṣātkaroti(2) (3...parato nāvavādānuśāsanīm āgamya...3), tasmin samaye dṛṣṭiprāpta ity ucyate /

【16 身證者】

kāyasākṣī pudgalaḥ katamaḥ / yo(4) 'yaṁ pudgalo 'nulomapratilomam aṣṭau vimokṣān samāpadyate vyuttiṣṭhate ca / kāyena ca sākṣātkṛtya bahulaṁ(5) viharati / na ca sarveṇa sarvam āsravakṣayam anuprāpnoti / ayam ucyate kāyasākṣī pudgalaḥ /

【17 極七返有者】

saptakṛdbhavaparamaḥ pudgalaḥ katamaḥ(6)(4) / yo 'yaṁ pudgalas trayāṇāṁ saṁyojanānāṃ prahāṇāt satkāyadṛṣṭeḥ(7) śīlavra(8)taparāmarśasya vicikitsāyāḥ srota-āpanno bhavati / avinipātadharmā niyataḥ saṁbodhiparāyaṇaḥ saptakṛdbhavaparamaḥ saptakṛtvo(9) devāṁś ca manuṣyāṁś ca saṁdhāvya saṁsṛtya(10) (11...duḥkhasyāntaṁ karoti...11) / (12...ayam ucyate saptakṛdbhavaparamaḥ pudgalaḥ...12) /

【18 家家者】

(1...gaṅ zag rigs nas rigs su skye ba gaṅ źe na / smras pa / rigs nas rigs su skye ba ni gñis te / lha'i rigs nas rigs su skye ba daṅ / mi'i rigs nas rigs su skye ba'o // de la lha'i rigs nas rigs su skye ba ni / (2...lha rnams kyi rigs nas rigs su mtshams sbyar źiṅ / 'khor nas sdug bsṅal mthar byed pa gaṅ yin pa'o...2) / de la mi'i rigs nas rigs su skye ba ni / (3...mi rnams kyi rigs nas rigs su mtshams sbyar źiṅ(2) / 'khor nas sdug bsṅal mthar byed pa gaṅ yin pa ste...3)...1) / ubhāv api srota-āpannau pudgalau veditavyau...11) /

【19 一間者】

tatraikavīcikaḥ pudgalaḥ katamaḥ / (4)yasya sakṛdāgāminaḥ pudgalasyānāgāmiphalapratipannkasya kāmāvacarāṇaṁ kleśānām adhimātramadhyakleśāḥ(5) prahīṇā bhavanti / mṛdukāś caike 'vaśiṣṭā(6) bhavanti / (7...sakṛc ca kāmāvacaradevabhavam abhinirvartya7...) tatraiva parinirvāti / na(8) punaḥ sakṛd āgacchatīmaṁ lokam / ayam ucyata ekavīcikaḥ pudgalaḥ(9) /

【20 中般涅槃者】

antarāparinivāyī pudgalaḥ katamaḥ / āha / antarāparinirvāyiṇaḥ pudgalās trayaḥ / eko(1) 'ntarāparinirvāyī pudgalaś(2) cyutamātra evāntarābhavābhinirvṛttikāle 'ntarābhavam abhinirvartayati(3) / abhinirvṛtte(4) samakālam eva parinirvāti / tadyathā parīttāḥ śakalikāgnir utpanna eva(5) parinirvāti /

(6)dvitīyo 'ntarāparinirvāyi pudgalo(7) 'ntarābhavam abhinirvartayati / (8...abhinirvṛtte 'ntarābhave tatrastha...8) eva kālāntareṇa parinirvāti / no tu yenopapattibhavas tenādyāpy(9) upanato(10) bhavati / tadyathā 'yoguḍānāṁ(11) vāyaḥsthālānāṁ vā dīptāgnisaṁprataptānām ayoghanair hanyamānānām ayaḥprapāṭikotpataty eva (12)parinirvāti(13) /

tṛtīyo(14) 'ntarāparinirvāyī(15) pudgalo 'ntarābhavam abhinirvartya yenopapattibhavas tenopanamati / upanataś ca punar anupapanna eva parinirvāti / tadyathāyasprapāṭikotpatya pṛthivyām apatitaiva pari(16)nirvāti / ta ime trayo 'ntarā(17)parinirvāyiṇaḥ pudgalā(18) ekadhyam(19) abhisaṁkṣipyāntarāparinirvāyī pudgala ity ucyate /

【21 生般涅槃者】

upapadyaparinirvāyī pudgalaḥ katamaḥ /(1) ya upapannamātra eva parinirvāti / (2...ayam ucyata upapadyaparinirvāyī pudgalaḥ...2) /

【22 無行般涅槃者】

anabhisaṁskāraparinirvāyī pudgalaḥ katamaḥ /(1) yo 'nabhisaṃskāreṇāprayatnenākhedena(3) mārgaṁ saṁmukhīkṛtya tatropapannaḥ parinirvāti / ayam ucyate 'nabhisaṁskāraparinirvāyī pudgalaḥ /

【23 有行般涅槃者】

sābhisaṁskāraparinirvāyī pudgalaḥ katamaḥ /yo(1) 'bhisaṁskāreṇa prayatnena khedena(4) mārgaṁ saṁmukhīkṛtya tatropapannaḥ parinirvāti / ayam ucyate sābhisaṁskāra(5)parinirvāyī pudgalaḥ /

【24 上流者】

ūrdhvaṁsrotāḥ(6) pudgalaḥ katamaḥ /(1) yaḥ pudgalo 'nāgāmī prathame dhyāna upapannaḥ sa na tatrastha eva parinirvāti / api tu tasmāc cyavitvotta(7)rottaram upapattyāyatanam(8) abhinirvartayan yā(9)vad akaniṣṭhān vā devān gacchati, naivasaṁjñānāsaṁ(10)jñāyatanaṁ(11) vā / ayam ucyata ūrdhvaṁsrotāḥ(12) pudgalaḥ /

【25 時解脫者】

samayavimuktaḥ pudgalaḥ katamaḥ / yo(1) mṛdvindriyagotraḥ(2) pudgalo laukikebhyo dṛṣṭadharmasukhavihārebhyaḥ parihīyate(3) / cetayati vā(4) maraṇāya / anurakṣate vā(4) vimuktim / atyarthāpra(5)mādacaryām anuyukto bhavati(6), yadutaitām evāparihāṇim(7) adhipatiṁ kṛtvā / (8...tanmātro vāsya kuśalapakṣo bhavati, no tu teṣāṁ teṣāṁ rātriṁdivasānāṁ kṣaṇalavamuhūrtānām atyayād atyarthaṁ viśeṣāya paraiti yāvan na tīvram abhiyogaṁ karoti...8) / ayam ucyate samayavimuktaḥ pudgalaḥ /

【26 不動法者】

akopyadharmā pudglaḥ katamaḥ / (1)etadviparyayeṇāko(9)pyadharmā pudgalo veditavyaḥ /

【27 慧解脫者】

prajñāvimuktaḥ pudgalaḥ katamaḥ / (1)yaḥ pudgalaḥ sarveṇa sarvam āsravakṣayam(10) anuprāpnoti /no tv aṣṭau vimokṣān kāyena sākṣātkṛtvopasaṁpadya viharati / ayam ucyate prajñāvimuktaḥ(11) pudgalaḥ /

【28 俱分解脫者】

(1... ubhayatobhāga(2)vimuktaḥ pudgalaḥ...1) katamaḥ / yaḥ pudgalaḥ(3) sarveṇa sarvam āsravakṣayam anuprāpnoti / aṣṭau vimokṣān kāyena sākṣākṛtvo(4)pasampadya viharati / tasya kleśāvaraṇāc ca cittaṁ muktaṁ bhavati, vimokṣāvaraṇāc(5) ca / ayam ucyata ubhayatobhāgavimuktaḥ pudgalaḥ /

【2 pudgala-vyavasthāna補特伽羅建立gaṅ śag rnams kyi(s) rnam par gshag pa】【1 總標列】

pudgala(6)vyavasthānaṁ katamat / ekādaśabhiḥ prabhedaiḥ(7) pudgalavyavasthānaṁ veditavyam / (8...katamair ekādaśabhiḥ...8) / tadyathendriyaprabhedena, nīkāya(9)prabhedena, caritaprabhedena, (10...praṇidhānaprabhedena, pratipat(11)prabhedena, mārgaphalaprabhedena,...10) prayogaprabhedena, samāpattiprabhedena, upapattiprabhedena, pari(12)hāṇi(13)prabhedena, āvaraṇaprabhedena ca /

【2 隨解十一差別】【1 根差別】

(14)indriyaprabhedena tāvat / mṛdindriyatīkṣ(15)ṇendriyapudgalayoḥ vyavasthānam /

【2 眾差別】

(16)nikāyaprabhedena saptavidhaṁ (17)pudgalavyavasthānam / bhikṣur(18) bhikṣuṇī śikṣamāṇā(19) śrāmaṇeraḥ(20) śrāmanṇery upāsaka upāsikā ca /

【3 行差別】【1 總說】

(1)tatra caritaprabhedena saptānāṁ pudgalānāṁ vyavasthānam / yo 'yaṁ rāgotsadaḥ(2) pudgalaḥ sa rāgacaritaḥ / yo dveṣotsadaḥ(2) sa dveṣacaritaḥ / yo mohotsadaḥ(3) sa mohacaritaḥ / yo mānotsadaḥ(2) sa mānacaritaḥ / yo vitarkotsadaḥ(2) sa vitarkacaritaḥ(4) / yaḥ samaprāptaḥ (5)sa samabhāgacaritaḥ / yo mandarajaskaḥ (6...sa mandacarito...6) veditavyaḥ /

【2 廣問解】【1 貪增上補特伽羅】

tatra rāgacaritasya pudgalasya katamāni liṅgāni / iha(7) rāgacaritaḥ pudgalaḥ (8...parītte sarvanihīne...8) raṁjanīye vastuni ghanam adhimātraṁ rāgaparyavasthānam(9) utpādayati / kaḥ punar vādo madhyapraṇīte(10) / tac ca punā rāgaparyavasthānaṁ saṁtatyā(11) cirakālam avasthāpayati(12) / dīrighakālam anubaddho bhavati / tena paryavasthānena(1) rañjanīyair dharmair abhibhūyate / no tu śaknoti rañjanīyān dharmān(2) abhibhavitum / snigdhendriyaś(3) ca bhavaty akharendriyaḥ, akarkaśendriyaḥ(4), aparuṣendriyaḥ(5) / nātyarthaṁ pareṣāṁ viheṭhanajātīyo yaduta kāyena vācā(6) durvivejyāś(7) ca bhavati duḥsaṁvejyaś(8) ca / hīnādhimuktikaś ca bhavati / dṛḍhakarmāntaḥ / sthirakarmāntaḥ / dṛḍhavrataḥ / sthiravrataḥ sahiṣṇuś(9) ca bhavaty upakaraṇeṣu pariṣkāreṣu lolupajātīyas tadgurukaś ca, saumanasyabahulaś ca bhavaty ānandībahulo vigatabhṛkuṭir uttānamukhavarṇaḥ smitapūrvaṅgamaḥ / ity evaṁbhāgīyāni rāgacaritasya(10) pudgalasya liṅgāni veditavyāni /

【2 瞋增上補特伽羅】

tatra(11) dveṣacaritasya pudgalasya liṅgāni katamāni /iha(12) dveṣacaritaḥ pudgalo (13...dveṣaṇīye vastuni parīttena pratighavastunimittena...13) ghanaṃ prabhūtaṁ(14) pratighaparyavasthānam utpādayati / kaḥ punar vādo madhyādhi(1)mātreṇa / (2...tasya ca pratighaparyavasthānasya dīrghakālaṁ saṁtatim avasthāpayati...2) / cirakālam anubaddho bhavati / pratighaparyavasthānena sa dveṣaṇīyair dharmair abhibhūyate / no tu dveṣaṇīyān dharmāñ chaknoty abhibhavitum / rūkṣendriyāś ca bhavati / kharendriyaḥ karkaśendriyaḥ paruṣendriyaś ca bhavati / atyarthaṁ ca(3) pareṣāṁ viheṭhanajātīyo bhavati yaduta kāyena vācā(4) / suvivejyaś(5) ca bhavati susaṁvejyaḥ / (6...dhvāṅkṣo bhavati mukharaḥ, pragalbhaḥ...6), anadhimuktibahulaḥ / na dṛḍhakarmānto na sthirakarmānto na dṛḍhavrato na sthirvrataḥ / daurmanasyabahulaś ca bhavaty upāyāsabahulaḥ / akṣamo bhavaty asahiṣṇuḥ(7), vilomanajātīyaḥ, apradakṣiṇagrāhī duṣpratyāneyajātī(8)yaḥ,(9) upanāhabahulaḥ / (10...krūrāśayāś(11) caṇḍaś ca bhavaty ādāśī(12) pratyakṣaravādī...10) so 'lpamātram apy uktaḥ sann abhi(13)ṣajyate, kupyati, vyāpadyate madguḥ pratitiṣṭhati(14) kopaṁ saṁjanyati(15) / vikṛta(16)bhṛkuṭiś ca bhavati / anuttānamukhavarṇaḥ,(17) parasaṁpattidveṣṭā, īrṣyābahulaḥ / ity evaṁbhāgīyāni dveṣacaritasya pudgalasya liṅgāni veditavyāni /

【3 癡增上補特伽羅】

tatra katamāni mohacaritasya pudgalasya liṅgāni / iha(1) moha(2)caritaḥ pudgalo mohastānīye vastuni parītte(3) ghanaṁ prabhūtaṁ mohaparyavasthānam utpādayati / prāg eva madhyādhimātre / dīrghaṁ(4) ca kālaṁ tasya mohaparyavasthānasya saṁtatim avasthāpayati / (5)tena (6)cānubaddho bhavati / sa mohanīyair dharmair abhibhūyate / no tu mohanīyān dharmāñ chaknoty abhibhavitum / dhandhendriyaś(7) ca bhavati / jaḍendriyaś ca bhavati, mandendriyaś(8) ca śithilakāyakarmāntaḥ śithilavākkarmāntaḥ,(9) duścintitacintī, durbhāṣitabhāṣī, duṣkṛtakarmakārī, alaso 'nutthānasaṁpannaḥ, mandabhāṣī(10), durmedhaḥ, muṣitasmṛtiḥ, asaṁprajānadvihārī, vāmagrāhī, durvivejyo,(11) duḥsaṁvejyo, hīnādhimuktikaḥ / jaḍa(12) eḍamūko hastasaṁvācikaḥ(13) / apratibalaḥ subhāṣitadurbhāṣitānāṁ dharmāṇām(14) artham ājñātum / pratyayahāryaś(15) ca bhavati parahāryaḥ(16) parapraṇeyaḥ / ity evaṁbhāgīyāni mohacaritasya pudgalasya liṅgāni veditavyāni /

【4 慢增上補特伽羅】

tatra katamāni mānacaritasya pudgalasya liṅgāni / iha(1) mānacaritaḥ pudgalo mānasthānīye vastuni parītte 'pi(2) ghanaṁ prabhūtaṁ(3) mānaparyavasthānam utpādayati / kaḥ punar vādo madhyādhimātre / tasya ca māna(4)paryavasthānasya dīrghakālaṁ saṁtatim avasthāpayati / tena(5) cā(6)nubaddho bhavati(7) / sa mānasthānīyair dharmair abhibhūyate / no tu mānasthānīyān dharmāñ chaknoty abhibhavitum / uddhatendriyaś ca bhavaty unnatendriyaś ca(8) kāyamaṇḍanānuyogam anuyuktaś(9) ca bhavati / adhimātram unnatāṁ ca vācaṁ bhāṣate nāvanatām / mātāpitṛjñāti(10)gurusthānīyānāṁ ca na kālena kālaṁ yathānurūpām(11) apacitiṁ kartā bhavati / stabdho bhavati, apraṇatakāyo nābhivādanavandanapratyutthānāñjali(12)sāmīcīkarmaśīlaḥ / ātmapragrāhako bhavaty ātmotkarṣaparapaṁsakaḥ / lābhakāmaḥ satkārakāmaḥ kīrtiśabdaślokakāmaḥ / utplāvanābhāṇḍo durvivejyaś(1) ca bhavati duḥsaṁvejyaḥ(2) / udārādhimuktiś ca bhavati / mandakāruṇyaḥ / adhimātraṁ cātmasattvajīvapoṣa(3)puruṣapudgaladṛṣṭimanyubahalo bhavati, upanāhī ca / ity evaṁbhāgīyāni mānacaritasya pudgalasya liṅgāni veditavyāni /

【5 尋思增上補特伽羅】

tatra katamāni vitarkacaritasya pudgalasya liṅgāni / iha(4) vitarkacaritaḥ pudgalo vitarkasthānīye vastuni parītte 'pi (5...ghanaṁ prabhūtaṁ vitarkaparyava...5)sthānam utpādayati / (6...kaḥ punar vādo madhyādhimātre...6) / tac ca paryavasthānaṁ dīrghakālam(7) avasthāpayati / tena(8) cā(9)nubaddho bhavati / sa vitarkasthānīyair dharmair abhibhūyate / no tu vitarkasthānīyān dharmāñ chaknoty abhibhavitum / asthirendriyaś ca bhavati capalendriyaś cañcal(1)endriyo vyākulendriyaḥ / tvarita(2)kāyakarmāntas tvaritavākkarmāntaḥ(3) / durvivejyo(4) duḥsaṁvejyaḥ / prapañcārāmaḥ prapañcarataḥ / kāṁkṣābahulo vicikitsābahulaḥ / chandikaś ca bhavaty asthiravrato 'niścitavrataḥ / asthirakarmānto 'niścitakarmāntaḥ / śaṁkābahulaḥ pramuṣitasmṛtiḥ / vivekānabhirato vikṣepabahulaḥ / lokacitreṣu chandarāgānusṛtaḥ, dakṣo 'nalasa (5...utthānasaṁpannaḥ...5) / ity evaṁbhāgīyāni vitarkacaritasya(6) pudgalasya liṅgāni veditavyāni /

【3 結】

idaṁ(7) caritaprabhedena pudgalavyavasthānaṁ veditavyam /

【4 願差別】【1 問】

tatra(8) praṇidhānaprabhedena pudgalavyavasthānam /

【2 釋】【1 明發三乘願別】

asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ, (9...asti pratyekabuddhayāne, asti mahāyāne...9) /

【2 明發三乘願別】

tatra yo 'yaṁ pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ sa syāc chrā(10)vakagotraḥ, syāt pratyekabuddhagotraḥ, syān mahāyānagotraḥ / tatra yo 'yaṁ(11) pudgalaḥ pratyekāyāṁ bodhau kṛtapraṇidhānaḥ so 'pi syāt pratyekabuddhagotraḥ, syāc chrāvakagotraḥ, syān mahāyānagotraḥ /

tatra yo 'yaṁ pudgalo mahāyāne kṛtapraṇidhānaḥ so 'pi syāc chrāvakagotraḥ, syāt pratyekabuddhagotraḥ, syān mahāyānagotraḥ /

【3 明發願後必定還捨原願】

tatra yo 'yaṁ śrāvakagotraḥ(1) pudgalaḥ pratyekāyāṁ(2) bodhāv anuttarāyāṁ vā samyaksaābodhau kṛtapraṇidhānaḥ, sa śrāvakagotratvād avaśyam ante kāle tatpraṇidhānaṁ vyāvartya śrāvakayānapraṇidhāna evāvatiṣṭhate / evaṁ pratyekabuddhayānagotro mahāyānagotro(1) veditavyaḥ / tatra bhavaty eṣāṁ pudgalānāṁ praṇidhānasaṁcāraḥ(3) praṇidhānavyatikaraḥ / no tu gotrasaṁcāraḥ,(4) gotravyatikaraḥ /

【4 簡取地義】

asmiṁs tv arthe śrāvakayānapraṇidhānāḥ(5) śrāvakagotrāś caite pudgalā veditavyāḥ /

【3 結】

evaṁ praṇidhānaprabhedena pudgalavyavasthānaṁ bhavati /

【5 行迹差別】

(6)kathaṁ pratipatprabhedena pudgalavyavasthānaṁ bhavati / (7)eṣāṁ yathoddiṣṭānāṁ yathāparikīrtitānāṁ pudgalānāṁ catasṛbhiḥ pratipadbhir niryāṇaṁ bhavati / katamābhiś catasṛbhiḥ / asti pratipad(8) duḥkhā dhandhābhijñā(9) / (10...asti pratipad duḥkhā kṣiprābhijñā...10) / (11...asti pratipat sukhā dhandhābhijñā...11) / asti pratipat sukhā kṣiprābhijñā / tatra(1) mṛdvindriyasya pudgalasya mauladhyānālābhino(2) yā pratipad iyam ucyate duḥkhā dhandhābhijñā / tatra tīkṣṇendriyasya pudgalasya mauladhyānālābhino(2) yā pratipad iyam ucyate duḥkhā kṣiprābhijñā / tatra mṛdvindriyasya pudgalasya muladhyānalābhino yā pratipad iyam ucyate sukhā dhandhābhijñā / tatra tīkṣṇendriyasya pudgalasya mauladhyānalābhino yā pratipad iyam ucyate sukhā kṣiprābhijñā / evaṁ pratipatprabhedena pudgalavyavasthānaṁ veditavyam /

【6 道果差別】

tatra kathaṁ mārgaphalaprabhedena pudgalavyavasthānaṁ veditavyam / tadyathā caturṇāṁ pratipannakānāṁ srota-āpattiphalapratipannakasya(3), sakṛdāgāmiphalapratipannakasya(3), anāgāmiphalapratipannakasya(3), arhattva(4)phalapratipannakasya(3) / caturṇāṁ ca(5) phalasthānāṁ (6...srota-āpannasya sakṛdāgāmino 'nāgāmino 'rthataś...6) ca / ye pratipannakamārge(7) vartante te pratipannakās (8...teṣāṁ pratipannakamārgeṇa (9)vyavasthānam...8) / ye tat(10)phalaśrāmaṇyaphalavyavasthitās teṣāṁ mārgaphala(11)vyavasthānam / evaṁ mārgaphalaprabhedena pudgalavyavasthānaṁ bhavati /

【7 加行差別】

kathaṁ prayogaprabhedena pudgalavyavsthānaṁ bhavati / tadyathā śraddhānusāridharmānusāriṇā / (1...yaḥ pudgalaḥ śraddhānusāreṇa prayuktaḥ sa...1) śraddhānusārī / yo (2...dharmeṣv aparapratyaya...2)vinayānusāreṇa(3) prayuktaḥ sa dharmānusārī / evaṁ prayogaprabhedena pudgalavyavasthānaṁ bhavati /

【8 定差別】

tatra kathaṁ samāpattiprabhedena pudgalavyavasthānaṁ bhavati / tadyathā kāyasākṣy(4)(5) aṣṭau vimokṣān kāyena sākṣātkṛtvopasaṁpadya viharati / na ca sarveṇa sarvam āsravakṣayam anuprāpto bhavati / rūpī(6) rūpāṇi paśyati(7) / adhyātmam arūpasaṁjñī(8) bahirdhā rūpāṇi paśyati(9) / śubhaṁ(10) vimokṣaṁ kāyena sākṣātkṛtvo(11)pasaṁpadya viharati(9) / ākāśānantyāyatanam(9), vijñānānantyāyatanam(9), ākiñcanyāyatanam(9), naivasaṁjñānāsaṁjñāyatanam(9), saṁjñāvedayitanirodham(9) anulomapratilomaṁ samāpadyate ca, vyuttiṣṭhate ca / evaṁ samāpattiprabhedena pudgalavyavasthānaṁ bhavati(12) /

【9 生差別】

(1...katham upapattiprabhedena pudgalavyavasthānaṁ bhavati...1) / tadyathā saptakṛdbhavaparamasya, kulaṁkulasya, ekavīcikasya, antarāparinirvāyiṇaḥ, upapadyaparinirvāyiṇaḥ, (2...anabhisaṁskāraparinirvāyiṇaḥ, sābhisaṁskāraparinirvāyiṇaḥ,...2) ūrdhvaṁsrotasāś(3) ca / evam upapattiprabhedena pudgalavyavasthānaṁ bhavati /

【10 退不退差別】

(4)kathaṁ parihāṇiprabhedena(5) pudgalavyavasthānaṁ bhavati / tadyathā samayavimuktasyārhataḥ(6) yo bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya / aparihāṇiprabhedena punar vyavasthānam / akopyadharmakasyārhato yo na bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya / evam aparihāṇiprabhedena(7) pudgalavyavasthānaṁ bhavati /

【11 障差別】

tatra katham āvaraṇaprabhedena pudgalavyavasthānaṁ bhavati / tadyathā prajñāvimuktasyo(1)bhavaytobhāgavimuktasyārhataḥ / tatra prajñāvimukto(1) 'rhan(2) kleśāvaraṇavimuktaḥ,(3) na samāpattyāvaraṇāt / ubhavatobhāgavimuktas tv arhan kleśāvaraṇāc ca vimuktaḥ(4) samāpattyāvaraṇāc ca / tasmād ubhayatobhāgavimukta ity ucyate / evam(5) āvaraṇaprabhedena pudgalavyavasthānaṁ bhavati /

【3 結】

ebhiḥ prabhedair yathoddiṣṭair(6) yathodiṣṭānāṁ pudgalānāṁ yathākramaṁ(7) vyavasthānaṁ(8) veditavyam //

【3 所緣dmigs pa】【1 問】

tatrālambanaṁ katamat / āha / catvāry ālambanavastūni(1) / katamāni catvāri /(2) vyāpyālambanam(3), caritaviśodhanam(4) ālambanam(3), kauśalyālambanam(3), kleśaviśodhanaṁ cālambanam(3) /

【2 解】【1 vyāpyālambanam遍滿所緣kyab pa'i dmigs pa】【1 解遍滿所緣四句】【1 列】

tatra vyāpyālambanaṁ(5) katamat / āha / tad api caturvidham / tadyathā savikalpaṁ pratibimbam, nirvikalpaṁ pratibimbam, vastuparyantatā(6), kāryapariniṣpattiś ca /

【2 別解】【1 savikalpaṁ pratibimbam有分別影像rnam par rtog pa bcas pa'i gzugs brñan】【1 牒聞思】

tatra savikalpaṁ pratibimbaṁ katamat / yathāpīhaikatyaḥ saddharmaśravaṇaṁ vāvavādānuśāsanīṁ vā niśritya, dṛṣtaṁ vā, śrutaṁ vā(7), parikalpitaṁ(8) vopādāya jñeyavastusabhāgaṁ(9) pratibimbaṁ samāhitabhūmikair(10) vipaśyanākārair vipaśyati, vicinoti, pravicinoti, parivitarkayati, parimīmāṁsām(1) āpadyate / tatra jñeyaṁ vastu(2) / tadyathāśubhā vā, maitrī vā, idaṁpratyayatāpratītyasamutpādo vā, dhātuprabhedo vā, ānāpānasmṛtir vā, skandhakauśalyaṁ vā, dhātukauśalyam āyatanakauśalyam, pratītyasamutpādakauśalyam, sthānāsthānakauśalyam, adhobhūmīnām audārikatvam, uparibhūmīnāṁ(3) śāntatvam(4) / duḥkhasatyam,(5) samudayasatyam, nirodhasatyam, mārgasatyam / idam ucyate jñeyaṁ vastu /

【2 由散心聞法為緣令彼定中作意現前】

tasyāsya jñeyavastuno 'vavādānuśāsanīṁ vāgamya, saddharmaśravaṇaṁ(6) vā, tanniśrayeṇa samāhitabhūmikaṁ manaskāraṁ saṁmukhīkṛtya, tān eva dharmān adhimucyate tad eva jñeyaṁ vastv adhimucyate(7) / tasya(8) tasmin samaye pratyakṣānubhāvikaivādhimokṣaḥ(9) pravartate jñeyavastuni(10) / na taj jñeyaṁ vastu pratyakṣībhūtaṁ(11) bhavati samavahitaṁ(12) saṁmukhībhūtaṁ / na ca(1) punar anyat tajjātīyaṁ dravyam / api tv (2...adhimokṣānubhavaḥ sa tādṛśo manaskārānubhavaḥ...2) samāhitabhūmikaḥ, yena tasya jñeyasya vastunaḥ anusadṛśaṁ tad bhavati pratibhāsam / yena tad(3) ucyate jñeyavastusabhāgaṁ(4) pratibimbam iti / (5...yad ayaṁ yogī...3) santīrayaṁs tasmin prakṛte jñeye vastuni parīkṣye(6) guṇadoṣāvadhāraṇaṁ karoti / idam ucyate savikalpaṁ pratibimbam /

【2 nirvikalpaṁ pratibimbam無分別影像rnam par rtog pa med pa'i gzugs brñan】【1 解影像】

nirvikalpaṁ pratibimbaṁ katamat / ihāyaṁ yogī pratibimbān nimittam(7) udgṛhya na punar vipaśyati(8) vicinoti, prativicinoti parivitarkayati, parimīmāṁsām āpadyate / api tu tad evālambanam (9...amuktaḥ 'śamathākāreṇa...9) tac cittaṁ(10) śamayati(11) / yaduta(12) navākārayā cittasthityādhyātmam eva cittaṁ sthāpayati, saṁsthāpayati, avasthāpayati, upasthāpayati, damayati, śamayati, vyupaśamayati(1), ekotīkaroti, samādhatte / tasya tasmin samaye (2...nirvikalpaṁ tatpratibimbam ālambanaṁ bhavati...3) / yatrāsā ekāṁśenaikāgrāṁ smṛtim avasthāpayati tadālambanaṁ(3) / no tu (4...vipaśyati, vicinoti, prativicinoti,...4) parivitarkayati parimīmāṁsām āpadyate /(5)

tac ca pratibimbaṁ pratibimbam ity ucyate /

【2 解其名】

(6...[tiṅ ṅe 'dzin gyi mtshan ma daṅ / tiṅ ṅe 'dzin gyi spyod yul gyi yul(7) daṅ / tiṅ ṅe 'dzin gyi thabs daṅ / tiṅ ṅe 'dzin gyi sgo daṅ / yid la byed pa'i rten daṅ / naṅ du rnam par rtog pa'i lus daṅ / snaṅ brñan źes kyaṅ bya ste]...6) / itīmāni tasya (8)jñeyavastusabhāgasya pratibimbasya paryāyanāmāni veditavyāni /

【3 vastuparyantatā事邊際性dṅos po'i mtha】

vastuparyantatā...9) katamā / yālambanasya(10) (11...yāvadbhāvikatā yathāvadbhāvikatā ca...11) /

tatra yāvadbhāvikatā katamā / yasmāt pare na(1) rūpaskandho vā, vedanāskandho vā, saṁjñāskandho vā,(2) (3)saṁskāraskandho vā, vijñānaskandho veti(4) sarvasaṁskṛtavastusaṁgrahaḥ (5...pañcabhir dharmaiḥ...5) / sarvadharmasaṁgraho dhātubhir āyatanaiḥ(6) sarvajñeyavastusaṁgrahaś cāryasatyaiḥ / iyam ucyate yāvadbhāvikatā /

tatra yathāvadbhāvikatā katamā / yālambanasya bhūtatā tathatā / catasṛbhir yuktibhir yuktyupetatā / yadutāpekṣāyuktyā, kāryakāraṇayuktyā, upapattisādhanayuktyā, dharmatāyuktyā ca /

iti yā cālambanasya yāvadbhāvikatā yā ca yathāvadbhāvikatā tad ekadhyam(7) abhisaṁkṣipya vastuparyantatety ucyate /

【4 kārya-pariniṣpatti所作成辦dgos pa yoṅs su grub pa】

tatra kāryapariniṣpattiḥ katamā / yo 'sya(8) yogina āsevanānvayād(9) bhāvanānvayād bahulīkārānvayāc chamathavipaśyanāyāḥ(10) (11...pratibimbālambano manaskāraḥ sa paripūryate / tatparipūryāś...11) cāśrayaḥ parivartate / sarvadauṣṭhulyāni ca pratipraśrabhyante / āśrayaparivṛtteś ca pratibimbam atikramya tasminn eva jñeye vastuni nirvikalpaṁ pratyakṣaṁ jñānadarśanam utpadyate / prathamadhyānasamāpattuḥ prathamadhyānalābhinaḥ prathamadhyānagocare, dvitīyatṛtīyacaturthadhyānasamāpattuś (1...caturthadhyānalābhinaś caturhadhyānagocara...1) ākāśānantyāyatanavijñānānantyāyatanākiñcanyāyatananaivasaṁjñānsaṁjñāyatanasamāpattus tallābhinas tadgocare / iyam ucyate kāryapariniṣpattiḥ /

tāny etāni bhavati(2) catvāry ālambanavastūni sarvatragāni sarveṣv ālambaneṣv anugatāni / (3)atītānāgatapratyutpannais samyaksaṁbuddhair deśitāni / tenaitad(4) (5)vyāpyālambanam ity ucyate /

api caitad ālambanaṁ (6...śamathapakṣyaṁ vipaśyanāpakṣyaṁ...6) sarvavastukaṁ bhūtavastukam, hetuphalavastukaṁ ca / tena tad vyāpīty ucyate / yat tāvad āha "savikalpaṁ pratibimbam" itīdam atra vipaśyanāpakṣyasya / yat punar āha "(7...nirvikalpaṁ pratibimban" itīdam atra śamathapakṣyasya / yat punar āha...7) "vastuparyantate" tīdam atra sarvavastukatāyā bhūtavastukatāyāś ca / yad āha "kāryapariniṣpattir" itīdam atra hetuphalasaṁbandhasya /

【3 結成遍滿】

(8)yathoktaṁ bhagavatāyuṣmantaṁ revatam ārabhya / "evam anuśrūyate(1), āyuṣmān revato bhagavantaṁ praśnam aprākṣīt(2) /

【2 別解經餘四句義】【1 舉遇時問】

"kiyatā, bhadanta, bhikṣur yogī(3) yogācāra ālambane cittam upanibaddhaḥ,(4) katamasminn ālambane cittam upanibadhnātīti(5) / kathaṁ punar ālambane(6) cittam upanibaddhaṁ (7)sūpanibaddhaṁ(8) bhavati" /

【2 明佛答】【1 讚諦聽】

bhagavān āha(9) / "sādhu, sādhu, revata, sādhu khalu tvaṁ revata etam arthaṁ pṛcchasi(10) / tena hi śṛṇu (11...sādhu ca suṣṭhu ca...11)manasikuru(12), bhāṣiṣye /

【2 正答】【1 開四句】

iha, revata, bhikṣur yogī(13) yogācāraś(14) caritaṁ vā viśodhayitukāmaḥ, kauśalyaṁ vā kartukāmaḥ, āsravebhyo vā cittaṁ vimocayitukāmaḥ, anurūpe cālambane cittam upanibadhnāti, pratirūpe ca samyag eva copanibadhnāti, tatra cānirākṛtaḍhyāyī bhavati /

【2 別釋】【1 anurūpe ālambane於相稱緣rjes su mthun pa'i dmigs pa】

katham(15) anurūpa ālambane cittam upanibadhnāti /saced revata, bhikṣur yogī(13) yogācāro(16) rāgacarita eva (17)sann aśubhālambane cittam upanibadhnāti / evam anurūpa ālambane cittam(1) upanibadhnāti / dveṣacarito vā punar maitryāṁ / mohacarito vedaṁpratyayatāpratyītyasamutpāde, mānacarito vā(2) dhātuprabhede /

sacet revata, sa bhikṣur yogī yogācāro(3) vitarkacarita eva sann(4) ānāpānasmṛtau cittam upanibadnāti / evaṁ so 'nurūpa ālambane cittam upanibadhnāti / saced sa revata bhikṣuḥ saṁskārāṇāṁ svalakṣaṇe saṁmūḍha (5...ātmasattvajīvajantupoṣapudgalavastusaṁmūḍhaḥ...5) skandhakauśalye(6) cittam upanibadhnāti / hetusaṁmūḍho dhātukauśalye, pratyayasaṁmūḍha āyatanakauśalye, (7...anityaduḥkhānātmasaṁmūḍhaḥ pratītyadamutpādasthānāsthānakauśalye,...7) kāmadhātor vā vairāgyaṁ kartukāmaḥ, (8...kāmānām audārikatve rūpāṇāṁ śāntatve, rūpebhyo vā vairāgyaṁ kartukāmaḥ...8) rūpāṇām audārikatva ārūpyaśāntatāyāṁ ca cittam upanibadhnāti / sarvatra vā satkāyān nirvektukāmo(9), vimoktukāmaḥ, duḥkhasatye(10) samudayasatye nirodhasatye(11) ,mārgasatye cittam upanibadhnāti / evaṁ hi, revata, bhikṣur yogī yogacāro 'nurūpa ālambane cittam upanibadhnāti /

【2 pratirūpe ālambane於相似緣gzugs brñan gyi dmigs pa】

(12...kathaṁ ca revata, bhikṣur yogī yogācāraḥ(13) pratirūpa ālambane cittam upanibadhnāti /...1) iha revata, bhikṣur yad yad eva jñeyaṁ vastu vicetukāmo(1) bhavati, pravicetukāmaḥ(2) parivitarkayitukāmaḥ (3)parimīmāṁsayitukāmaḥ, tac ca tena pūrvam eva dṛṣṭaṁ vā bhavati, śrutaṁ vā mataṁ vā vijñātaṁ vā / sa tad eva dṛṣṭam abhipatiṁ kṛtvā śrutaṁ mataṁ vijñātam adhipatiṁ kṛtvā samāhitabhūmikena manaskāreṇa manasikaroti / vikalpayaty adhimucyate / sa na tad eva jñeyaṁ vastu(4) samavahitaṁ(5) saṁmukhībhūtaṁ paśyaty api tu tatpratirūpakam asyotpadyate tatpratibhāsaṁ vā, jñānamātraṁ vā, darśanamātraṁ vā, pratismṛtamātraṁ vā yadālambanam ayaṁ bhikṣur yogī yogācāraḥ (6...kālena kālaṁ cittaṁ saṁśamayati(7), kālena kālam adhiprajñe(8) dharmavipaśyanāyāṁ yogaṁ karoti / evaṁ hi, sa(9) revata bhikṣur yogī yogacāraḥ pratirūpa ālambane cittam upanibadhnāti /

【3 samyageva-ālambane於緣無倒yaṅ dag pa ñid】

kathaṁ ca revata, bhikṣur yogī yogācā(10... raḥ samyag evālambane cittam upanibadhnāti / saced ayaṁ, revata bhikṣur yogī yogācāra (1...ālambane cittam (2...upanibadhnāti yāvad anena jñeyaṁ...2) jñātavyaṁ bhavati, tac ca yathābhūtam aviparītaṁ...1)(3) / evaṁ(4) hi, revata, bhikṣur yogī(5) yogācā...12) raḥ(6) samyag evālambane cittam upanibadhnāti /

【4 anirākṛtadhyāayī不捨靜慮rtag 'grus pa'i bsam gtan pa】

kathaṁ ca revata, bhikṣur yogī yogācāro 'nirākṛtadhyāyī bhavati / sacet sa revata bhikṣur (7...yogī yogācāra...7) evam ālambane samyak(8) prayujyamānaḥ(9) sātatyaprayogī ca bhavati satkṛtyaprayogī ca kālena ca kālaṃ śamathanimittaṁ bhāvayati pragrahanimittam upekṣānimittam āsevanānvayād bhāvanānvayād bahulī kārānvayāt sarvadauṣṭhulyānāṁ pratipraśrabdher āśrayapariśuddhim (10...anuprāpnoti sparśayati...10) (11) sākṣātkaroti / jñeyavastupratyavekṣatayā(1) cālambanapariśuddhiṁ rāgavirāgāc cittapariśuddhim avidyāvirāgāt(2) jñānapariśuddhim adhigacchati sparśayati(3) sākṣātkaroti / evaṁ hi, sa revata, bhikṣur yogī yogācāro 'nirākṛtadhyāyī bhavati /

【3 結答三問】

yataś ca revata, bhikṣur asminn ālambane cittam upanibadhnāti, evaṁ cālambane cittam upanibadhnāti, evam asya tac cittam ālambane sūpanibaddhaṁ bhavati /

【3 引經二頌證成前義】【1 初頌證成】

tatra gāthā(4) /

nimitteṣu caran yogī sarvabhūtārthavedakaḥ /
bimbadhyāyī sātatikaḥ pāriśuddhiṁ nigacchati(5) //

tatra yat tāvad āha "nimitteṣu caran yogī" ty(6) anena(7) tāvac chamathanimitte pragrahanimitta upekṣānimitte satatakāritā satkṛtyakāritā(8) cākhyātā / yat punar āha "sarvabhūtārthavedaka" ity anena vastuparyantatākhyātā / yat punar āha "bimbadhyāyī sātatika " ity anena savikalpaṁ nirvikalpañ ca pratibimbam ākhyātam / yat punar āha " pāriśuddhiṁ nigacchatī " ty(9) anena kāryapariniṣpattir(10) ākhyātā //

【2 第二頌教證】

punar api coktaṃ bhagavatā /

cittanimittasya kovidaḥ pravivekasya(1) ca vindate(2) rasam /
dhyāyī nipakaḥ pratismṛto bhuṁkte prītisukhaṁ nirāmiṣam //

tatra yat tāvad āha / cittanimittasya kovida ity anena savikalpṁ nirvikalpaṁ ca pratibimbaṁ(3) (4)nimittaśabdenākhyātaṁ(5), vastuparyantatā(6) kovidaśabdena / yat punar āha "pravivekasya(7) ca vindate(8) rasam" ity anenālambane samyak prayuktasya(9) prahāṇārāmatā bhāvanārāmatā cākhyātā / yat(10) punar āha "dhyāyī(11) nipakaḥ(12) pratismṛta" ity anena śamathavipaśyanāyā bhāvanāsātatyam(13) ākhyātam / yat punar āha / bhuṁkte prītisukhaṁ nirāmiṣam ity anena kāryapariniṣpattir(14) ākhyātā //

tad evaṁ saty etad vyāptyālambanam(15) āptāgamaviśuddhaṁ veditavyaṁ yuktipatitaṁ(1) ca / idam ucyate vyāpyālambanam //

【2 caritaviśodhanamālambanam淨行所緣spyad pa rnam par sbyoṅ ba'i dmigs pa】【1 問】

tatra caritaviśodhanam ālambanaṁ katamat /

【2 解】【1 列五門(缺T1579 3結)】

tadyathā, aśubhā, maitrī idaṁpratyayatāpratītyasamutpādaḥ, dhātuprabhedaḥ, ānāpānasmṛtiś(2) ca /

【2 次第釋】【1 aśubhā不淨所緣mi sdug pa】【1 汎舉六不淨所緣】

tatrāśubhā katamā /

【2 將六不淨所緣除五種貪】【1 列】

āha / ṣaḍvidhāśubhā / tadyathā pratyaśubhatā(3), duḥkhāśubhatā, avarāśubhatā, āpekṣiky(4) aśubhatā, kleśāśubhatā, prabhaṅgurāśubhatā ca /

【2 釋】【1 六不淨所緣】【1 pratyaśubhatā朽穢不淨mi gtsaṅ ba'i mi sdug pa ñid】

tatra pratyaśubhatā katamā / āha / pratyaśubhatādhyātmam upādāya(5)(6) bahirdhā copādāya(7) veditavyā /

tatrādhyātmam upādāya(8) / tadyathā keśā1, romāṇi2, nakhā3, dantā4, rajo5, malam6, tvak7(1), māṁsam8, asthi9, snāyu10(2), sirā11, vṛkkā12, hṛdayam13, plīhakam14, kloman15, antrāṇi16, antraguṇaḥ17 (3), āmāśayam18, pakvāśayam19, yakṛt20(4), purīṣam21, aśru22, svedaḥ23, kheṭaḥ24(5), śiṁghāṇakam25, vasā26, lasīkā27, majjā28, medaḥ29, pittam30, śleṣmā31, pūyaḥ32, śoṇitam33(6), mastakaṁ34, mastaka-luṁgam35, prasrāvaḥ36 /

tatra(7) bahirdhopādāyāśubhā katamā / tadyathā vinīlakaṁ vā, vipūyakaṁ vā, vipaṭumakaṁ(8) vā, vyādhmātakaṁ(9) vā, vikhāditaṁ(10) vā, vilohitakaṁ vā, vikṣiptakaṁ vā, asthi vā, śaṁkalikā(11) vā(12), uccārakṛtaṁ vā, prasrāvakṛtaṁ vā, kheṭakṛtaṁ(13) vā, śiṁghāṇakakṛtaṁ vā, rudhiramrakṣitaṁ vā, pūyamrakṣitaṁ vā, gūthakaṭhillaṁ(14) vā, syandanikā(15) vā / ity evaṁbhāgīyā bahirdhopādāya pratyaśubhatā(16) veditavyā / yā cādhyātmam upādāya yā ca bahirdhopādāyāśubhātā, iyam ucyatepratyaśubhatā /

【2 duḥkāśubhatā苦惱不淨sdug bsṅnal gyi mi sdug pa ñid】

tatra duḥkhāśubhatā katamā / yad duḥkhavedanīyaṁ sparśaṁ(1) pratītyotpadyate kāyikacaitasikam (2...asātaṁ vedayitaṁ...2) vedanāgatam iyam ucyate duḥkhāśubhatā /

【3 avarāśugubhatā下劣不淨ṅan pa'i mi sdug pa ñid】

tatrāvarāśubhatā katamā / yat sarvanihīnaṁ vastu, sarvanihīno dhātus tadyathā kāmadhātuḥ, yasmāt punar hīnataraś cāvarataraś ca pratikruṣṭataraś cānyo(3) dhātur nāsti / iyam ucyata avarāśubhatā /

【4 āpekṣikī aśubhatā觀待不淨ltos pa'i mi sdug pa ñid】

(4)tatrāpekṣiky aśubhā(5) katamā / tadyathā tad ekatyaṁ vastu śubham api (6...sad anyac...6) chubhataram apekṣyāśubhataḥ khyāti / tadyathārūpyān apekṣya rūpadhātur aśubhataḥ khyāti/ satkāyanirodhaṁ nir(7) vāṇam apekṣya yāvad bhavāgram aśubhatve(8) saṁkhyāṁ gacchati / iyam evaṁbhāgīyāpekṣiky aśubhatā /

【5 kleśāśubhatā煩惱不淨ñon moṅs pa'i sdug pa ñid】

(9...tatra kleśāśubhatā katamā...9) / traidhātukāvacarāṇi sarvāṇi saṁyojanabandhanānu(1) śayopakleśaparyavasthānāni kleśāśubhatety(2) ucyate /

【6 prabhaṁgurāśubhatā速壞不淨rab tu 'jig pa'i mi sdug pa】

tatra prabhaṅgurāśubhatā katamā / yā pañcānām(3) upādānaskandhānām anityatā, adhruvānāśvāsikatā, vipariṇāmadharmatā / (4...iyam ucyate prabhaṅgurāśubhatā...4) / itīyam aśubhatā rāgacaritasya viśuddhaya(5) ālambanam /

【2 治貪】【1 pañcavidho rāga五種貪'dod chag ni rnam pa lṅa】

tatra rāgas(6) tadyathādhyātmaṁ kāmeṣu kāmacchandaḥ(7) kāmarāgaḥ,bahirdhā kāmeṣu maithunacchando maithunarāgaḥ, viṣayacchando(8) viṣayarāgaḥ, rūpacchando(9) rūparāgaḥ, satkāyacchandaḥ(10) satkāyarāgaś cety(11...ayaṁ pañcavidho rāgaḥ...11) /

【2 辨相治】【1 總明治】

tasya pañcavidhasya rāgasya prahāṇāya prativinodanāyāsamudācārāya ṣaḍvidhāśubhatālambanam /

【2 別明五法】【1 治初貪】

tatrādhyātmam upādāya pratyaśubhatālambanenādhyātmaṁ kāmeṣu(1) kāmacchandāt(2) kāmarāgāc cittaṁ viśodhayati /

【2 治第二貪】【1 略明由外不淨,治外身婬貪】

tatra(3) bahirdhopadāya pratyaśubhatālambanena bahirdhā (4...kāmeṣu maithunacchandād...4)

【2 廣辨治婬貪】【1 列婬貪有四】

maithunarāgāt (5) caturvidhārāgapratisaṁyuktād varṇarāgasaṁsthānarāgasparśarāgopacārarāgapratisaṁyuktāc cittaṁ viśodhayati /

【2 辨相治】

tatra yadā vinīlakaṁ(6) vā vipūyakaṁ vā, vipaṭumakaṁ(7) vā, vyādhmātakaṁ(8) vā, vikhāditakaṁ vā manasikaroti, tadā varṇarāgāc cittaṁ viśodhayati /

yadā punar vilohitakaṁ(9) manasikaroti, tadā saṁsthānarāgāc cittaṁ viśodhayati /

yadā punar asthi vā śaṁkalikāṁ vāsthiśṁkalikāṁ vā(10) manasikaroti, tadā sparśarāgāc cittaṁ viśodhayati / yadā vikṣiptakaṁ manasikaroti, tadopacārarāgāc cittaṁ viśodhayati /

(11...evaṁ sa maithunarāgāc cittaṁ viśodhayati...11) /

【3 引說證成(四種憺怕路)】

ata eva bhagavatā bahirdhopādāya pratyaśubhatā sā catasṛṣu śivapathikāsu vyavasthāpitā(1) / yā yaivānena śivapathikā dṛṣṭā bhavati / ekāhamṛtā vā saptāhamṛtā vā kākaiḥ kuraraiḥ khādyamānā gṛdhraiḥ śvabhiḥ sṛgālaiḥ(2) / (3...tatra tatremam eva kāyam upasaṁharati...3) / "ayam api me kāya evaṁbhāvī, evaṁbhūta, evaṁdharmatām anatīta,(4) "iti / anena tāvad vinīlakam upādāya yāvad vikhāditakam ākhyātaṁ / yat punar āha "yānena śivapathikā dṛṣṭā bhavati / (5...apagatatvaṁmāṁsaśoṇitasnāyūpanibaddhe(5)" ty anena vilohitakam ākhyātam /

"(6...des dus khrod kyi rus pa gaṅ dag mthoṅ na źes gaṅ gsuṅs pa" des ni rus goṅ daṅ / keṅ rus deṅ / rus pa'i keṅ rus stan to / ...6) yat punar āha / "(7...des lag pa'i rus pa dag kyaṅ logs śig / rkaṅ pa'i rus pa dag kyaṅ logs śig / loṅ bu'i rus pa dag kyaṅ logs śig / pus mo'i rus pa dag kyaṅ logs śig / rtsib logs kyi rus pa dag daṅ / dpuṅ pa'i rus pa dag daṅ / lag ṅar gyi rus pa daṅ...5)

/ pṛṣṭhīvaṁśaḥ, hanucakram(1), dantamālā, śiraḥkapālam, tathā bhinnapratibhinnāni, ekavārṣikāṇi(2) dvivārṣikāṇi(2)(3) yāvat saptavārṣikāṇi(2) śvetāni śaṁkhanibhāni, kapotavarṇāni (4)pāṁsu cūrṇavyatimiśrāṇi dṛṣṭāni bhavantīty anena vikṣiptakam ākhyātan / evaṁ pratyaśubhatālambanena bahirdhopādāya(5) (6...caturvidha pratisaṁyuktād maithunarāgāc...6) cittaṁ viśodhayati /

tatra duḥkhatāśubhatālambanenāvarāśubhatālambanena ca (7...viṣayapratisaṁyuktāt kāmarāgāc...7) cittaṁ viśodhayati /

tatropekṣāśubhatālambanena rūparāgāc cittaṁ viśodhayati /

tatra kleśāśubhatālambanena prabhaṁgurāśubhatālambanena cā...8) bhavāgram upādāya (9...satkāyarāgāc...9) cittaṁ viśodhayati /

idam tāvad rāgacaritasya caritaviśodhanam ālambanam(10) / (1...saṁbhavaṁ praty etad ucyate / sarvaṁ sarvākāra aśubhatālambanaṁ saṁgṛhītam...2) bhavati(2) / asmiṁs tv artha pratyaśubhataivābhipretā /

【3 簡今所明】

tadanyā tv aśubhatā tadanyasyā caritasya viśuddhaya ālambanam /

【2 maitrī慈愍所緣byams pa】【1 問】

tatra maitrī katamā /

【2 解】【1 總明慈緣】

yo mitrapakṣe vā, amitrapakṣe vā udāsīnapakṣe vā, hitādhyāśayam(3) upasthāpya(4) mṛdu madhyādhimātrasya sukhasyopasaṁhārāyādhimokṣaḥ samāhita bhūmikaḥ(5) / tatra yo(6) mitrapakṣo 'mitrapakṣa udāsīnapakṣa cedam ālambanam / tatra yo hitādhyāśayaḥ, sukhopasaṁhārāya cādhimokṣaḥ samāhitabhūmiko 'yam(7) ālambaka iti(8) / ya cālambanaṁ yaś cālambakas tad ekadhyam(9) abhisaṁikṣipya maitrīty ucyate /

【2 引經中四句解釋】

tatra yat tāvad āha(10) "maitrīsahagatena cittene " ty anena tāvat(11) triṣu pakṣeṣu mitrapakṣe, amitrapakṣa(12) udāsīnapakṣe hitādhyāśaya(1) ākhyātaḥ /

yat punar āha "(2)avaireṇāsapatnāvyābādhene(10)" ty anena tasyaiva hitādhyāśayasya(11) trividhaṁ lakṣaṇam ākhyātam / tatrāvairatayā hitādhyāśayaḥ, sā punar avairatā dvābhyāṁ padābhām ākhyātā(12), asapatnatayā(13), avyābādhatayā ca /tatrāpraty anīkabhāvasthānārthenā(14) sapatnatā(15) / (16)apakārāviceṣṭanārthenāvyābādhatā(17) /

【3 明慈悲與喜緣境不同】

yat(18) punar āha / vipulena (19)mahadgatenāpramāṇenety anena mṛdumadhyādhimātrasya (7...sukhasyopasaṁhāra ākhyātaḥ kāmāvacarasya, prathamadvitīyadhyānabhūmikasya vā, tṛtīyadhyānabhūmikasya vā...20) /

yat punar āha / adhimucya spharitvopa(21) sampadya viharatīty anena sukhopasaṁhārāyā(22) dhimokṣaḥ samāhitabhūmika ākhyātaḥ sa punar eṣa sukhopasaṁhāro hitādhyāśayaparigṛhīta ādhimokṣiko manaskārānugataḥ / (23...aduḥkhāsukhite mitrapakṣe, amitrapakṣe, udāsīnapakṣe...10) (11...sukhakāme veditavyaḥ...24) / yas tu duḥkhito vāduḥkhito(25) vā punar (13...mitrapakṣo 'mitrapakṣa udāsīnapakṣo vā...1) / tatra yo duḥkhitaḥ sa karuṇāyā ālambanam / yaḥ sukhitaḥ sa muditāyā ālambanam, iyam ucyate maitrī /

【3 結】

tatra vyāpādacaritaḥ pudgalo(2) / maitrīṁ bhāvayan sattveṣu yo vyāpādas taṁ pratanūkaroti(3) / vyāpādāc cittaṁ pariśodhayati /

【3 idaṁpratyayapratītyasamutpādam緣性緣起所緣rkyen 'di la ñid rten ciṅ 'brel par 'byun ba】【1 問】

tatredaṁpratyaytāpratītyasamutpādaḥ katamaḥ /

【2 解(缺T1579 3結)】【1 依四道理,推求三世諸行,唯有諸法,無有作、受者】

yat triṣv adhvasu saṁskāramātraṁ dharmamātraṁ vastumātraṁ hetumātraṁ phalamātraṁ yuktipatitaṁ yadutāpekṣāyuktyā kāryakaraṇa(1) yuktyopapattisādhanayukyā dharmatāyuktyā(2) ca, dharmāṇām eva dharmāhārakatvaṁ niṣkārakavedakatvaṁ ca / idam ucyata idaṁ pratyayatāpratītyasamutpādālambanam /

【2 由思惟癡心清淨】

yad ālambanaṁ manasikurvan(3) mohādhikaḥ pudgalo mohacarito mohaṁ prajahāti(4) tanūkaroti moha(5) caritāc cittaṁ viśodhayati /

【4 dhātuprabheda界差別所緣kyams rab tu dbye ba】【1 廣解六界性相差別】【1 列六名】

tatra dhātupabhedaḥ katamaḥ / tadyathā ṣaḍdhātavaḥ pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātuś ca /

【2 廣解六界】【1 地界】

tatra pṛthivīdhātur dvividhaḥ / ādhyātmiko bāhyaś ca /

tatrādhyātmiko yad asmin kāye 'dhyātmaṁ pratyātmaṁ khakkhaṭaṁ (6...kharagatam upagatam...6) upādattam /

bāhyaḥ punaḥ pṛthivīdhātur yad bāhyaṁ khakkhaṭaṁ kharagatam anupagatam anupādattam /

sa punar ādhyātmika(1) pṛthivīdhātuḥ katamaḥ / tadyathā keśā, romāṇi, nakhā, dantā, rajaḥ, malam, tvak(2), māṁsam, asthi, snāyu(3), sirā, vṛkkā(4), hṛdayam, plīhakam, klomakam(5), antrāṇi, antraguṇāḥ, āmāśayaḥ, pakvāśayaḥ, yakṛt, purīṣam / ayam ucyata ādhyātmikaḥ pṛthivīdhātuḥ /

sa punar bāhyaḥ pṛthivīdhātuḥ katamaḥ / kāṣṭhāni vā, loṣṭāni(6) vā, śarkarā vā, kaṭhillā vā, vṛkṣā vā, parvatāgā veti, yo(7) vā punar anyo 'py evaṁbhāgīyaḥ / ayam ucyate bāhyaḥ pṛthivīdhātuḥ /

【2 水界】

abdhātuḥ katamaḥ / abdhātur dvividhaḥ / ādhyātmiko bāhyaś ca /

tatrādhyātmiko 'bdhātuḥ(8) katamaḥ / yad adhyātmaṁ pratyātmaṁ snehaḥ snehagatam āpo 'bgatam(9)(10) upagatam upādattam...10) / tadyathāśru, svedaḥ, kheṭeḥ(11), śiṁghāṇakaḥ, vasā(12), lasīkā, majjā, medaḥ, pittam, śleṣmā, pūyaḥ, śoṇitam, mastakam(13), mastakaluṁgam(14), prasrāvaḥ(15) / ayam ucyata ādhyātmiko 'bdhātuḥ /

bāhyo 'bdhātuḥ katamaḥ / yad bāhyam āpo 'bgatam(16), snehaḥ snehagatam (17...anupagatam anupādattam...17) / tat punar utso vā, sarāṁsi vā, taḍāgā vā, nadyo vā, prasravaṇāni veti, yo vā punar anyo 'py evaṁbhāgīyaḥ / ayam ucyate bāhyo 'bdhātuḥ /

【3 火界】

tejodhātuḥ katamaḥ / tejodhātur dvividha ādhyātmiko bāhyaś ca /

tatrādhyātmikas tejodhātuḥ katamaḥ / yad adhyātmaṁ pratyātmaṁ tejas tejogatam ūṣmoṣmāgatam(1) upagatam upādattam / tadyathā yad asmin kāye tejo yenāyaṁ kāya ātapyate, saṁtapyate, paritapyate / yena cāśitapītakhāditāsvāditaṁ samyak sukhena paripākaṁ gacchati / yasya cotsadatyāt (2...jvārito jvārita...2) iti saṁkhyāṁ gacchati / (3...ayam ucyata ādhyātmikas tejodhātuḥ / ...3)

bāhyas tejodhātuḥ katamaḥ / yad bāhyaṁ tejas (4...tejogatam ūṣmāgatam...4) (5...anupagatam anupādattam...5) / tat punar yan (6...manuṣyā araṇīsahagatakebhyo gomayacūrṇebhyaḥ samanveṣante...6)(7)(8) / yad utpannaṁ(9) grāmam api dahati, grāmapradesam api, nagaraṁ vā, nagarapradesaṁ vā, janapadaṁ vā, janapadapradesaṁ vā, dvīpaṁ vā, kakṣaṁ vā, dāvaṁ vā, kāṣṭhaṁ vā, tṛṇaṁ vā, gomayaṁ vā dahan paraitī iti, yo vā punar anyo 'py evaṁbhāgīyaḥ / (10... ayam ucyate bāhyas tejodhātuḥ / ...10)

【4 風界】

tatra vāyudhātuḥ katamaḥ / vāyudhātur dvividhaḥ, ādhyātmiko bāhyaś ca /

tatrādhyātmiko vāyudhātur yad apy a(1) dhyātmaṁ pratyātmaṁ vāyur vāyugataṁ laghutvaṁ samudīraṇatvam upagatam upādattam / sa punaḥ katamaḥ(2) / santy asmin kāya ūrdhvaṁgamā vāyavaḥ, adhogamā vāyavaḥ, pārśvaśayā vāyavaḥ, kukṣiśayā vāyavaḥ, pṛṣṭhiśayā vāyavaḥ(3), vāyvaṣṭhīlā(4) vāyavaḥ, kṣurakapippalakaśastrakā vāyavaḥ, viṣūcikā vāyavaḥ(5), āśvāsapraśvāsā vāyavaḥ, aṅgapratyaṅgānusāriṇo(6) vāyavaḥ / (7...ayam ucyata adhvātmaṁ vāyudhātuḥ / ...7)

bāhyo vāyudhātuḥ katamaḥ / yad bāhyaṁ vāyur vāyugataṁ laghutvam, (8...samudīraṇatvam anupagatam anupādattam...8) / (9...sa punaḥ katamaḥ /...9) santi bahirdhā pūrvā vāyavaḥ,(10) dakṣiṇā vāyavaḥ(11), uttarā vāyavaḥ(11), paścimā vāyavaḥ(11), sarajaso vāyavaḥ, arajaso vāyavaḥ, parīttā mahadgatā vāyavaḥ, viśvā vāyavaḥ, vairambhā vāyavaḥ, vāyumaṇḍalakavāyavaḥ(12) / bhavati ca(13) samayo yasmin(14) mahān vāyuskandhaḥ(1) samudāgato vṛkṣāgrān api pātayati, (2...kuḍyāgrān api pātayati...2), parvatāgrān api pātayati / pātayitvā (3...nirupādāno nigacchati...3) / ye sattvāś cīvarakarṇikena(4) vā paryeṣante, tālavṛntena vā, vidhamanakena veti, yo(5) (6...vā punar...6) anyo 'py evaṁbhāgīyaḥ / (7...ayam ucyate bāhyo vāyudhātuḥ...7) /

【5 空界】

ākāśadhātuḥ katamaḥ / yac cakṣuḥsauṣiryaṁ(8) vā, śrotrasauṣiryaṁ vā, ghrāṇasauṣiryaṁ vā, mukhasauṣiryaṁ vā, kaṇṭhasauṣiryaṁ veti, yena vābhyavabarati(9), yatra vābhyavaharati, yena vābhyavahriyate(10), adhobhāgena(11) pragharatīti, yo vā (12...punar anyo 'py...12) evaṁbhāgīyaḥ / ayam ucyata ākāśadhātuḥ /

【6 識界】

vijñānadhātuḥ katamaḥ / yac cakṣurvijñānaṁ śrotraghrāṇajihvākāyamanovjiñānam / (13...tat punaś cittaṁ mano vijñānaṁ ca...13) / ayam ucyate vijñānadhātuḥ /

【2 明我慢者,於界差別作意思惟慢心】

tatra mānacaritaḥ pudgala imaṁ dhātuprabhedaṁ(1) manasikurvan(2) kāye piṇḍasaṁjñāṁ vibhāvayati(3), aśubhasaṁjñāṁ(4) ca pratilabhate, na ca punas tenonnatiṁ gacchati, mānaṁ pratanukaroti(5) / (6...tasmāc caritāc...6) cittaṁ viśodhavati / ayam ucyate dhātuprabhedaḥ / mānacaritasya pudgalasya caritaviśodhanam ālambanam /

【5 ānāpānasmṛti阿那波那念dbugs rṅub pa daṅ dbugs dbyuṅ ba dran pa】【1 問】

(7...tatrānāpānasmṛtiḥ katamā...7) /

【2 解】【1 略標】【1 解念】

āśvāsapraśvāsālambanā smṛtir

【2 釋所緣】

iyam(8) ucyata ānāpānasmṛtiḥ(9) /

【2 廣釋】【1 釋所緣息體】【1 辨入出息體各有二別】

tatra dvāv āśvāsau / katamau dvau(10) / āśvāso 'ntarāśvasaś ca / dvau praśvāsau / katamau dvau / praśvāso 'ntarapraśvāsaś(11) ca / tatrāśvāsaḥ(12) yaḥ praśvāsasamanantaram antarmukho vāyuḥ pravartate yāvan nābhīpradeśāt /(13)

tatrāntarāśvāso ya uparate 'sminn āśvāse na tāvat praśvāsa utpadyate, yadantarāle(1) viśrāmasthānasahagata itvarakālīnas tadanusadṛśo vāyur utpadyate / ayam ucyate 'ntarāśvāsaḥ /

yathāśvāso 'ntarāśvāsaś caivaṁ praśvāso 'ntarapraśvāsaś(2) ca veditavyaḥ /

tatrāyaṁ viśeṣo(3) bahirmukho vāyuḥ (4...pravartata iti vaktavyam...4), nābhīdeśam upādāya, yāvan mukhāgrān nāsikāgrāt, tato(5) vā punar bahiḥ /

【2 出因緣】

dvāv āśvāsapraśvāsanidānau / katamau dvau / tadākṣepakaṁ ca karma, nābhīpradeśasauṣiryaṁ ca, tato(6) vā punar uttari(7) kāyasauṣiryam(8) /

【3 辨息所依】

dvāv āśvāsapraśvāsayoḥ saṁniśrayau / katamau dvau(9) / kāyaś cittaṁ ca / tat kasya hetoḥ / kāyasaṁniśritāś cittasaṁniśritāś cāśvāsapraśvāsāḥ pravartante / te ca yathāyogaṁ sacet kāyasaṁniśritā(10) eva pravarteran, asaṁjñisamāpannānām, nirodhasamāpannānāṁ asaṁjñisattveṣu deveṣūpapannānāṁ sattvānāṁ pravarteran / sacec citta(11) saṁniśritā eva pravarteran, tenārūpyasamāpannopapannānāṁ sattvānāṁ pravarteran /

sacet kāyasaṁniśritāś cittasaṁniśritāḥ pravarteran, te ca na yathāyogaṁ tena caturthadhyānasamāpannopapannānāṁ sattvānāṁ(1) kalalagatānāñ cārbudagatānāṁ peśīgatānāṁ sattvānāṁ pravarteran na ca pravartante(2) / tasmād āśvāsapraśvāsāḥ kāya(3)saṁniśritāś cittasaṁniśritāś ca pravartante te ca(4) yathāyogam /

【4 明息行】

dve āśvāsapraśvāsayor gatī / katame dve / āśvāsayor adhogatiḥ, praśvāsayor ūrdhvagatiḥ /

【5 明所依地】

(5...dve āśvāsapraśvāsayor bhūmī...5) / katame dve / audārikaṁ ca sauṣiryaṁ sūkṣmaṁ ca sauṣiryam /

tatraudārikaṁ sauṣiryaṁ nābhīpradeśam upādāya yāvan mukhanāsikādvāram(6) / mukhanāsikādvāram upādāya yāvan nābhīpradeśasauṣiryam /

sūkṣmasauṣiryaṁ katamat / (7...sarvakāyagatāni romakūpāni...7) /

【6 辨異名】

catvāry āśvāsapraśvāsānāṁ paryāyanāmāni / katamāni catvāri / vāyavaḥ(1), ānāpānāḥ(1), āśvāsapraśvāsāḥ(1), kāyasaṁskārāś(1) ceti / tatrānyair vāyubhiḥ sādhāraṇaṁ prayāyanāmaikaṁ yaduta vāyur iti / asādhāraṇāni tadanyāni trīṇi /

【7 明修息觀人有二過患】

dvāv apakṣālāv āśvāsa(2) prāśvāsaprayuktasya / katamau dvau / atiśithilaprayogatā(3) ca, atyavaṣṭabdhaprayogatā(4) ca /

tatrātiśithilaprayogatayā(3) kausīdyaprāptasya styānamiddhaṁ(5) vā cittaṁ paryavanahati(6), bahirdhā vā vikṣipyate / tathātyavaṣṭabdhaprayuktasya(7) kāyavaisamyaṁ votpadyate(8) cittavaiṣamyaṁ vā /

kathaṁ kāyavaiṣamyam utpadyate / balābhinigrahenā(9) śvāsapraśvāsān abhinṣpīḍayataḥ kāye viṣamā vāyavaḥ pravartante / ye 'sya tatprathamatas teṣu teṣv aṅgapratyaṅgeṣu spuhuranti / ye sphurakā(10) ity ucyante / te punaḥ sphurakā vāyavo vivardhamānā rujakā bhavanti / (11... ye 'sya teṣu teṣv...11) aṅgapratyaṅgeṣu rujām(12) utpādayanti / idam(13) ucyate kāyavaiṣamyam /

kathaṁ(1) cittavaiṣamyam utpadyate / cittaṁ vāsya vikṣipyate / pragāḍhena vā(2) daurmanasyopāyāsenābhibhūyate / evaṁ cittavaiṣamyam utpadyate /

【2 辨能修習念(pañcavidhaḥ paricayaḥ五種修習yoṅs su sbyṅ ba rnam pa īṅa)】【1 開五門】

(3...asyāḥ khalv...3) ānāpānasmṛteḥ pañcavidhaḥ paricayo veditavyaḥ /(4) tadyathā gaṇanāparicayaḥ skandhāvatāraparicayaḥ pratītyasamutpādāvatāraparicayaḥ satyāvatāraparicayaḥ ṣoḍaśākāraparicayaś ca /

【2 依門釋】【1 gaṅanāparicayaḥ算數修習bgraṅ bas yoṅs su sbyaṅ ba】【1 開四句】

tatra gaṇanāparicavaḥ katamaḥ /(5...samāsataś caturvidho gaṇanāparicayaḥ...5) /

【2 別釋】【1 解四句】【1 標列】

tadyathaikaikagaṇanā, dvayaikagaṇanā, anulomagaṇanā, pratilomagaṇanā ca /

【2 隨別釋】【1 以一為一算數】

tatraikaikagaṇanā katamā / yadāśvāsaḥ praviṣṭo bhavati, tadāśvāsapraśvāsālambanopanibaddhayā(6) smṛtyaikam iti gaṇayati / yadāśvāse(7) niruddhe praśvāsa utpadya nirgato bhavati tadā dvitīyaṁ gaṇayati, evaṁ yāvad daśa gaṇayati / eṣā hi gaṇanā saṁkhyā nātisaṁkṣiptā nātivistarā / iyam ucyata ekaikagaṇanā /

【2 以二為一算數】

dvayaikagaṇanā katamā / yadāśvāsaḥ praviṣṭo bhavati niruddhaś ca praśvāsa utpanno bhavati nirgataś ca, tadaikam iti gaṇayati / anena gaṇanāyogena yāvad daśa gaṇayati / iyam ucyate dvayaikagaṇanā / āśvāsaṁ ca praśvāsaṁ cedaṁ dvayam ekatyam abhisaṁkṣipyaikam iti gaṇayati, tenocyate dvayaikagaṇanā /

【3 順算數】

anulomagaṇanā katamā / anayaivaikaikagaṇanayā dvayaikagaṇanayā vānulomaṁ yāvad daśa gaṇayati / iyam ucyate 'nulomagaṇanā /

【4 逆算數】

pratilomagaṇanā katamā /(1) pratilomaṁ daśa upādāya navāṣṭau sapta ṣaṭ pañca yāvad ekaṁ gaṇayati / iyam ucyate pratilomagaṇanā /

【2 勝進算數】

yadā sa ekaikagaṇanāṁ niśritya dvayaikagaṇanām vā, anulomagaṇanāyām, pratilomagaṇanāyām ca kṛtaparicayo(2) bhavati, na cāsyāntarāc cittaṁ vikṣipyate, avikṣiptacittaś ca gaṇayati, tadāsyottaragaṇanāviśeṣo vyapadiśyate /

katamo gaṇanāviśeṣaḥ / ekaikagaṇanayā vā, dvayaikagaṇanayā vā, dvayam ekaṁ kṛtvā gaṇayati / tatra dvayaikagaṇanayā catvāra āśvāsapraśvāsā ekaṁ bhavati, ekaikagaṇanayā punar āśvāsaḥ praśvāsaś(1) caikaṁ bhavaty evaṁ yāvad daśa gaṇayati / evam uttarottaravṛddhyā yāvac chatam apy ekaṁ kṛtvā gaṇayati / tadā śataikagaṇanayānupūrveṇa yāvad daśa gaṇayati / evam asya gaṇanāprayutkasya yāvad daśaikaṁ kṛtvā gaṇayati / yāvac ca daśa paripūrayati / tayā daśaikagaṇanayā na cāsyāntarāc(2) cittaṁ vikṣipyate / iyatā tena gaṇanāparicayaḥ kṛto bhavati /

tasya ca gaṇanāprayuktasya saced antarāc cittaṁ vikṣipyate, tadā punaḥ pratinivartyādito gaṇayitum ārabhate 'nulomaṁ vā, pratilomaṁ vā / yadā cāsya (3...gaṇanāparicayāt...3) taccittaṁ (4...svarasenaiva vāhimārgasamārūḍham...4) āśvāsapraśvāsālambanopanibaddham avyavacchinnaṁ nirantaram. (5...pravartamāna āśvāse pravṛttigrāhakam...5), niruddha āśvāse nivṛttigrāhakaṁ(6) praśvāsaśūnyāvasthāgrāhakam, pravṛtte praśvāse pravṛttigrāhakam, nivṛtte punar nivṛttigrāhakam āśvāsaśūnyāvasthāgrāhakam(7)(8) avikaṁpyam avicalam avikṣepākāram, sābhirāmaṁ ca pravartate /

iyatā gaṇanābhūmisamatikramo bhavati / punas tadāgaṇayitavyaṁ(1) bhavati /

nānyatrāśvāsapraśvāsālambanaṁ cittam upanibadhyate / (2...āśvāsapraśvāsā anugantavyāś cābhilakṣayitavyāś ca sāntarāśvāsapraśvāsāḥ sapravṛttinivṛttyavasthāḥ...2), ayam ucyate gaṇanāparicayaḥ /

【3 辨鈍利別】

sa khalv(3) eṣa gaṇanāparicayo mṛdvindriyāṇāṁ vyapadiśyate / teṣām etad vyākṣepasthānaṁ bhavati cittasthitaye cittanirataye / anyathā gaṇanām antareṇa teṣāṁ styānamiddhaṁ vā cittaṁ paryaparyavanaheta(4), bahirdhā vā cittaṁ vikṣipyeta, gaṇanāprayuktena tu teṣām etan na bhavati /

ye tu tīkṣṇendriyāḥ paṭubuddhayaḥ(5) teṣāṁ punar (6...gaṇanāprayogeṇa na priyārohatā bhavati...6) / tatropadiṣṭā evaṁ gaṇanāprayogaṁ laghu lgahv eva pratividhyanti, na ca tenābhiramante /

【4 總牒結】

te punar āśvāsapraśvāsālambanāṁ smṛtim upanibadhya yatra ca pravartante yāvac ca pravartante, yathā ca pravartante, yadā ca pravartante, tat sarvam anugacchaty(7) upalakṣayaty upasthitayā smṛtyā(1) / ayam evaṁrūpas(2) teṣāṁ prayogaḥ / tasya ca prayogasyāsevanānvayād(3) bhāvanānvayād bahulīkārānvayāt kāyaprśrabdir utpadyate, cittapraśrabdhiś ca / ekāgratāṁ ca spṛśaty ālambanābhiratiṁ ca nirgacchati /

【2 skandhāvatāraparicayaḥ悟入諸蘊修習phuṅ bo la 'jug pas yoṅs su sbyaṅ ba】【1 總辨悟入】

sa(1) evaṁ kṛtaparicayo(2) grāhyagrāhakavastumanasikāreṇa skandhān avatarati /

【2 別明悟入】

(3...kathaṁ ca punar avatarati...3) / ye cāśvāsapraśvāsā yaś caiṣām āśrayakāyas taṁ manasikurvan rūpaskandham avatarati / yā teṣām āśvāsapraśvāsānāṁ tadgrāhikayā smṛtyā saṁprayuktānubhāvanā sa(4) vedanāskandha ity avatarati / (5...yā saṁjānanā...5) sa saṁjñāskandha ity avatarati / (6...yā cāsau smṛtir(7) yā ca cetanā, yā ca tatra prajñā...6), ayaṁ saṁskāraskandha(8) ity avatarati(9) / (10)yac cittaṁ mano vijñānam...10) ayaṁ vijñānaskandha ity avatarati / yā tadbahulavihāritā, evaṁ skandheṣv (11)avatīrṇasyāyam ucyate skandhāvatāraparicayaḥ /

【3 pradtītyasamutpādāvatāraparicayaḥ悟入緣起修習rten ciṅ 'brel bar 'byuṅ ba la 'jug pas yoṅs su sbyaṅ】【1 總說】

yadā cānena skandhamātraṁ dṛṣṭaṁ bhavati parijñātaṁ saṁskāramātraṁ(12) vastumātraṁ tadā sa eṣām eva saṁskārāṇāṁ pratītyasamutpādam avatarati /

【2 別釋】【1 舉果尋因逆次第竟】

kathaṁ ca punar avatarati / sa evaṁ samanveṣate(13) paryeṣate, itīma āśvāsapraśvśsāḥ kimāśritāḥ kiṁpratyayāḥ / (1...tasyaivaṁ bhavati / kāyāśritā eta āśvāsapraśvāsāḥ kāyapratyayāś(2) cittāśritāś cittapratyayāś ca...1) /(3)

(4...kāyaḥ punaś cittaṁ ca kiṁpratyayaṁ ca...4) /(5) sa kāyaś(6) cittañ ca jīvitendriyapratyayam(7) ity avatarati(8) /(5) (9...jīvitendriyaṁ punaḥ kiṁpratyayam(10) / (11)sa pūrvasaṁskārapratyayaṁ jīvitendriyam ity avatarati(12)...9) / (13...pūrvakaḥ saṁskāraḥ...13) kiṁpratyayaḥ(14) /(15) sa pūrvakaṁ saṁskāram avidyāpratyayam ity avatarati(12) /

【2 舉果尋因順次第竟】

iti hy avidyāpratyayaḥ pūrvakaḥ saṁskāraḥ, pūrvasaṃskāra(16) pratyayaṁ jīvitendriyam, jīvitendriyapratyayaḥ (17...kāyaś cittañ...17) ca, kāyacittapratyayā āśvāsapraśvāsāḥ / tatrāvidyānirodhāt saṁskāranirodhaḥ / saṁskāranirodhāj jīvitendriyanirodhaḥ / jīvitendriyanirodhāt kāyacittanirodhaḥ / kāyacittanirodhād āśvāsapraśvāsanirodhaḥ(18) / evam asau pratītyasamutpādam avatarati(1) / sa tadbahulavihārī pratītyasamutpādāvatāre(2) kṛtaparicaya ity ucyate / ayam ucyate pratītyasamutpādāvatāraparicayaḥ /(3)

【4 pratītyasamutpādāvatāraparicayaḥ悟入聖諦修習bden pa la 'jug pas yoṅns su sbyaṅ ba】【1 悟入苦諦四理】

sa evaṁ pratītyasamutpāde kṛtaparicayo ya ete saṁskārāḥ pratītyasamutpannā anityā eta ity avatarati / (4...anityatvād abhūtvā ca bhavanti bhūtvā prativigacchanti...4) / punar ete 'bhūtvā bhavanti bhūtvā ca prativigacchanti te jātidharmāṇaḥ, jaraādharmāṇaḥ, vyādhidharmāṇaḥ, maraṇadharmāṇaḥ / ye jātijarāvyādhimaraṇadharmāṇas te duḥkhā, ye duḥkhās te(5) nātmānaḥ asvatantrāḥ, svāmivirahitāḥ(6) / evaṁ so 'nityaduḥkhaśūnyānātmākārair duḥkhasatyam avatīrṇo bhavati / (7...tasyaivaṃ bhavati /...7)

【2 又正悟入生苦貪愛,無餘永斷悟入滅道】

(8...yā kācid eṣāṁ saṃskārāṇām abhinirvṛttiḥ...8) / duḥkhabhūtā / rogabhūtā gaṇḍabhūtā(9) sarvāsau tṛṣṇāpratyayāḥ(10) / yat punar asyā duḥkhajanikāyās tṛṣṇāyā aśeṣaprahāṇam etac chāntam etat praṇītam (11) evaṁ ca me jānata(1) evaṁ bahulavihāriṇas tṛṣṇāyā aśeṣaprahāṇaṁ bhaviṣyatīti / evaṁ hi samudayasatyaṁ nirodhasatyaṁ mārgasatyam avatīrṇo bhavati / sa tadbahulavihārī yadā satyāny abhisamāgacchati / (2...ayam asyocyate...2) satyāvatāraparicayaḥ /

tasyaivaṁ satyeṣu kṛtaparicayasya darśanaprahātavyeṣu kleśeṣu(3) prahīṇeṣu bhāvanāprabhātavyā avaśiṣṭā bhavanti /

【5 ṣoḍaśākāraparicayaḥ十六勝行修習rnam pa bcu drug gis yoṅs su sbyaṅ ba】【1 牒前總標】

yeṣāṁ prahāṇāya ṣoḍaśākāraparicayaṁ karoti /

【2 釋】【1 列】【1 問】

katame punaḥ ṣoḍaśākārāḥ /

【2 解】【1 身四】

tadyathā (4...smṛta āśvasan(5) "smṛta āśvasimī" ti śikṣate...4) / smṛtaḥ praśvasan" (6)praśvasimī" ti śikṣate / ((1)) (7...dīrghaṁ ((2)) hrasvaṁ ((3)) sarvakāyapratisaṁvedy...7) āśvasan "sarvakāyapratisaṁvedy āśvasimī" ti śikṣate / sarvakāyapratisaṁvedī(8) praśvasan "sarvakāyapratisaṁvedī praśvasimī" ti śikṣate / ((4)) prasrabhya(9) kāyasaṁskārān āśvasan "prasrabhy(9) kāyasaṁskārān āśvasimī" ti śikṣate / prasrabhya(9) kāyasaṁskārān praśvasan "prasrabhya(9) kāyasaṁskārān praśvasimī" ti śikṣate /

【2 受四】

((5)) ((6)) (1...prītipratisaṁvedī sukhapratisaṁvedī śikṣate / ((7)) cittasaṁskāra pratisamvedī (8) prasrabhya(2) cittasaṁskāran āśvasan "prasrabhya(2) cittasaṁskārān āśvasimī" ti śikṣate / prasrabhya(2) cittasaṁskārān praśvasan "prasrabhya(2) cittasaṁskārān praśvasimī" ti(3) śikṣate...1) /

【3 心四】

(9) (4...cittapratisaṁvedī...4) / (10) (5...abhipramodayaṁś cittaṁ...5) (11) (6...samādadhṁś cittaṁ...6) (12) (7...(8...vimocayaṁś cittam...8) āśvasan "vimocayaṁś (9...āśvasimī"ti..9) śikṣate /(10) vimocayaṁś cittaṁ praśvasan "vimocayaṁś cittaṁ praśvasimī"ti śikṣate...7) /

【4 法四】

(1...(13) anityānudarśī, (14) prahāṇānudarśī, (15) virāgānudarśī, (16) nirodhā- nudarśy...1)2) āśvasan "nirodhānudarśy āśvasimī"ti śikṣate / nirodhānudarśī praśvasan nirodhānudarśī praśvasimīti śikṣate /

【2 解】【1 問】

kaḥ punar (3...eṣāṁ vibhāga ākārāṇām /...3)

【2 答】【1 彰修分齊】

sa śaikṣo dṛṣṭapado(4) lābhī bhavati caturṇāṁ smṛtyupasthānānām / āśvāsapraśvāsālambanaṁ ca manaskāram ārabhate 'vaśiṣṭānāṁ saṁyojanānāṁ prahāṇāya / tenāha "smṛta āśvasan "smṛta āśvasimī"ti śikṣate, (5...smṛtaḥ praśvasan "praśvasimī"ti śikṣate" / ...5)

【2 別釋十六】【1 身四】

(1) (6...yadāśvāsaṁ vā praśvāsaṁ vālambate tadā "dīrgham(7) āśvasimi praśvasimī"ti śikṣate...6) /

(2) yadāntarāśvāsam antarapraśvāsaṁ(8) vālambanīkaroti tadā(9) (10..."hrasvam āśvasimi praśvasimī"ti śikṣate...10) / tathā hy āśvāsapraśvāsā dīrghāḥ pravartante, antarāśvāsā antarapraśvāsāś(1) ca hrasvāḥ(2) ye yathaiva(3) pravartante tathaivopalakṣayati jānāti /

(3) yadā sūkṣmasauṣirya(4) gatān (5...āśvāsapraśvāsān romakūpānupraviṣṭān...5) kāye 'dhimucyate, ālambanīkaroti (6...tadā sarvakāyapratisaṃvedī bhavati /(7)

(4) yasmin vā punaḥ samaye niruddha āśvāse 'ntarāśvāse ca / āśvāsapraśvāsaśūnyām āśvāsapraśvāsāpetām(8) avasthām ālambanīkaroti /...6) niruddhe ca praśvāse 'ntarapraśvāse(9) ca / anutpanna āśvāse 'ntarāśvāse ca / praśvāsāśvāsaśūnyāṁ tadvyapetāṁ(10) tadvyavahitāṁ riktām(11) avasthām ālambanīkaroti / tasmin samaye prasrabhya(12) kāyasaṁskārān āśvasan, "prasrabhya(12) kāyasaṁskārān āśvasimī"ti śikṣate / prasrabhya(12) kāyasaṁskārān praśvasan, "prasrabhya(12) kāyasaṁskārān praśvasimī"ti śikṣate /

api tu khalu tasyāsevanānvayād bhāvanānvayād bahulīkārānvayāt(13) / ye kharā duḥsaṁsparśā āśvāsapraśvāsāḥ pūrvam akṛtaparicayasya pravṛttā bhavanti / kṛtaparicayasya(1) anye ca mṛdavaḥ sukhasaṁsparśāḥ pravartante / (2...tenāha "prasrabhya(3) kāyasaṁskārān āśvasimīti śikṣate"...2) /

【2 受四】

(5) sa caivam ānāpānasmṛtiprayogeṇa ca yuktaḥ sacel lābhī bhavati prathamasya vā dhyānasya dvitīyasya vā tasmin(4) samaye (5...prītipratisaṁvedy āśvasan, "prītipratisaṁvedy(6) āśvasimī"ti śikṣate...5) /

(6) sacet punar lābhī bhavati niṣprītikasya tṛtīyasya dhyānasya sa tasmin samaye (7...sukhapratisaṁvedī bhavati...7) / (8...tṛtīyāc ca dhyānād...8) ūrdhvam ānāpānasmṛtisaṁprayogo nāsti / yena yāvat tṛtīyadhyānāt praikīrtitaṁ saṁgṛhītam /

(7)(8) tasyaivaṁ prītipratisaṁvedino vā sukhapratisaṁvedino vā sacet kadācit karhacit(9) smṛtisaṁpramoṣād utpadyate / (1..."asmī"ti vā, "ayam aham asmī"ti...1) vā "bhaviṣyāmī"ti vā, "na bhaviṣyāmī"ti vā, "rūpī bhaviṣyāmy arūpī bhaviṣyāmi" / "saṁjñī, asaṁjñī, naivasaṁjñīnāsaṁjñī bhaviṣyāmī" ti, evaṁ saṁmohasaṁjñācetanāsahagatam iñjitaṁ manyitaprapañcitābhisaṁskṛtaṁ(2) tṛṣṇāgatam utpadyate / sa(3) tad utpannaṁ laghu laghv eva prajñayā pratividhyati(4) nādhivāsayati prajahāti vinodayati vyantīkaroti / (5...evaṁ cittasaṁskārapratisaṁvedī "prasrabhya(6) cittasaṁskārān āśvasimī"ty (7...āśvasan "prasrabhya cittasaṁskārān āśvasimī"ti...7) śikṣate...5) /

【3 心四】

(9) (8...sacet punar lābhī bhavati...8) maulānāṁ (9...prathamadvitīyatṛtīyānāṁ dhyānānāṁ...9) sa cāvaśyam anāgamyasya prathamadhyānasāmantakasya lābhī bhavati / (10...sa taṁ niśrityotpannaṁ svaṁ cittaṁ pratyavekṣate...10) / sarāgaṁ vā, vigatarāgaṁ vā, sadveṣaṁ vā vigatadveṣaṁ vā samohaṁ(11) vigatamoham, saṁkṣiptaṁ vikṣiptaṁ līnaṁ pragṛhītam uddhatam anuddhataṁ vyupaśāntam avyupaśāntaṁ samāhitam asamāhitaṁ subhāvitam asubhāvitaṁ vimuktaṁ cittam avimuktaṁ cittam iti yathābhūtaṁ prajānāti pratisaṁvedayati / (1...tenāha cittapratisaṁvedī...1) /

(10) (2...sa yadā...2) styānamiddhanivaraṇena(3) cittaṁ nivṛtaṁ(4) bhavaty adhyātmaṁ saṁśamayatas(5) tadānyatamānyatamena(6) prasadanīyenālambanena(7) saṁdarśayati samādāpayati samuttejayati saṁpraharṣayati(8) / (9...tenāhābhipramodayaṁś cittam...9) /

(11) yadā punar anuddhatyanivaraṇena kaukṛyanivaraṇena nivṛtaṁ paśyaty abhisaṁpragṛhṇatas (11...tadānyatamānyatamena(12) prasadanīyenālambanena(13) saṁdarśayaty...11)(14) adhyātmam avasthā- payati śamayati samādhatte / (1...tenāha samādadhaṁś(2) cittam...1) /

(12) yadā ca tac cittam āsevanānvayād bhāvanānvayād bahulīkārānvayān(3) nivaraṇasamudācārāya dūrīkṛtaṁ bhavati nirvaraṇebhyo viśodhitam(4) /(5...tenāha vimocayaṁś cittam āśvasan "vimocayaṁś cittam āśvasimī"ti śikṣate...5) /

【4 法四】

(13) tasya nivaraṇebhyo vimuktacetaso mārgabhāvanāyā āntarāyikebhyo (6...a'nuśayā avaśiṣṭā...6) bhavanti prahātavyāḥ / sa teṣāṁ prahāṇāya mārgaṁ saṁmukhīkaroti / yaduta saṁskārānityatām(7) eva sādhu ca suṣṭhu ca yoniśaḥ pratyavekṣate / (8...tenāha anityānudarśī...8) /

(14,15,16)tena ca pūrvaṁ prathamadvitīyatṛtīyadhyānasanniśrayeṇānāgamyasaṁniśrayeṇa vā punaḥ śamathayogaḥ kṛtaḥ(9) / etarhy anityānudarśī(10) vipaśyanāyāṁ yogaṁ karoti / evam asya tac cittaṁ śamathavipaśyanāparibhāvitaṁ dhātuṣu vimucyate yadutānuśayebhyaḥ /

katame dhātavaḥ(11) /(12) yaś ca prahāṇadhātur yaś ca virāgadhātur yaś ca nirodhadhātuḥ / tatra sarvasaṁskārāṇāṁ darśanaprahātavyānāṁ prahāṇāt prahāṇadhātuḥ / sarvasaṁskārāṇāṁ bhāvanāprahātavyānāṁ(1) prahānād virāgadhātuḥ / sarvopadhinirodhān nirodhadhātuḥ / sa evaṁ trīn dhātūñ śāntato manasikurvan kṣemata ārogyataḥ śamathavipaśyamāṁ bhāvayati(2) / yenāsyāsevanānvayād bhāvanānvayād bahulīkārānvayād avaśiṣṭebhyo bhāvanāprahātavyebhyaḥ kleśebhyaś cittaṁ vimucyate / (3...tenāha / prahāṇānudarśī, virāgānudarśī, nirodhānudarśy āśvasan "nirodhānudarśy āśvasimī"ti śikṣate...3) /

evam ayaṁ darśanabhāvanāprahātavyeṣu kleśeṣu prahīṇeṣv arhan bhavati kṣīṇāsravaḥ, nāsty asyāta(4) uttarikaraṇīyaṁ bhavati /

【3 小結】

(5...kṛto vā pravicayaḥ...5) / ayam asyocyate ṣoḍaśākāraḥ paricayaḥ /

【3 總結】

yaś cāyaṁ paṁcavidhaḥ paricaya iyam asyocyata ānāpānasmṛtiḥ /

【3 結成其義】

yatra vitarkacaritaḥ pudgalaḥ prayujyamānaḥ priyārohatayā prayujyate / savyājpāraṁ caitad ālambanaṁ savyākṣepam(6) adhyātmaṁ pratyātmam āsannāsannam, yenāsya tatra prayujyamānasya yo vitarkasaṁkṣobhaḥ sa na bhavati / tvaritatvaritaṁ(7) ca cittam ālambane saṁtiṣṭhate, (8...abhiramate saṁjāyate...8) / idaṁ (1...pañcamaṃ vitarkacaritasya...1) pudgalasya caritaviśodhanam ālambanam /

【3 kauśalyālambana善巧所緣nkhas pa'i dmigs pa】【1 問】

tatra kauśalyālambanaṁ(2) katamat(3) /

【2 別解】【1 列五善巧】

tadyathā skandhakauśalyaṁ(4) dhātukauśalyam(4) āyatanakauśalyaṁ(4) pratītyasamutpādakauśalyaṁ(4) sthānāsthānakauśalyam(4) /

【2 次第釋】【1 skandhakauśalya蘊善巧phuṅ po la mkhas pa】【1 總說】

tatra katame skandhāḥ, katamat(5) skandhakauśalyam /

【2 別釋】【1 蘊】【1 總說】

āha / pañca skandhāḥ / rūpaskandho vedanāskandhaḥ saṁjñāskandhaḥ(6) saṁskāraskandho vijñānaskandhaś ca /

【2 別釋】【1 色蘊】

(7...tatra rūpaskandho...7) yat kiñcid rūpaṁ sarvaṁ tac catvāri mahābhūtāni catvāri mahābhūtāny upādāya / tat punar atītānāgatapratyutpannam ādhyātmikaṁ vā bāhyaṁ vaudārikaṁ vā sūkṣmaṁ vā hīnaṁ vā praṇītaṁ vā dūre vāntike vā /

【2 受蘊】

tatra vedanāskandhaḥ katamaḥ / sukhavedanīyaṁ vā sparśaṁ pratītya, duḥkhavedanīyaṁ vā, aduḥkhāsukhavedanīyaṁ(8) vā (9...ṣaḍ vedanākāyāḥ...9) / cakṣuḥsaṁsparśajā vedanā śrotraghrāṇajihvākāyamanaḥsaṁsparśajā vedanā /

【3 想蘊】

tatra saṁjñāskandhaḥ katamaḥ / tadyathā sanimittasaṁjñā(10), animittasaṁjñā, parīttasaṁjñā, mahadgatasaṁjñā, aprmāṇasaṁjñā, nāsti kiñcid ity ākiñcanyāyatanasaṁjñā / ṣaṭ saṁjñākāyāś cakṣuḥsaṁsparśajā(1) saṁjñā / śrotraghrāṇajihvākāyamanaḥsaṁsparśajā saṁjñā /

【4 行蘊】

saṁskāraskandhaḥ katamaḥ / ṣaṭ cetanākāyāś cakṣuḥsaṁsparśajā cetanā, śrotraghrāṇajihvākāyamanaḥsaṁsparśajā(2) cetanā / vedanāṁ(3) ca saṁjñāṁ(4) ca sthāpayitvā ye tadanye caitasikā dharmāḥ /

【5 識蘊】

tatra vijñānaskandhaḥ katamaḥ / yac cittaṁ mano vijñānam / te punaḥ ṣaḍ vijñānakāyāḥ / cakṣurvijñānaṁ śrotraghrāṇajihvākāyamanovijñānam(5) /

sā caiṣā vedanā saṁjñā saṁskāras tac caitad vijñānam atītānāgatapratyutpannam ādhyātmikaṁ vā bāhyaṁ veti (6...vistareṇa pūrvavat...6) / ima ucyante skandhāḥ /

【2 蘊善巧】

skandhakauśālyaṁ katamat / ya etān yathoddiṣṭān dharmān(7) nānātmakatayā ca jānāti bahvātmakatayā ca, na ca(8) tataḥ param upalabhate vikalpayati vā / idam ucyate samāsataḥ skandhakauśalyam /

tatra katamā nānātmakatā skandhānām / anya eva rūpaskandho 'nyo vedanāskandha evam anyo yāvad vijñānaskandhaḥ / iyaṁ nānātmakatā /

tatra katamā bahvātmakatā / yo rūpaskandho 'nekavidho bahunānāprakāraḥ(1), bhūtabhautikabhedenātītānāgatapratyutpannādikena(2) ca prakārabhedena(3) / iyam ucyata anekātmakatā rūpaskandhasya / evam avaśiṣṭānāṁ skandhānāṁ yathāyogaṁ veditavyam /

kiṁ ca na tasmāt param upalabhate vikalpayati / skandhamātram(4) upalabhate vastumātram / no tu skandhavyatirekeṇātmānam(5) upalabhate nityadhruvam avipariṇāmadharmakam / nāpy ātmīyaṁ kiṁcid idaṁ nopalabhate, na(6) vikalpayati tasmāt pareṇa /

【2 dhātukauśalya界善巧khas la mkhas pa】【1 總說】

tatra katame dhātavaḥ / katamad dhātukauśalyam /

【2 別釋】【1 界】

āha aṣṭādaśa dhātavaḥ / cakṣurdhātū rūpadhātuś cakṣurvijñānadhātuḥ śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur jihvādhātū rasadhātur jihvāvijñānadhātuḥ kāayadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur manodhātur(7) dharmadhātur manovijñānadhātuḥ / ima ucyante dhātavaḥ /

【2 界善巧】

(8...tatra katamad dhātukauśalyam / ...8) yat punar etān aṣṭādaśa dharmān svakāt svakād dhātoḥ svakasvakād bījāt svakasvakād gotrāj jāyante nirvartante prādurbhavantīti / jānāti rocayann(9) upanidhyāti / idam ucyate dhātukauśalyam / yad aṣṭādaśānāṁ dharmāṇāṁ svakasvakād(1) dhātoḥ pravṛttiṁ jānāti tad evaṁ sati hetupratyayakauśalyam(2) etad yaduta dhātukauśalyam /

【3 āyatanakauśalya處善巧skye mched la mkhas pa】【1 總說】

tatra katamāny āyatanāni / katamad āyatanakauśalyam /

【2 別釋】【1 處】

āha / dvādaśāyatanāni(3), cakṣurāyatanam, rūpāyatanam, śrotrāyatanam, śabdāyatanam, ghrāṇāyatanam, gandhāyatanam, jihvāyatanam, rasāyatanam, kāyāyatanam, spraṣṭavyāyatanam, manāyatanam, dharmāyatanaṁ ca / imāny ucyanta āyatanāni /

【2 處善巧】

katamad āyatanakauśalyam / tatra cakṣur adhipatī(4) rūpāṇy ālambanaṁ(5) cakṣurvijñānasya (6)sasaṁprayogasyotpattaye, samanantaraniruddhaṁ ca manaḥ samanantarapratyayaḥ / tatra śrotram adhipatiḥ(4) śabda ālambanam(5) samanantaraniruddhaṁ ca manaḥ samanantarapratyayaḥ śrotravijñānasya sasaṁprayogasyotpattaye / evaṁ yāvan manaḥ samanantaraṁ tajjo manaskāro(7) 'dhipatipratyayo (8...dharma ālambanaṁ(5)...8) manovijñānasya (6)sasaṁprayogasyotpattaye, iti tribhiḥ pratyayaiḥ samanantarapratyayena, ālambanapratyayenādhipatipratyayena ca ṣaṇṇāṁ vijñānakāyānāṁ pravṛttir bhavati sasaṁprayogāṇām iti / yad evam ādhyātmikabāhyeṣv āyataneṣu pratyayakauśalyam / idam ucyata āyatanakauśalyam /

【4 pratītyasamutpādakauśalya緣起善巧rten ciṅ 'brel bar 'byuṅ ba la mkhas pa】【1 總說】

tatra katamaḥ pratītyasamutpādhḥ, katamat(1) pratītyasamutpādakauśalyam /

【2 別釋】【1 緣起】

āha / avidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānam, vijñānapratyayaṁ nāmarūpam / (2...vistareṇa yāvat...2) / evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati / ayam ucyate pratītyasamutpādaḥ /

【2 緣起善巧】

(3) yat punar dharmā eva dharmān abhiṣyandayanti(4) dharmā eva dharmān pariṣyandayanti(5) / saṁskārā eva dharmāṇām āhārakāḥ tena hetusamutpannatvāt pratītyasamutpannatvād abhūtvā bhavanti bhūtvā ca prativigacchanti(6) / tasmād anityā ete saṁskārā / ye punar anityās te jātidharmāṇo jarādharmāṇo(7) vyādhidharmāṇo maraṇadharmāṇaḥ śokaparidevaduḥkhedaurmanasyopāyāsadharmāṇaḥ(8) / te jarādharmitvād yāvad upāyāsadharmitvād duḥkhā / ye vā punar duḥkhā, asvatantrā, durbalās ta anātmāna iti / yad ebhir ākāraiḥ pratītyasamutpanneṣu dharmeṣu anityajñānam,(9) duḥkhajñānam, nairātmyajñānam / idam ucyate pratītyasamutpāda- kauśalyam /

【5 sthānāsthānakauśalya處非處善巧gnas daṅ gnas ma yin pa la mKnas pa】

sthānāsthānakauśalyaṁ punaḥ (1...pratītyasamutpādakauśalye viśeṣaeva...1) veditavyam / tatrāyaṁ viśeṣaḥ / sthānāsthānakauśalyenāviṣamahetukatāṁ(2) jānāti / asti kuślākuśalānāṁ karmaṇāṁ phalavipākaḥ / (3...kuśalānāṁ punar iṣṭaḥ phalavipākaḥ /...3) akuśalānām aniṣṭa iti / yad evaṁ jñānam idam ucyate sthānāsthānakauśalyam /

【3 以自共相攝五】

tac caitat pañcasthānakauśalyaṁ samāsataḥ svalakṣaṇakauśalyaṁ bhavati sāmānyalakṣaṇakauśalyaṁ ca / tatra skandhakauśalyena svalakṣaṇkauśalyam ākhyātam avaśiṣṭaiḥ sāmānyalakṣaṇakauśalyam /

【3 結】

idam ucyate kauśalyālambanam /

【4 kleśaviśodhanamālambana淨惑所緣ñon moṅs pa rnam par sbyoṅ ba'i dmigs pa】【1 明世俗道觀】

tatra kleśaviśodhanam ālambanaṁ katamat / āha / adhobhūmīnām audārikatvam uparibhūmināṁ śāntatvaṁ ca /(4) tadyathā kāmadhātau prathamadhyānasya evaṁ yāvan naivasaṁjñānāsaṁjñāyatanasya /

tatra katamā audārikatā / audārikatā dvividhā / svabhāvaudārikatā saṁkhyaudārikatā ca /

tatra svabhāvaudārikatā kāmadhātāv api pañcaskandhāḥ saṁvidyante prathame tu dhyāne / ye kāmāvacarās te sādīnavatarāś ca duḥkhavihāratarāś ca, alpakāvasthāyitarāś(5) ca, hīnatarāḥ pratikruṣṭatarāś ca / iyam eṣāṁ svabhāvaudārikatā / prathame tu dhyāne tathā(1) (2...tena te śāntatarāḥ praṇītatarā ity ucyante...2) /

tatra saṁkhyaudārikatā katamā / kāmāvacaro rūpaskandhaḥ prabhūtataraḥ parijñeyaḥ prahātavya evaṁ yāvad vijñānaskandhaḥ / iyam ucyate skandhaudārikatā / evam uparimāsu bhūmiṣu(3) svabhāvaudārikatā(4) saṁkhyaudārikatā ca yathāyogaṁ veditavyāḥ / (5... iyaṁ tūparimāsu bhūmiṣu yāvad āikṁcanyāyatanāt(6) tadaudārikatā(7) veditavyāḥ sarvā adharimā bhūmayao duḥkhavihāratarāś(8) ca alpāyuṣkatarāś ca...5) / naivasaṁjñānāsaṁjñāyatanaṁ punaḥ śāntam eva upari śreṣṭhatayā bhūmer abhāvāt / tatra(9) samāsata ādīnavārtha audārikatārthaḥ / yasyāṁ yasyāṁ bhūmau prabhūtataram ādīnavaṃ bhavati sā ādīnavata audārikety ucyate /

(10...yasyāṁ tu(11) yasyāṁbhūmāv...10) alpataram ādīvavaṃ bhavati / sā ādīnavataḥ śāntety ucyate / idaṁ laukikānāṁ laukikena mārgeṇa kleśaviśodhanam ālambanam, (1...tathāpi tasyādharimāṁ bhūmim ādīnavataḥ paśyataḥ / rogataḥ, ayogakṣemataḥ, uparimāṁ ca bhūmiṁ śāntataḥ...1) / ya adhobhūmikāḥ kleśā yāvad ākiṁcanyāyatanabhūmikāḥ, kāmadhātum upādāya te prahīyante / na tv atyantataḥ prahīyante / te punar eva te pratisandhikā bhavanti /

【2 lokottareJa mārgeJa kleśaviśodhanam出世間道淨惑所緣'jig rten las 'das pa'i lam gyis ñon moṅs pa rnam par】【1 總標列】

lokottareṇa vā punar mārgeṇa kleśaviśodhanam ālambanaṁ caturvidhaṁ(2) tadyathā duḥkhasatyaṁ(3) samudayasatyaṁ(3) nirodhasatyaṁ(3) māragasatyañ(3) ca /

【2 釋】【1 出諦體】【1 苦聖諦】

tatra duḥkhasatyaṁ(3) katamat / tadyathā jātir duḥkhaṁ jarā duḥkhaṁ(4) vyādhir(5) maraṇam(5) apriyasaṁprayogaḥ(5) priyavinābhāva(5) icchāvighātaś(5)(6) ca / saṁkṣepataḥ pañcopādānaskandhā duḥkham /

【2 集聖諦】

(7...tatra samudaya āryasatyaṁ(7) tṛṣṇā paunarbhavikī nandīrāgasahagatā tatratatrābhinandinī /

【3 滅聖諦】

(7...tatra nirodha āryasatvaṁ(8)...7) yad asyā eva tṛṣṇāyā aśeṣaprahāṇam /

【4 道聖諦】

(7...mārgasatyam(3)...7) āryāṣṭāṁgo mārgaḥ / tatra kṛṣṇapakṣaṁ śuklapakṣaṁ copādāya hetuphalavyavasthānena catuḥsatyavyavasthānam / (1...tatra duḥkhasatyaṁ phalam / samudayasatyaṁ hetuḥ / nirodhasatyaṁ phalam / mārgasatyaṁ hetuḥ prāptaye sparśanāyai..1) /

tatra duḥkhasatyaṁ vyādhisthānīyaṁ tat prathamataḥ parijñeyam / samudayasatyaṁ vyādhinidānasthānīyaṁ(2)(3...tac cāntaraṁ...3) parivarjayitavyam / nirodhasatyam ārogyasthānīyaṁ tac ca sparśayitavyaṁ(4) sākṣātkartavyam / mārgasatyaṁ bhaiṣajyasthānīyam / tac cāsevitavyaṁ bhāvayitavyam bahulīkartavyam /

【2 解諦義】

bhūtaṁ caitat tathāavitathā(5)aviparītam aviparyastaṁ duḥkhaṁ duḥkhārthena, yāvan mārgo mārgārthena tasmāt satyam ity ucyate / svalakṣaṇaṁ ca na(6) visamvadati / taddarśanāc cāviparītā buddhayaḥ pravartante tena satyam ity ucyate /

【3 解聖諦義】

kasmāt punar etāny āryāṇām eva satyāni bhavanti / āryā etāni paśyanty eva samānāni(7) satyataḥ(8). jānanti paśyanti yathābhūtam / bālās tu na jānanti, na paśyanti yathābhuūtam / tasmād āryasatyānīty ucyante / bālānām etad dharmatayā satyaṁ nāvabodhena(9) / āryāṇāṁ tūbhayathā /

【4 解苦諦等義類差別】【1 解苦諦】【1 略明八苦義】

tatra jātiduḥkham(1) iti jāyamānasya(2) duḥkhā vedanotpadyate(3) kāyikacaitasikī, na tu jātir eva duḥkhaṁ duḥkhanidānaṁ sā evaṁ yāvad icchāvighāto duḥkham iti, icchāvighātanidānaṁ(4) duḥkham(5) utpadate(6) kāyikacaitasikam, na tv icchāvighāta eva duḥkhaṁ duḥkhanidānaṁ punaḥ sa iti peyālam(7) /

samkṣepataḥ pañcopādānaskandhā duḥkham ity ebhir jātyādibhiḥ paryāyair duḥkhaduḥkhataiva paridīpitā /

【2 解三苦】【1 攝八為三】

samkṣepataḥ pañcopādānaskandhā duḥkham ity ebhir jātyādibhiḥ paryāyair duḥkhaduḥkhataiva paridīpitā /

tatra vipariṇāmaduḥkhatā(8) saṁskāraduḥkhatā cāvaśiṣṭā sā punaḥ pañcopādānaskandhaduḥkhatayā(9) paridīpitā bhavati / tathā hi pañcopādānaskandhās trivedanāparigatās te tathoktāyā duḥkhaduḥkhatāyā bhājanabhūtāḥ(10) / yā ca noktā vipariṇāmaduḥkhatā saṁskāraduḥkhatā ca sāpy eṣv eva draṣṭavyā /

【2 問答辨名】

kena punaḥ kāraṇena bhagavatā duḥkhaduḥkhataiva parikīrtitā svaśabdena, vipariṇāmaduḥkhatā, saṁskāraduḥkhatā punaḥ paryāyeṇa / tathā hi duḥkhaduḥkhatāyām āryāṇāṁ bālānāñ ca tulyā duḥkhatābuddhiḥ pravartate / saṁvejikāatyarthaṁ duḥkhaduḥkhatā pūrvam akṛtaprajñānām evaṁ ca deśyamāne sukham avatāro bhavati satyeṣu vineyānām /

【3 建立三苦】

tatra trividhāyā duḥkhatāyāḥ kathaṁ vyavasthānaṁ bhavati / yat tāvad duḥkhaṁ jātir duḥkhaṁ yāvad icchāvighāto duḥkham ity anena sādhiṣṭhānā duḥkhā vedanā ākhyātā sā ca duḥkhaduḥkhatā / idaṁ duḥkhaduḥkhatāyā vyavasthānam /

(1...ye ye...1) vā punar etad vipakṣā dharmās tathā yauvanaṁ jarāyā, vyādher ārogyam, jīvitaṁ maraṇasya, priyasaṁprayogo 'priyasaṁprayogasya, apriyavinābhāvaḥ priyavinābhāvasya, icchāsampattir icchāvighātasya / ye ca duḥkhāyāṁ vedanāyāṁ pravṛttāḥ kleśāḥ sādhiṣṭhānāḥ, ye cārogyādiṣu sukhasthānīyeṣu dharmeṣu tannirjātāyāṁ(2) ca vedanāyāṁ ye pravṛttāḥ kleśāḥ / iyam ucyate vipariṇāmaduḥkhatā /

tatra sukhā vedanā sādhiṣṭhānā anityatayā pariṇamantī anyathībhāvādhipateyaṁ(3) duḥkhaṁ vidadhāti / kleśāḥ punaḥ sarvatra pravṛttāḥ paryavasthānata(4) eva duḥkhā bhavanti / vipariṇāmaś ca sa cetasas tasmād vipariṇāmaduḥkhatety ucyate / yathoktaṁ bhagavatā "avadīrṇṇavipariṇatena(5) cittena mātṛgrāmasya hastagrahaṇaṁ(6) ce "ti vistaraḥ / yathā coktaṁ "kāmacchandaparyavasthitaḥ kāmacchandaparyavasthānapratyayaṁ tajjaṁ caitasikaṁ(7) duḥkhadaurmanasyaṁ pratisaṁvedayate" / evaṁ vyāpādastyānamiddhauddhatyakaukṛtyavicikitsāparyavasthitas(8) tad anenāgamenāptena paramāptena kleśeṣu duḥkhārtho'pi(9) labhyate(1) vipariṇāmārtho 'pi / (2...tenocyate kleśavipariṇāma duḥkhateti, idaṁ vipariṇāma duḥkhatāyā vyavasthānam...2) /

saṁskāraduḥkhatā punaḥ sarvatragāupādānaskandheṣu / (3...saṁkṣepatas tu yā...3) ca duḥkhaduḥkhatā, yā ca kleśasaṁgṛhītā(4) vipariṇāmaduḥkhatā(5), yā(6) ca sādhiṣṭhānasukhavedanāsaṁgṛhītā(7) tāṃ sthāpayitvā ye tadanye (8...skandhā aduḥkhāsukhasahagatās...8) tannirjātās tadutpattipratyayās tasya cotpannasya sthitibhājanāḥ / iyam ucyate saṁskāraduḥkhatā /

ye skandhā anityā udayavyayayuktāḥ(9) sopādānās trivedanābhir anuṣaktā dauṣṭhulyopagatā ayogakṣmapatitā avinirmuktā duḥkhaduḥkhatāyā vipariṇāmaduḥkhatāyā(10) asvavaśavartinaś ca / iyam ucyate saṁskāraduḥkhatayā duḥkhatā / idaṁ saṁskāraduḥkhatāyā vyavasthānam /

tatra(11) tṛṣṇā prārthanābhilāṣo 'bhinandaneti(12) paryāyāḥ / sā punaḥ prārthanā tribhir mukhaiḥ pravṛttā(1) tadyathā punarbhavaprārthanā, viṣayaprārthanā ca / tatra yā punarbhavaprārthanā sā(2) paunarbhavikī tṛṣṇā / viṣayaprārthanā (3...punar dvividhā...3) / prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā, aprāpteṣu ca viṣayeṣu saṁyogābhilāṣasahagatā / tatra yā prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā nandīrāgasahagatety ucyate / yā punar aprāpteṣu viṣayeṣu saṁyogābhilāṣasahagatā tatratatrābhinandinīty(4) / ucyate /

nirodho 'pi dvividhaḥ /kleśanirodhaḥ, upakleśanirodhaś(5) ca / mārgo 'pi dvividhaḥ / saikṣaḥ(6) 'śaikṣaś ca /

【3 結】

idam ālambanaṁ kleśaviśodhanaṁ lokottareṇa mārgeṇa veditavyam /

【3 結】

tenāha caturvidham ālambanam / vyāpyālambanaṁ caritaviśodhanaṁ kauśalyālambanaṁ kleśaviśodhanaṁ ceti /

【4 avavāda教授gdams ṅag】【1 四種教授】【1 總說】

tatrāvavādaḥ katamaḥ / caturvidho 'vavādaḥ / aviparītāvavādaḥ, anupūrvāvavādaḥ, āgamāvavādaḥ, adhigamāvavādaś ca /

【2 別釋】【1 無倒教】

tatrāviparītāvavādaḥ katamaḥ / yad aviparītaṁ (7...dharmam arthaṃ...7) ca deśayati grāhayati(8) bhūtaṁ yad asya niryāti samyagduḥkhakṣayāya duḥkhasyāntakriyāyai / ayam (1...ucyate 'viparītāvavādaḥ...1) /

【2 漸次教授】

anupūrvāvavādaḥ katamaḥ / yat kālena dharmaṁ deśayati / uttānottānāni sthānāni(2) tatprathamato grāhayati vācayati, tataḥ paścād gambhīrāṇi, prathamasya(3) vā satyasyābhisamayāya tatprathamato(4) 'vavadate, tataḥ paścāt samudayanirodhamārgasatyasya, prathamasya dhyānasya samāpattaye tatprathamato 'vavadate / tataḥ paścād(5) anyāsāṁ dhyānasamāpattīnām / ayam evaṁbhāgīyo 'nupūrvāvavādo veditavyaḥ(6) /

【3 教教授】

tatrāgamāvavādo yathā tena gurūṇām antikād āgamitaṁ bhavati, gurusthānīyānāṁ yogajñānām ācāryāṇām upādhyāyasya vā, tathāgatasya vā, tathāgataśrāvakasya vā tathaivānenānyūnamadhikaṁ kṛtvā parān avavadate / ayam ucyata āgamāvavādaḥ / tatrādhigamāvavādo yathānena te dharmā adhigatā bhavanti /

【4 證教授】

sparśitāḥ sākṣātkṛtā, ekākinā vyavakṛṣṭavihariṇā / tathaiva pareṣāṁ prāptaye(7) / sparśanāyai sākṣātkriyāyā avavadate / ayam ucyate 'dhigamāvavādaḥ /

【2 三種教授】

asti punaḥ sarvākāraparipūrṇo 'vavādaḥ / sa punaḥ katamaḥ / yas tribhiḥ prātihāryair(1) avavadati / ṛddhiprātihāryeṇa, ādeśanāprātihārihāryeṇa, anuśāstiprātihāryeṇa / ṛddhiprātihāryeṇa, anekavidham ṛddhiviṣayam upadarśayaty ātmani ca bahumānaṁ janayati(2) pareṣām / (3...yathā tena bahumānajātāḥ...3) śrotrāvadhānena yoge manasikāra ādarajātā bhavanti / tatra deśanāprātihāryeṇa cittacaritaṁ samanveṣya anuśāstiprātihāryeṇa yathendriyam, yathācaritam, yathāvatāraṁ dharmadeśanāṁ deśayati, (4...pratipattau(5) samanuśāsti...4) / tenāyaṁ prātihāryatrayasaṁgṛhītaḥ sarvākāra(6) paripūrṇāvavādo bhavati /(7)

【5 śikṣā三學bslab ba】【1 正解三(六門)】【1 辨三學體】

tatra śikṣā katamā / āha / tisraḥ śikṣāḥ / adhiślaṁ śikṣā, adhicittam adhiprajñaṁ śiksā /

tatrādhiśīlaṁ śikṣā katamā / yathāpi tac "chīlavān(1) viharatī"ti vistareṇa pūrvavat /(2)

(3...tatrādhicittaṁ śikṣā...3) viviktaṁ kāmair viviktaṁ pāpakair akuśalair dharmaiḥ savitarkam(4), savicāram, vivekajam, prītisukham (5) prathamaṁ dhyānaṁ yāvac caturthaṁ dhyānam upasaṁpadya viharati / iyam adhicittaṁ śikṣā / api khalu sarva ārūpyās(6) tadanyāś ca samādhisamāpattayo 'dhicittaṁ śikṣety ucyate / api tu dhyānāni niśritya tatprathamataḥ satyābhisamayo nyāmāvakrāntir(7) bhavati / na tu sarveṇa sarvaṁ vinā dhyānaiḥ / tasmāt pradhānāni dhyānāni kṛtvādhicittaṁ śikṣety uktāni /

(8...tatrādhiprajñaṁ śikṣā...8) yac(9) caturṣv āryasatyeṣu yathābhūtaṁ jñānaṁ /(10)

【2 釋唯三所以】

kena kāraṇena tisra eva śikṣā (1...na tata ūrdhvam...1) / āha / samādhipratiṣṭhārthena jñānasanniśrayārthena kṛtyakaraṇārṭhena ca /

tatra samādhipratiṣṭhārthenādhiśīlaṁ śikṣā / tathā hi śīlaṁ pratiṣṭhāya cittaikāgratāṁ spṛśati cittasamādhim /

tatra jñānasanniśrayārthenādhicittaṁ śikṣā / tathā hi samāhitacittasyaikāgratāsmṛtyā(2) jñeye vastuni yathābhūtaṁ jñānadarśanaṁ pravartate /

tatra kṛtyakaraṇārthenādhiprajñaṁ śikṣā / tathā hi suviśuddhena jñānadarśanena kleśaprahāṇaṁ sākṣātkaroti / eṣa hi svārtha etat(3) paramaṁ kṛtyaṁ yaduta kleśaprahāṇaṁ tata uttarikarṇīyaṁ punar nāsti / tenaitās tisra eva śikṣāḥ /

【3 辨先後次第】

kāḥ punar āsāṁ śikṣāṇām (4...ānupūrvī / suviśuddhaśīlasya...4) avipratisāraḥ(5) / avipratisāriṇaḥ prāmodyam, prītiḥ, praśrabdhiḥ, sukham, sukhitasya cittasamādhiḥ samāhitacitto yathābhūtaṁ prajānāti yathābhūtaṁ paśyati / yathābhūtaṁ jānan paśyan nirvidyate nirviṇṇo viravyate / virakto vimucyate / vimukto 'nupādāya parinirvāti / evam imāni śīlāni bhāvitāny agratāyām upanayanti / yadutānupādāya parinirvaṇam / iyam āsāṁ śīkṣāṇām ānupūrvī /

【4 辨三學名增上所以】

tatra kena kāraṇenādhiśīlaṁ śikṣā adhiśīlam ity ucyate, evam adhicittam adhiprajñam / adhikārārthenādhikārthena(1) ca /

tatra katham adhikārārthena / adhicittam adhikṛtya yac chīlaṁ(2) sāadhiśīlaṁ śikṣā / adhiprajñam adhikṛtya yaś cittasamādhiḥ(2,) sā adhicittaṁ śikṣā / kleśaprahāṇam adhikṛtya yaj (2... jñānaṁ darśanaṁ...2), sā adhiprajñaṁ śikṣā / (3...evam adhikārārthena / katham adhikarthena(4) / yā cādhiśīlaṁ śikṣā...3) yā cādhicittaṁ yā cādhiprajñaṁ śikṣā etāḥ śikṣāḥ asminn eva śāsane, asādhāraṇā ito bāhyaiḥ / evam adhikārthena(4) /

【5 明成就多少】

asti punar adhicattaṁ śikṣā yāadhiprajñaṁ śikṣāyā āvāhikā, asty adhiprajñaṁ śikṣā yā adhicittaṁ śikṣāyā āvāhikā / tadyathā / āryaśrāvako 'lābhī (5...maulānāṁ dhyānānām...5), (6...śaikṣo, dṛṣṭapadaḥ...6), tataḥ paścād bhāvanāprahātavyānāṁ kleśānāṁ prahāṇāya prayujyamānaḥ(7) smṛtisaṁbodhyaṅgaṁ bhāvayati yāvad upekṣāsaṁbodhyaṅgam(8)/ iyam adhiprajñaṁ śikṣā adhicittaṁ śikṣāyā āvāhikā / adhicittaṁ punaḥ śikṣā adhiprajñāyā āvāhikā pūrvam evoktā /

tatrāsty adhiśīlaṁ śikṣā nādhicittam, nādhiprajñam / asty adhiśīlam adhicittam, nādhiprajñam / na tv asty adhiprajñaṁ śikṣā yā vinādhiśīlenādhicittena ca / ato yatrādhiprajñaṁ śikṣā tatra tisraḥ(1) śikṣā veditavyāḥ/ idaṁ tāvac chikṣāvyavasthānaṁ tatra yoginā yonaprayuktena śikṣitavyam

【6 明依此三學同入聖得果不同】

tatra trayaḥ pudgalāḥ satyāny abhisamāgacchanti / katame trayaḥ / tadyathā / avitarāgo yadbhūyo vītarāgaḥ, vītarāgaś ca / tatra sarveṇa sarvam avītarāgaḥ satyāny abhīsamāgacchan saha satyābhisamayāt srota-āpanno bhavati / yadbhūyo vītarāgaḥ punaḥ satyāny abhisamāgacchan saha satyā bhisamayāt(3) sakṛdāgāmī bhavati /

vītarāgaḥ satyāny abhisamāgacchan(4) saha satyābhisamayād(5) anāgāmī bhavati /

【2 就三學建立三根】

(6)trīṇīndriyāṇi / anājñātam ājñāsyāmīndriyam ājñendriyam ājñātavata indriyam / eṣām indriyāṇāṁ kathaṁ vyavasthānaṁ bhavati / anabhisamitānāṁ(7) satyānam abhisamayāya prayuktasyānājñātam ājñāsyāmīndriyavyavasthānam / abhisamitavataḥ(1) śaikṣasyājñendriyavyavasthānam / kṛtakṛtyasyāśaikṣasyārhata ājñātāvīndriyavyavasthānam /

【3 就定學建立三解脫門】

(2)trīṇi vimokṣamukhāni / tadyathā śūnyatāpraṇihitam ānimittam / eṣāṁ trayāṇaṁ vimokṣamukhānāṁ kathaṁ vyavasthānaṁ bhavati / āha /(3) dvayam idaṁ saṁskṛtam asaṁskṛtañ ca /

tatra saṁskṛtaṁ traidhātukapratisaṁyuktāḥ pañca skandhāḥ, asaṁskṛtaṁ punaḥ nirvāṇam / idam ubhayaṁ yac ca saṁskṛtam, yac cāsaṁskṛtam sad(4) ity ucyate / yat(5) punar idam ucyate ātmā vā, sattvvo vā, jīvo vā, jantur vā, idam asat /

tatra saṁskṛte doṣadraśanād ādīnavadarśanād apraṇidhānaṁ bhavati / apraṇidhānāc(6) cāpraṇihitaṁ vimokṣamukhaṁ vyavasthāpyate /

(7)nirvāṇe punaḥ tatra praṇidhānavataḥ praṇīdhānaṁ bhavati / śāntadarsanaṁ / praṇītadarśanaṁ niḥsaraṇadarśanaṁ ca / niḥsaraṇaarśanāc(6)(8) ca, punar ānimittaṁ vimokṣamukhaṁ vyavasthāpyate /

tatrāsaty asamvidyamāne naiva praṇidhānaṁ nāpraṇidhānaṁ(9) bhavati / tad yathaivāsat(10) tathaivāsad iti jānataḥ paśyataḥ(6) / śūnyatāvimokṣamukhaṁ vyavasthāpyate / evaṁ trayāṇāṁ vimokṣamukhānāṁ vyavasthānaṁ bhavati /

【6 śikṣānulomikā隨順學法bslab ba daṅ rjes su mthun pa'i chos rnams】【1 總說】

tatra katame śikṣānulomikā dharmāḥ / āha / daśa śikṣāvilomā dharmaḥ / teṣāṁ pratipakṣeṇa daśa śikṣānulomikā veditavyāḥ /

【2 別釋】【1 十種違逆學法】【1 舉所治障】

tatra katame daśa śikṣāvilomā dharmāḥ / tadyathā ((1))(1)mātṛgrāmaḥ śiśur(2) udāravarṇo rañjanīyaḥ śikṣāprayuktasya kulaputrasyādhimātram antarāyakaraḥ paripanthakaḥ / ((2)) satkāyaparyāpanneṣu saṁskāreṣu niyantiḥ / ((3)) ālasyam, kausīdyam / ((4)) satkāyadṛṣṭiḥ ((5)) kavaḍaṁkārāhāram(3) upādāya rasarāgaḥ / ((6)) lokākhyānakathāsv anekavidhāsu bahūnānāprakārāsu (4...citrāṣu(5) chandarāgānunayaḥ...4), ((7)) dharmacintāyogamanasikārāpakṣālaḥ /

sa punaḥ katamaḥ / tadyathā(6) ① kāṃkṣā vimatir vicikitsā ratneṣu(7) vā satyeṣu vā skandheṣu vā karmaphale vā ② prahāṇaprayuktasya ca kāyadauṣṭhulyaḥ(8) ③ śaithilikasya śamathavipaśyanāpakṣālamanasikāraḥ styānamiddhena vā cittābhibhavaḥ / cittābhisaṁkṣepaḥ / ④ anvārabdhavīryasya vā kāyikaklamaḥ caitasikopāyāsaḥ / ⑤ atilīnavīryasya viśeṣāsaṁprāptiḥ kuśalapakṣaparyādānam / ⑥ labhena vā yaśasā vā(9), praśaṁsayā vā, anyatamānyatamena vā sukhalavamātratvena, nandīsaumanasyam ⑦ auddhatyam avyupaśamaḥ / audbiyam utplāvitatvam / ⑧ satkāyanirodhe nirvāṇe uttrāsaś chambhitatvam(2) / ⑨ (3...amātrayā bhāṣyaprayogaḥ...3), atyabhijalpaḥ dharmyām api kathāṁ kathayatā(4) vigṛhyakathām ārabhyānuyogaḥ / ⑩ pūrvadṛṣṭaśrutānubhūteṣu(5) viṣayeṣv anekavidheṣu bahunānāprakāreṣu cittavisāraḥ cittākṣepaḥ / ⑪ (6...acintyeṣu ca sthāneṣu...6) nidhyāyitatvam / ime dharmacintāyogamanasikārāpakṣālā(7) veditavyāḥ /

((8)) dhyānasamāpattisukhāsvādanatā(8), ((9)) ānimittaṁ samāpattukāmasya saṁskāranimittānusāritā(9) / ((10)) spṛṣṭasya śārīrikābhir vedanābhir(10) duḥkhābhir yāvat prāṇahāriṇībhir jīvitaniyantir(11) jīvitāśā(12), tadāśānūgatasya śocanā, klāmyanā, paridevaneti / ime daśa śikṣāvilomā dharmāḥ /

【2 舉能治十想,次第治之】

katame daśa śikṣāpadānāṁ vilomānāṁ dharmāṇāṁ pratipakṣeṇa śikṣānulomikā bhavanti / tadyathā / ((1)) aśubhasaṁjñā / ((2)) anityasaṁjnā(13) / ((3))anitye duḥkhasaṁjñā / ((4)) duḥkhe 'nātmasaṁjñā / ((5))āhāre pratikūlasaṁjñā / ((6))sarvaloke(1) 'nabhiratisaṁjña / ((7))ālokasaṁjñā / ((8))virāgasaṁjñā / ((9))nirodhasaṁjñā / ((10))maraṇasaṁjñā / itīmā daśa saṁjñā āsevitā bhāvitā bahulīkṛtā daśavidhasya śikṣāparipanthakasya daśānāṁ śikṣāvilomānāṁ dharmāṇāṁ prahāṇāya samvartante /

tatra dharmālokaḥ, arthālokaḥ, śamathālokaḥ, vipaśyanālokaś ca / etān ālokān adhipatiṁ kṛtvā ālokasaṁjñā / asminn arthe abhipretā dharmacintāyogamanasikāraparipanthasya(2) prahāṇāya /

【2 十種隨順學法】【1 總說】

tatrāpare daśa śikṣānulomikā dharmā veditavyāḥ / katame daśa / tadyathā ((1))(3) pūrvako hetuḥ / ((2)) ānulomika upadeśaḥ / ((3))yoniśaḥprayogaḥ / ((4)) sātatyasatkṛtyakāritā ((5))tīvracchandatā, ((6))yogabalādhānatā, ((7))kāyacittadauṣṭhulyapratipraśrabdhir(4) ((8))abhīkṣṇapratyavekṣa / ((9))aparitamanā, ((10))nirabhimānatā ca /

【2 別釋】【1 宿因】

((1))tatra pūrvako hetuḥ katamaḥ / yaḥ (5...pūrvam indrayaparipāka indriyasamudāgamaś ca...5) /

【2 隨順教】

(6...tatrānulomika upadeśo...6) ya upadeśo 'viparītaś cānupūvakaś(7) ca /

【3 如理加行】

((3))tatra yoniśaḥprayogaḥ yathaivāvavāditas(1) tathaiva prayujyate / (2...tathā prayujyamānaḥ samyagdṛṣṭim utpādayati /

【4 無間殷重所作】

((4))tatra sātatyasatkṛtyakāritā yadrūpeṇa(3) prayogeṇa abandhyañ ca kālaṁ kaṛoti...2) / kuśalapakṣeṇa / kṣipram eva kuśalapakṣaṁ samudānayati /

【5 猛利樂欲】

((5))tatra tīvracchandatā yathāpi tad uttare vimokṣe(4) spṛhām utpādayati / "kadāsvid ahaṁ tad āyatanam upasaṁpadya vihariṣyāmi yad āryā āyatanam upasaṁpadya viharantī"ti /

【6 持瑜伽力】

((6))tatra yogabalādhānatā dvābhyāṁ kāraṇābhyāṁ yogabalādhānaprāpto(5) bhavati / prakṛtyaiva ca tīkṣṇendriyatayā(6), dīrghakālābhyāsaparicayena ca /

【7 止息身心麁重】

((7))tatra kāyacittadauṣṭhulyapratiprasrabdhir(7) yathāpi tac chrāntakāyasya klāntakāyasyotpadyate kāyadauṣṭhulyam, cittadauṣṭhulyam / tad īryāpathāntarakalpanayā(8) pratiprasrambhayati / ativitarkitenātivicāritenotpadyate kāyacittadauṣṭhulyaṁ tad(9) ādhyātmaṃ cetaḥ śamathānuyogena pratiprasrambhayati(10) /

cittābhisaṁkṣepeṇa cittalayena styānamiddhaparyavasthānañ cotpadyate kāyacittadauṣṭhulyam / tad adhiprajñaṁ dharma- vipaśyanayā, prasadanīyena(1) ca manaskāreṇa(2) prasrambhayati(3) / prakṛtyaiva cāprahīṇakleśasya(4) kleśapakṣaṁ kāyacittadauṣṭhulyam avigataṁ bhavati / sadānuṣakatam tat(5) samyaṅmārgabhāvanayā pratipraśrambhayati(2) /

【8 數數觀察】

((8))tatrābhīkṣṇapratyavekṣā abhīkṣṇaṁ śīlāny(6) ārabhya kukṛtaṁ pratyavekṣate sukṛtaṁ ca / akṛtaṁ ca pratyavekṣate, kṛtaṁ ca / kukṛtāc cākṛtād vyāvartate / sukṛtāc ca kṛtān na vyāvartate(7) / (8...kukṛtāc cākṛtāt(9) pratyudāvartate / sukṛtāc ca kṛtān na pratyudāvartate...8) / tathā kleśānāṁ prahīṇāprahīṇānāṁ mīmāṃsāmanaskāram adhipatiṁ kṛtvāabhīkṣṇaṁ pratyavekṣate /

tatra prahīṇatāṁ jñātvā [yid bde bar 'gyur la / ma spaṅs bar śes na](10) punaḥ punas tam eva mārgaṁ bhāvayati /

【9 無有怯弱】

((9))tatrāparitamanā / yat(11) kālāntareṇa jñātavyaṁ draṣṭavyaṁ prāptavyaṁ tad ajānato 'paśyato 'nadhigacchataḥ(12) paritamanā utpadyate, caitasikaḥ klamaḥ, caitasiko vighātaḥ / tān(13) utpannān nādhivāsayati / prajanāti /

【10 離增上慢】

((10)) tatra(1) nirabhimānatā / adhigame prāptau sparśanāyāṁ nirbhimāno bhavati / aviparītagrāhī, prāpte prāptasaṁjñī, adhigate 'dhigatasaṁjñī (2...sākṣātkṛte sākṣatkṛtasaṃjñī...2) /

itīme daśa dharmāḥ śikṣākāmasya yoginaḥ / ādimadhyaparyavasānam upādāya śikṣām anulomayati, na vilomayati(3) / tenocyante śikṣānulomikā iti /

【7 yogabhraṁśa瑜伽壞rnal 'byor ñams pa】【1 總說】

tatra katamo yogabhraṁśaḥ / āha / catvāro yogabhraṁśāḥ / katame catvāraḥ / ((1))(4)asti yogabhraṁśa ātyantikaḥ / ((2))(4)asti tāvatkālikaḥ / ((3))(4)asti prāptiparihāṇikaḥ(5) / ((4))(4)asti mithyāpratipattikṛtaḥ(6) /

【2 別釋】【1 畢竟瑜伽壞】

((1))tatrātyantiko yogabhraṁśo 'gotrasthānāṁ pudgalānaṁ veditavyaḥ / tasyāparinirvāṇadharmakatvād(7) atyantaparibhraṣṭā eva yogād bhavanti /

【2 暫時瑜伽壞】

((2))tatra tāvatkālikaḥ / tadyathā gotrasthānāṁ parinirvāṇadharmakāṇāṁ(8) pratyayavikalānām, te hi dūram api, param api gatvā avaśyam eva pratyayān āsādayiṣyanti / yogaṁ ca saṁmukhīkṛtya bhāvayitvā parinirvāsyanti / tenaiṣa(9) teṣāṁ tāvatkālika eva yogabhraṁśo(1) bhavati /

【3 退失所得瑜伽壞】

((3))tatra prāptiparihāṇiko yogabhraṁśaḥ / yathāpīhaikatye(2) (3...prāptād adhigatājjñānadarśanasparśavihārāt parihīyante...3) /

【4 邪行所作瑜伽壞】

((4))tatra mithyāpratipattikṛto yogabhraṁśaḥ / yathāpīhaikatyo 'yoniśaḥ prayujyamāno (4...nārādhako bhavati yogasya, nārādhayati nyāyyaṁ(5) dharmaṁ kuśalam...4) / yathāpīhaikatyaḥ bahukleśo bhavati, prabhūtarajaskajātīyo paṭuvijñānaś(6) ca bhavati paṭubuddhiḥ(7) sahajayā(8) buddhyā samanvāgataḥ sa śrutam udgṛhṇāti śrutaṁ paryavāpnoty alpaṁ vā, prabhūtaṁ vā / araṇye vā punar viharati, āgatāgatānāñ ca gṛhipravrajitānām, ṛjūkānām(9), ṛjūkajātīyānāṁ(9) dharmadeśanayā cittam ārādhayati kuhanānucaritayā ca ceṣṭayā kāyavākpratisaṁyuktayā(10) / tasya tena hetubhāvena tena pratyayenotpadyate lābhasatkāraślokaḥ / sa jñāto bhavati mahāpuṇyo lābhī bhavati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām(11), satkṛtaś ca bhavati, gurukṛtaḥ, rājñāṁ rājāmātrāṇam, yāvat sārthavāhānām, arhatsammataḥ(12) / tasyānvāvartante(13) śrāvakāḥ, gṛhiṇaḥ pravrajitā api, anvāvṛtteṣu(1)(2... gredhaṁ nigamayaty āvartate...2) bāhulyāya(3) /

tasyaivaṁ bhavati / "santi me(4) śrāvakāḥ, gṛhipravrajitā, ye, mayi saṁbhāvanā jātā yeṣām arhatsaṁmataḥ(5) te (6...cen mām...6) upasaṁkramya yoge manasikāre śamathavipaśyanāyāṁpraśnaṁ pṛccheyuḥ / teṣāṁ cāhaṁ pṛṣṭo vyākuryāṁ na jānāmīṭy evaṁ sati yā saṁbhāvanā sā ca hīyen na ca syām arhatsammataḥ(8), (9...yan nv ahaṁ...9) svayam eva cintayitvā, tulayitvopaparīkṣya yogaṁ vyavasthāpayeyam" / sa etam evārtham adhipatṁ kṛtvā lābhasatkārābhigṛddha(10) ekākī rahogataḥ svayam eva cintayitvā, (11)tulayitvopaparīkṣya yogaṁ vyavasthāpayati /

sa cāsya yogo na sūtre 'vatarati(12) / na vinaye saṁdṛśyate / dharmatāṁ ca vilomayati / (13...sa ya te...13) bhikṣavaḥ (14...sūtradharā, vinayadharā, mātṛkādharās...14) teṣāṁ tad yogasthānaṁ vinigūhati na prakāśayati / ye 'py asya śrāvakā bhavanti gṛhiṇaḥ, pravrajitāś ca, tān api (1...yogapratiguptaya ājñāpayati...1) /

(2...tat kasya hetoḥ...2) / "(3...mā, haiva...3) te sūtradharā, vinayadharā, mātṛkādharā, etad yogasthānaṁ śrutvā sūtre 'vatārayeyuḥ, tac ca nāvatārayet / vinaye saṁdarśayeyuḥ, tac ca na saṁdṛśyet / dharmatayā upaparīkṣayet, tac ca dharmatāṁ virodhayet / te ca tato nidānam apratītā bhaveyur apratītavacanaiś ca sāṁcodayeyuḥ(4) / adhikaraṇāni cotpādayeyuḥ /

evam ahaṁ punar api na satkṛtaḥ syān na gurukṛtaḥ, rājñāṁ rājāmātrāṇāṁ yāvad dhanināṁ śreṣṭhināṁ sārthavāhānām, na ca punar lābhī syāc(5) cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām(6)"iti /

sa tām eva lābhasatkārakāmatām adhipatiṁ kṛtvā adharme dharmasaṁjñī(7), (8...vinidhāya saṁjñāṁ rūcim(9)...8) adharmaṁ dharmato dīpayati / saṁprakāśayati /

tatra ye 'sya dṛṣṭyanumatam āpadyante / te 'py adharme dharmasaṁjñino bhavanti mandatvān mohatvāt te 'dharme dharmasaṁjñino yathānuśiṣṭā api pratipadyamānā mithyāpratipannā eva te veditavyāḥ / ayam evaṁrūpo mithyāpratipattikṛto yogabhraṁśaḥ saddharmapratirūpako hy asaddharmaḥ saddharmasyāntardhānāya / itīme catvāro yogabhraṁśā dhyāyinā bhikṣuṇā yogācāreṇa parijñeyā varjayitavyāḥ /

【8 yoga瑜伽rnal 'byor rnams】【1 總說】

tatra yogaḥ katamaḥ / āha / caturvidho yogaḥ / tadyathā śradddhā chando(1) vīryam upāyaś(2) ca /

【2 別釋】【1 信瑜伽】

(3...tatra śraddhā dvyākāra...4) dvividhādhiṣṭhānā, abhisaṁpratyayākārā prasādākārā ca, dharmayuktivicāraṇādhiṣṭhānā pudgalānubhāvādhimuktyadhiṣṭhānā ca...3) /

【2 欲瑜伽】

chando 'pi caturvidhaḥ / tadyathā ((1))prāptaye yathāpīhaikatyaḥ uttare vimokṣaspṛhām utpādayati, vistareṇa pūrvavat / ((2))paripṛcchāyai yathāpīhaikatyaḥ spṛhām utpādayaty(5) ārāmaṁ gamanāya, vijñānāṁ sabrahmacāriṇāṁ(6) yogajñānām antikam aśrutasya śravaṇāya, (7...śrutasya ca paryavadānāya...7) / ((3))saṁbhārasamudāgamācchandaḥ yathāpīhaikatyaḥ śīlasaṁvarapāriśuddhaye, (8)indriyasaṁvarapāriśuddhaye, bhojane mātrajñatāyām, jāgarikānuyoge(9), saṁprajādvihāritāyām uttarottarāṁ spṛhām utpādayati / ((4))anuyogācchando yāthāpīhaikatyaḥ(10) sātatyaprayogatāyāṁ satkṛtyaprayogatāyāṁ ca mārgabhāvanāyāṁ spṛhām utpādayaty abhilāṣaṁ kartukāmatām / (1...ity ayaṁ caturvidhaś chandaḥ...1) / yaduta prāptaye paripṛcchanāyai saṁbhārasamudāgamāya anuyogāya ca /

【3 精進瑜伽】

tatra vīryam api caturvidhaṁ(2) tadyathā ((1))śravaṇāya(3), ((2))cintanāyai, ((3))bhāvanāyai, ((4))āvaraṇapariśuddhaye(4) ca /

tatra ((1))śravaṇāya vīryaṁ / yad aśrutaṁ ca śṛṇvataḥ / paryavadāpayataḥ(5) / cetaso 'bhyutsāhaḥ / avinyastaprayogatā(6) / ((2))evaṁ(7) yathāśrutānāṁ dharmāṇām ekākino rahogatasyārtham / cintayatas tulayata upaparīkṣamāṇasya(8) / ((3))evaṁ(9) pratisaṁlayanapraviṣṭasya kālena kālaṁ śamathavipaśyanāṁ bhāvayataḥ / ((4))evam(10) ahorātrānuyuktasya caṁkramaniṣadyābhyāṁ nivaraṇebhyaś(11) cattaṁ viśodhayataḥ / yaś cetaso 'bhyutsāhaḥ / avinyastaprayogatā(12)(13) /

【4 方便瑜伽】

tatropāyo 'pi caturvidhaḥ / tadyathā ((1))śīlasaṁvaram ((2))indriyasaṁvaram adhipatiṁ kṛtvā sūpasthitasmṛtitā

【3 結】

((3))tathā copasthitasmṛter apramādaś cetasa ārakṣā / kuśalānāṁ dharmāṇāṁ niṣevaṇa / ((4))tathā vāpramattasyādhyātmaṁ cetaḥ śamathayogaḥ / (1...adhiprajñañ ca dharmāvipaśyanā...1) /

sa cāyaṁ yogaś caturvidhaḥ / ṣoḍaśākāro bhavati /

tatra ((1))śraddhayā prāptavyam artham abhisaṁprātyeti(2) / ((2))rāptim abhisaṁpratyayāt kartukāmatām utpādayati kuśaleṣu dharmeṣu / ((3))saivaṁ kartukāmo 'horātrānuyukto viharati / utsāhī dṛḍhaparākramaḥ ((4))tac ca vīryam upāyaparigṛhītam(3) aprāptasya prāptaye, anadhigatasyādhigamāyaasākṣātkṛtasya sākṣātkriyāyai samvartate / tasmād ime catvāro dharmā yoga ity ucyate /